पृष्ठम्:वाल्मीकिरामायणम्-युद्धकाण्डम्.djvu/४२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३८ श्रीमद्वारमीकिरामायणम् । [ युद्धकाण्डम् ६ सभायां हेमवर्णायां सर्वार्थस्य सुखाय वै रम्यायां राक्षसेन्द्रस्य समेयुस्तत्र सङ्घशः ॥ [ राक्षसा राक्षसश्रेष्ठं परिवार्योपतस्थिरे ]॥ २७ ॥ ततो महात्मा विपुलं सुयुग्यं वैरं रथं हेमविचित्रिताङ्गम् ॥ शुभं समास्थाय ययौ यशस्वी विभीषणः संसदमग्रजस्य ॥ २८ ॥ स पूर्वजायावरजः शशंस नामाथ पश्चच्चरण ववन्दे । शुक प्रहृतश्च तथैव तेभ्यो ददौ यथाहैं पृथगासनानि ॥ २९ ॥ सुवर्णनानामणिभूषणानां सुवाससां संसदि राक्षसानाम् ॥ तेषां परागरुचन्दनानां सृजश्च गन्धाश्च ववुः समन्तात् ॥ ३० ॥ न चुक्रुशुर्नानृतमाह कश्चित्सभासदो नैव जजल्पुरुच्चैः । संसिद्धार्थाः सर्व एवोग्रवीर्या भर्तुः सर्वे ददृशुश्चाननं ते ॥ ३१॥ स रावणः शस्त्रभृतां मनस्विनां महाबलानां समितौ मनस्वी ॥ तस्यां सभायां प्रभया चकाशे मध्ये वसूनामिव वजहस्तः ॥ ३२ ॥ इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये युद्धकाण्डे एकादशः सर्गः ॥ ११ ॥ इदशः सर्गः ॥ १२ ॥ कुंभकर्णादिषुसभामगतेषु रावणेनाप्रहस्तंप्रति विशेषतोनगररचोदना ॥ १ ॥ तथा स्वकृतसीतानयनाद्यनुवादेनस सह शमंस्यसेनाभिःसहसागरतीरागमननिवेदनपूर्वकं तद्वधोचितमत्रकरणचोदन ॥ २ ॥ कुंभकर्णेन सक्रोधंरावणंप्रति सुहृद्धिः सहमंत्रपूर्वकंसीताहरणस्य कर्तव्यस्वोक्तया तद्वैपरीत्यस्यानौचित्योक्तिपूर्वकं दर्पद्मवधप्रतिज्ञनेनसमाश्वासनम् ॥ ३ ॥ स तां परिषदं कृत्स्नां समीक्ष्य समितिंजयः॥ प्रचोदयामास तदा प्रहस्तं वाहिनीपतिम् ॥ १ ॥ स्थितः । अनव्ययत्वमार्षे। निश्चयार्थेषु अर्थनिश्चयेषु। | घोषं चक्षुः । न जजल्पुः नामक्रमोक्तीश्चक्रुः । सभा- अमात्याः कर्मणि सहयाः। मत्रिणः बुद्धिसहयाः। सदः सभागताः। संसिद्धेत्यर्थं वृत्तभेदश्चिन्त्यः॥३१॥ यद्वा अमा सह तिष्ठन्तीत्यमात्याः ।‘‘अव्ययत्यप्' । समितौ सद्दे ‘‘ सधै सभायां समितिः रु इत्यमरः । आप्तस इत्यर्थः । बुद्धिदर्शनाः । बुद्धिचक्षुषः शुरा । सभायां आस्थानमण्डपे ॥ ३२॥ इति श्रीगोविन्दु इत्युत्तरशेषः। अन्यथा क्रियापदपौनरुत्तये ।। २६ ॥ | राजविरचिते श्रीमद्रामायणभूषणे रत्नकिरीटाख्याने सुखाय क्षेमाय ॥ क्षेमं विचारयितुं । क्रियार्थाप- | युद्धकाण्डव्याख्याने एकादशः सर्गः ॥ ११ ॥ पदस्य ’ ” इत्यादिना चतुर्थी ॥ । २७ । युग्याः अश्वः। युगं वहन्तीति “ तद्वहति रथयुगप्रासङ्गम् ’ इति । अथ सर्वमेलनानन्तरं नगररक्षाविधानपूर्वकं स्वा यत् ।। २८ ।। नाम शशंस । अभिवादनमकरोदि- भिमतानुसारेण रावणो मनमर्थयते—स तामित्या त्यर्थः । शुकः प्रहस्तश्चेति । ववन्दते इत्यर्थः ।२९ ॥ | दि । समितौ युद्धे जयतीति समितिंजयः ।‘संज्ञायां व्रजश्च गन्धः स्रजां गन्धाः ।। ३० । न चुक्रुशुः न | भृतुवृजि –’ इत्यादिना खचि मुमागमः । तां पूव ॥ २६ ॥ ति० नामग्रहणपूर्वकंनमस्कारःकार्यइतिसदाचारः । व्यग्रचित्ततयाराज्ञःखागमनज्ञापनायवा ॥ स० ददौ रावणः । दृष्ट्यासूचयामासेतिभावः ॥ २९ ॥ स० संसिद्ध।र्थाः पूर्णमनोरथाः । भेदनोपायाविषयाइतिभावः ॥ ३१ ॥ स० प्रभया देह- कान्त्या ॥ ३२ ॥ इयेकादशःसरैः ॥ ११ ॥ [ पा० ] १ इदमर्घ प्राचीनकाशेषुनदृश्यते. २ चः छ. अ. वरार्ह जांबूनदचित्रितांगं. क. वरार्हमेकं सुविचित्रितांगं. ३ क. घ. च, छ. अ. रथै. ४ क. ङ. च. छ. झ. झ. ट. न जांच. ५ ङ, झ. ट. प्रबोधयामास