पृष्ठम्:वाल्मीकिरामायणम्-युद्धकाण्डम्.djvu/२३१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सर्गः ५९] श्रीमद्रोविन्दराजीयव्याख्यासमलंकृतम् । २२७ ततो दानवदर्पघ्नं सौमित्रिं देवकण्टकः । तं पीडयित्वा बाहुभ्यामप्रभुर्लङनेऽभवत् ॥ अथैवं वैष्णवं भागं मानुषं देहमास्थितम् ॥ ११२॥ अथ वायुमुतः क्रुद्धो रावणं समभिद्रवत् ॥ आजघानोरसि क्रुद्धो वजकल्पेन मुष्टिना ॥ ११३ ॥ तेन मुष्टिप्रहारेण रावणो राक्षसेश्वरः ॥ जानुभ्यामपतद्रुमौ चचाल च पपात च ॥ आस्यैः सनेत्रैश्रवणैर्ववाम रुधिरं बहु ॥ ११४ ॥ विघूर्णमानो निश्चेष्टो रथोपस्थ उपाविशत् । विसंज्ञो सूच्छितश्चासीन्न च स्थानं समालभत् ॥११५॥ विसंज्ञे रावणं दृष्ट्वा समरे भीमविक्रमम् । ऋषयो वीनराः सर्वे नेदुर्देवाः सेवासवाः ।। ११६ ॥ हनुमानपि तेजस्वी लक्ष्मणं रावणार्दितम् । अनयद्राघवाभ्याशं बाहुभ्यां परिगृह्य तम् ॥ ११७ ॥ वायुसूनोः सुहृत्त्वेन भक्त्या परमया च सः ।। शचूणामप्रकम्प्योपि लघुत्वमगमत्कपेः ॥ ११८ ॥ त्रिस्ताडितः सन् विष्णोर्भागं अंशभूतं अचिन्त्यं ईदृ- रणे पतनानन्तरं देवकण्टकः रावणः । मानुषदेहमा तया इयत्तया च चिन्तयितुमशक्यं । स्वमात्मानं | स्थितं दानवदर्पघ्नं वैष्णवं भागं सौमित्रिं । भुजाभ्यां स्वस्वरूपं, “ स्वामप्येनं विगर्हते ’ इति तथा प्रयो- | पीडयित्वा। तत: वैष्णवभागरूपत्वाद्धेतोः लबने अप्र- गात् । स्वात्मांश इति गुरुव्यवहाराच्च । प्रत्यनुस्मरत् भुरभवदित्यन्वयः । अत्रापि विशेषणसामर्याद्वस्तुस्व स्मृतवान् । स्वस्वरूपस्मरणातिरिक्तव्यापाराकरणो- । रूपकृतमेवाकम्प्यत्वमित्युक्तं । ननु च कथमंशसंभवः क्या स्वाभाविकमेवास्येदं गुरुत्वमित्युक्तं । यत्तु स्वकी- विष्णुस्खरूपस्य निरवयवत्वात् । सत्यं । स्वरूपेण यांशस्मरणेन हेतुना लक्ष्मणेन स्वशरीरस्य गरीयस्त्वं । नांशत्वमुच्यते, किंतु गुणाविर्भावतारतम्यात् । “गुणैः संपादितमित्यनेनोक्तमिति । तन्न । अपदार्थत्वादवा | षडिस्वेतैः प्रथमतरमूर्तिस्तव बभौ ततस्तिस्रस्तेषां क्यार्थत्वाच्च । स्वरूपस्मरणस्य गरीयस्त्वं प्रति कार| त्रियुगयुगलैर्ह त्रिभिरभूत् । व्यवस्थायां चैषां ननु णताप्राहकप्रमाणाभावाच्च । यदपि विपत्परिहारार्थं | वरद साविष्कृतिवशाद्भवान्सर्वत्रैव त्वगणितमहम भगवन्तं स्वमूलकारणं विष्णुमस्मरदित्यर्थ इति तदपि |ङ्गल्गुणः” इत्यभियुक्तैरुक्तत्वात् । मानुषरूपत्वं चास्य न । स्वस्यैव विष्णुरूपत्वेन विपत्परिहारान्तराभावात् । | मानुषसमानाकृतिकत्वं ।। ११२-११३ ॥ जानुभ्य ननु मनुष्यभावना क्रियमाणा विरुध्येत यदि स्वतो- रथभूमावपतत् । अथ चचाल । ततः पपात अश गौरवं भजेत, अतो विष्णुस्मरणमिति चेन्न । मानस- यिष्ट । दशभिरास्यै रुधिरं ववाम । सनेत्रश्रवणैरित्य भावनाया अपि लौकिकैरज्ञातत्वेन एवमपि मनुष्य- |नेन नेत्रेभ्यः श्रवणेभ्यश्च रुधिरं ववामेत्युच्यते भावनाया अनुपायात् । अतः अपर्यनुयोज्यवस्तुस्व |॥ ११४ ॥ किंचित्कालं विघूर्णमानः भ्रमन् । पुनर्नि भावेनैव भक्ताभक्तेषु गरीयस्तागरीयस्ते । अतएवा- श्रेष्टः सन् रथोपस्थे रथमध्ये । उपाविशत् स्थितः। ऽचिन्त्यमित्युक्तं ॥ १११ ॥ वस्तुस्खरूपस्यैवंविधवा- | ततो मूर्छिछतः अतएव विसंज्ञः संज्ञाशून्यश्चासीत् । तोलयितुमशक्तोभवदित्युपसंहरति--तत इत्यादिसा- पुनः संज्ञां लब्ध्वापि स्थानं स्थितिं । नालभत् नाल र्धश्लोकएकान्वयः । यतः स्वाभाविकमेव गरीयस्त्वं | भत । चचालेयर्थः ।। ११५ । नेदुः हर्षेणेति शेषः ततो हेतोः। लङ्घने उद्धरणे । अप्रभुः असमर्थः । अथ ११६ अभ्याशं समीपं ११७ ॥ ननु पूर्वं नचिन्तयितुमशक्यौभाग सव्यापसव्यभागौयस्मिन्सतं । आत्मानंमूलरूपंशेषं । प्रत्यनुस्मरत् अस्मरत् । यथोक्तमन्यत्र ‘‘सस्माररूपंनिजमेवलक्ष्मणः ” इतिखस्मरणमात्रस्येयत्कार्यपर्याप्तदितरव्याख्यानममूलत्वादुपेक्ष्यं ॥ १११ ॥ स७ ततःऋद्धः लक्ष्मणाकर्षणतोतिक्रुद्धः । क्रुद्धः पूर्वमारभ्यकोपी ॥ ११३ ॥ ति० नेदुः संतोषादितिशेषः । सासुराः रावणस्यदेववदसुरेष्वपि क्लेशकरत्वेनतेषामपिवैरिखात् ॥ ११६ ॥ ति० राघवाभ्याशमानयदित्युक्तं कथमेवंसुग्रहत्वंलक्ष्मणस्येत्यत्राह-वायुसूनोरिति । सुह्त्वेन सखित्वेन परमभक्तयाचलक्ष्मणःशत्रुणामप्रकंप्येषि वायुसूनोर्लघुत्वमगमत् । शत्रुण मित्यनेन लक्ष्मणोद्धरणसमयेरावण स्यानुचरैःसाहाय्यंकृतमितिगम्यते। इदंचभक्तमात्रसुग्रहधंभगवतोभगवदवताराणांचखभवसिद्धमेवेतिबोध्यं। एवंच रामलक्ष्मणयो [ प० ] १ इदमधे झ. पुस्तकादिषुनदृश्यते. २ झ. ब. ट. ततःक्रुद्धोवायुसुतः ३ डल झ. ट. श्रवणैःपतात. ४ ख. च. अ. वानरास्सिद्धाः५ झ. अ. ट. धसासुराः