पृष्ठम्:वाल्मीकिरामायणम्-युद्धकाण्डम्.djvu/४१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सर्गाः ११ ॥ श्रीमोविन्दराजीयव्याख्यासमलंकृतम् । ३७

सुवर्णरजतस्थूणां विशुद्धस्फटिकान्तराम् ॥ विराजमानो वपुषा रुक्मपट्टोत्तरच्छदाम् ॥ १५ ॥ तां पिशाचशतैः षइभिरभिगुप्तां सैदा शुभाम् । प्रविवेश महातेजाः सुकृतां विश्वकर्मणा ॥ १६ ॥ तैस्यां तु वैडूर्यमयं प्रियकाजिनसंवृतम् । महसोपाश्रयं भेजे रावणः परमासनम् ॥ १७ ॥ ततः शशासेश्वरवताँलघुपराक्रमान् । समानयत मे क्षिप्रमिहैताद्राक्षसनिति ॥ १८ ॥ कृत्यमस्ति मैहज़ातं समर्पमिह न मंहत् ॥ १९ ॥ ऍक्षसास्तद्वचः श्रुत्वा लङ्कायां परिचक्रमुः । अनुगेहमघस्थाय विहारशयनेषु च । उद्यानेषु च रक्षांसि चोदयन्तो ह्यभीतवत् ॥ २० ॥ ते रैथानुचिरानेके दृप्तानेके पृथघयान् । नागानन्येऽधिरुरुहुर्जग्मुधैके पदातयः ॥ २१ ॥ सा पुरी परमाकीर्णं रथकुञ्जरवाजिभिः । संपतद्भिर्विरुरुचे गरुत्मद्भिरिवाम्बरम् ॥ २२ ॥ ते वाहनान्यवस्थाप्य यानानि विविधानि च ॥ सभां पद्भिः प्रविविशुः सिंहा गिरिगुहामिव ॥२३॥ राज्ञः पादौ गृहीत्वा तु राज्ञा ते प्रतिपूजिताः । पीठेष्वन्ये वृसीष्वन्ये भूमौ केचिदुपाविशन् ॥२४॥ ते समेत्य सभायां वै राक्षसा राजशासनात् । यथार्हमुपतस्थुस्ते रावणं राक्षसाधिपम् । २५ ॥ मन्त्रिणश्च यथ मुख्या निश्चयार्थेषु पण्डिताः ॥ अमात्याश्च गुणोपेताः सर्वज्ञा। बुद्धिदर्शनाः । संमेयुस्तत्र शतशः शूराश्च बहवस्तदा ॥ २६ ॥ १ ०२ सुवर्णेत्यादिश्लोकद्वयमेकान्वयं । विशुद्धस्फटिकान्तरां | राक्षसा इत्यादि सार्धश्लोकः । विहरमाणानीति निर्मलस्फटिकनिर्मितमध्यप्रदेश । रुक्मपट्टोत्तरच्छदां । शेषः । विहारो विहारस्थलं। विहरादिषु आस्थाय कनकमयपट्टवस्त्रास्तरणं ।। १५-१६ । वैडूर्यमयं | विहरमाणानि रक्षांसि । अभीतवत् अभीताः । चोव, वैडूर्यप्रचुरं । प्रियकाजिनसंवृतं प्रियकमृगस्याजिनेन | यन्तः चोदनार्थं लङ्कायामनुगेहं परिचक्रमुरित्यन्वयः संवृतं । प्रियको लोमभिर्युक्तो मृदूच्चमसृणैर्घनैः ॥ २०. -२१ । । गरुत्मद्भिः पक्षिभिः ॥ २२ ॥ वाह- इति वैजयन्ती । सोपाश्रयं सावष्टम्भं । सोपधान - | नानि शिबिकादीनि । यानानि अश्वादीनि । अव मिति यावत् । १७ । ईश्वरवत् राजाही । इह | स्थाप्य बहिर्निक्षिप्य ।। २३ । अन्ये पुरोहितादयः । सभायां। एतान् एतन्नगरस्थान् । इति शशासेय- | पीठेषु सुवर्णादिकृतासनेषु । अन्ये श्रोत्रियाः । वृसीषु न्वयः । तमेव प्रकारमाह-कृत्यमित्यर्थेन । महद्यथा | दर्भमयासनेषु । केचित्पुत्रादयः। भूम। सामान्यास्त तथा समथ्र्यं यत्नेन निर्वाह्य। जातं प्राप्तं । महत्कृत्यम- | रणमात्रयुक्तायां भूमौ ।। २४ । क्रियाभेदात्तच्छब्द- स्तीति शशास । महद्यो रामादिभ्यो जातमिति वा । | द्वयं । उपतस्थुः समीपे तस्थुः । यथाहं यथाक्रमम् महदित्यनेन तदनीं चारमुखेन रामादेः समुद्रतीरग- ॥ २५ ॥ मत्रिणश्चेत्यादिसपादश्लोकः । यथा यथ मनं रावणो । ज्ञातवानितिगम्यते ॥ १८-१९ ॥ | क्रमं । यथामुख्या इत्येकंपदं वा । मुख्याननतिक्रम्य विनीताअश्वयस्यते ॥ ३ ॥ रामानु० ईश्वरवत् ईशानवत् । स७ लघुपराक्रमान् शीघ्रपराक्रमान् । यद्वा परानुद्दिश्य आस- म्यक् क्रमःपादविक्षेपःपराक्रमः । लघुःपराक्रमोयेषांतान् । जबूलानित्यर्थः । १८ । रामानु? कृत्यमिति । एकोमहच्छब्दः क्रियाविशेषणं । इहमहज्जातंकृत्यमस्ति । तत् महत् भूरियथातथा समथ्यै समर्थनीयं । कर्मणिघञ् । समर्थमिहनोभवेदितिव पाठः। पूर्वश्लोकान्तरस्थ मितिकरणमत्रद्रष्टव्यं । इतिशशासेति तिसंबन्धः ॥ १९ ॥ रामङ० रथान्तचराः रथमध्यस्थिताः । जग्मुरित्यर्थः। हयानित्यत्राप्यधिरुरुहुरिति संबध्यते । जग्मु रेकेपदातयः केचिरपदातयस्सन्तोजग्मुरिति संबन्धः । २१ ॥ ति० वृसी वृत्तासनं ॥ २४ ॥ ति० निश्चितार्थेषु । भवेनिष्ठा । आहितश्यादिः । अर्थनिश्चयेष्वित्यर्थः । अमात्याः उपमन्त्रिणः [ पा०] १ घ. ङ. झ. ट. रजतास्तीर्णा. च. छ. ज. रजताकीर्णा. २ ङ. झ. अ, ट. सदाप्रभां. ३ ङ. झ. अ, ट. तस्यास्स. क. ग• छ. तस्यांस ख. तस्यांवैडूर्यरचितं. ४ झ. ट. महज्ञानेकर्तव्यमितिशत्रुभिः. ५ क. ग• छ. ज. भवेत्. ६ ज. राक्षसावचनश्रुखा. ७ ङ, झ. ट. रथान्तचराएकेडमनेकेडढान्हयान्. ८ क. ग. ङ. -ट, नागनेके. ९ घ. महामुख्याः १० घ, समेतास्तत्र