पृष्ठम्:वाल्मीकिरामायणम्-युद्धकाण्डम्.djvu/२२७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सर्गः ५९] श्रीमद्रोविन्दराजीयव्याख्यासमलंकृतम् । २२३ रावणेनैवमुक्तस्तु मारुतिर्वाक्यमब्रवीत् ॥ धिगस्तु मैम वीर्येण यस्त्वं जीवसि रावण ॥ ६६ ॥ सकृत्तु प्रहरेदानीं दुर्युद्धे किं विकत्थसे । ततस्त्वां भेमिका मुष्टिर्नयिष्यति यमक्षयम् ॥ ६७ ॥ ततो मारुतिवाक्येन क्रोधस्तस्य तदाऽज्वलत् । संरक्तनयनो यैनान्मुष्टिमुद्यम्य दक्षिणम् । पातयामास वेगेन वानरोरसि वीर्यवान् ॥ ६८ ॥ हनुमान्वक्षसि व्यूढे संचचाल हतः पुनः ॥ ६९ ॥ विह्वलं तु तदा दृष्ट्वा हनुमन्तं महाबलम् ।। रथेनातिरथः शीघ्र नीलं प्रति संमभ्यगात् ॥ ७० ॥ राक्षसानामधिपतिर्दशग्रीवः प्रतापवान् । पन्नगप्रतिमैर्भीमैः पीरमर्मातिभेदिभिः ॥ शरैरादीपयामास नीलं हरिचमूपतिम् ॥ ७१ ॥ स शूरौघसमायस्तो नीलः कपिचमूपतिः । करेणैकेन शैलाग्रं रक्षोधिपतयेऽसृजत् ॥ ७२ ॥ हनुमानपि तेजस्वी समाश्वस्तो महामनाः । विप्रेक्षमाणो युद्धेप्सुः सरोषमिदमब्रवीत् ॥ ७३ ॥ नलेन सह संयुक्तं रावणं राक्षसेश्वरम् । अन्येन युध्यमानस्य न युक्तमभिधावनम् ॥ ७४ ॥ रावणोपि महातेजास्तच्छूनं सप्तभिः शरैः। ॥ आजघान सुतीक्ष्णागैस्तद्विकीर्णं पपात ह ॥ ७५ ॥ तंद्विकीर्ण गिरेः शृ दृष्टं हरिचमूपतिः ॥ कालाग्निरिव जज्वाल क्रोधेन परवीरहा ।। ७६ ॥ सोधकर्णान्धवान्सालांद्युतश्चापि सुपुष्पितान् । अन्यांश्च विविधान्वृक्षानी लश्चिक्षेप संयुगे ॥७७॥ स तान्वृक्षान्समासाद्य प्रतिचिच्छेद रावणः ॥ अभ्यवर्षत्सुघोरेण शरवर्षेण पावकिम् ॥ ७८ ॥ अभिवृष्टः शरौघेण मेघेनेव महाचलः॥ हृखं कृत्वा तेंदा रूपं ध्वजाग्रे निपपात ह ।। ७९ ॥ पावकामजमालोक्य ध्वजाग्रे समुपस्थितम् ॥ जज्वाल रावणः क्रोधात्ततो नीलो ननाद च ॥८०॥ ध्वजाग्रे धनुषश्चाग्रे किरीटाग्रे च तं हरिम् । लक्ष्मणोथ हनूमांश्च दृष्ट्वा रामश्च विसिताः ॥ ८१ ॥ रावणोपि महातेजाः कपिलाघवविसितः । अस्रमाहारयामास दीप्तमानेयमद्भुतम् ॥ ८२ ॥ । गिरिर्यथा ॥ ६३-६५ ॥ वीर्येणेति द्वितीयाभाव | वान् । “ वीर्यं बले च ” इत्यमरः ॥ ६८ । हनुमा- आर्षः। यस्त्वं जीवसि । मया प्रहृतोपीति शेषः । नित्यधं । व्यूढे विशाले ।। ६९ ॥ । विह्वलं मूर्चिछतं । ॥ ६६ ॥ सतु प्रहर। शत्रुणा प्रहृते पुनरात्मनः | महाबलं तदानीमपि परैरनभिभवनीयं ॥ ७० ॥ प्रहारो विक्रमपरिपाटीमाटीकत इति हनुमतो हृदयं । आदीपयामास आसमन्ताज्वालयामास ॥ ७१ ॥ इदानीमिति । पूर्वं मदनवधानाज्जीवसीतिभावः । समायस्तः आयासवान् । एकेनेत्यनेन इतरेण शरवा दुर्युद्धे प्रहरतारतम्यानभिज्ञ । किं किमर्थं । विक रणं गम्यते ।। ७२ ॥ रावणं अब्रवीदिति संबन्धः। त्थसे श्लाघसे ।‘‘ कत्थ श्लाघायां " इति धातुः । अभिधावनं । अन्येन युध्यमानं प्रत्यभिधावनमि- यमक्षयं यमनिलयं । “ निलयापचयौक्षयौ " इत्य त्यर्थः । अत्रेतिकरणं द्रष्टव्यं । ७३-७७ ॥ समा- मरः ।। ६७ । ततः तेनेत्यर्थः । अन्यथा तदशब्दो- ) साद्य समीपंप्राप्य । पावाकं पावकपुत्रं ॥७८-७९ तिरिच्येत । अज्वलत् ववृध इत्यर्थः। वीर्यवान् बल- जज्वाल चुक्रोधेत्यर्थः ।। ८० -८१ ।। आहारयामास १ रामानु० ध्वजाग्रइति । हनुमांश्चविस्मितः “‘नमारुतेरस्तिगतिप्रमाणं” इतिप्रसिद्धगतिलाघवोहनुमानपिसंजातविस्मयोऽभूदि- त्यर्थः ॥ ८१ ॥ [ पा० ] १ ङ. च. झ. अ ट. ममवीर्यस्य, ख. घ. ममवीर्येतद्यस्त्वं. २ क. च. झ. अ• मामकमुष्टिः. ३ घ. रोषान्मु ष्टिमावृत्य झ. E. यत्नान्मुष्टिमावृत्य ख. च. छ. अ. कोधान्मुष्टिमावृत्य. ४ घ. ताडितोवक्षसि. ५ क.-ट. विह्वलंतं. ६ ख. घ. समभ्ययात्. ७ ड. झ. ट. परमर्माभिभेदनैः. ८ ख. शरौधैःसमाविद्धः ९ ङ. झ. . तद्विशीर्थे. १० इ. झ. ट. कर्णः ट द्रुमान्सालान्• ११ क, ख. च. तदास्मानं, ङ. झ. ट. ततोरूपं.