पृष्ठम्:वाल्मीकिरामायणम्-युद्धकाण्डम्.djvu/२२५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सर्गः ५९] श्रीमद्रोविन्दराजीयव्याख्यासमलंकृतम् । २२१ तेषां प्रहारान्स चकार मोघत्रक्षोधिपो बाणगणैः शितागैः॥ तान्वानरेन्द्रानपि बाणजालैर्बिभेद जाम्बूनदचित्रपुङ्खैः ॥ ४४ ॥ ते वानरेन्द्रास्त्रिदशारिबाणैर्भिन्ना निपेतुर्थवि भीमकायाः । ततस्तु तद्वानरसैन्यमुग्रं प्रच्छादयामास स बाणजालैः ॥ ४५ ॥ ते वध्यमानाः पैतिताः प्रवीरा नानद्यमाना भैयशल्यविद्धाः॥ शाखामृगा रावणसायकार्ता जग्मुः शरण्यं शरणं स रामम् ॥ ४६ ॥ ततो महात्मा स धनुर्धनुष्मानादाय रामः सहसा जगाम । तं लक्ष्मणः प्राञ्जलिरभ्युपेत्य उवाच वाँक्यं परमार्थयुक्तम् ॥ ४७ ॥ काममायें सुपर्याप्तो वधायास्य दुरात्मनः । विधमिष्याम्यहं नीचमनुजानीहि मां प्रभो ॥ ४८ ॥ तमब्रवीन्महातेजा रामः सत्यपराक्रमः ॥ ४९ ॥ गच्छ यत्नपरश्चापि भव लक्ष्मण संयुगे ॥ रावणो हि महावीर्यो रणेऽद्भुतपराक्रमः। त्रैलोक्येनापि संक्रुद्धो दुष्प्रसह्यो न संशयः॥ ५० ।। र्मुखः ॥ ४३-४५ ॥ ते प्रसिद्धा वानरेन्द्राः नतु | युक्तं । यद्वा परमार्थयुक्तं परमप्रयोजनयुक्तं । शेषि क्षुद्राः। वध्यमानाः प्रथमं हिंस्यमानाः । ततः पतिताः | विषये कैङ्कर्यस्य शेषभूतं प्रति परमप्रयोजनत्वात् रावणवेगेन भूमौ पतिताः । तदानीं रक्षकान्तरादर्श- |॥ ४७ ॥ हे आर्य, अस्य दुरात्मनः परदारापहरणवि- नानानद्यमानाः अतिशयेन नदन्तः । नदतंयोडे | षयदुवृद्धेः । कामं प्रकामं । वधाय सुपयोम्नः सुश सन्यङोः ” इत्यभ्यासदीर्घादिः। भयशल्यविद्धाः । तोसि । तथापि नीचं भवता योळुमनहैं । अहं वधि तादृशहेतुना भयरूपशल्येन विद्धाः । शाखामृगाः | ष्यामि । महाबलेन भवता नीचोयं न योदुमहं इति वनचारित्वेनैतादृशभयानभिज्ञाः । उक्तप्रकारेण साय- | भावः । यद्वा अस्य वधायाहं पर्याप्तोस्मीत्यर्थः । तर्हि कार्ताःसन्तः शरण्यं सर्वलोकशरणार्ह । रामं शरणं | स्वयमेव गम्यतामित्यत्राह--अनुजानीहीति । प्रभो जग्मुः । एतेनार्तिरेव शरणागतिप्रयोजिका नतुदे- शेषिन् । त्वं मां शेषभूतमनुजानीहि । भवदनुज्ञाम शकालाधिकारिफलनियमा इत्युक्तं ।। ४६ ॥ शरणा- | न्तरेण मे कार्यकरणं स्वरूपहानिकरमितिभावः ॥४८ गतकृत्यमुक्त्वा शरण्यकृत्यमाह-तत इतेि । अत्र | तं विनयेनोक्तवन्तं । महातेजाः तादात्विकहर्षप्रक- प्रपत्तेरातप्रपत्तिरूपतया तस्याः सद्यः फलद्योतनाय | धंवेदकसुषमाविशेषशाली। सति कस्मिश्चिद्विधेयेसति। तत इत्युक्तं । प्रपत्त्युत्तरक्षण इत्यर्थः । महात्मा शर- | अपराक्रमः निवृत्तपराक्रमः । अत्रवीत् ॥ ४९ ॥ णागतितारतम्यज्ञः। धनुष्मान् प्रशस्तधनुष्कः। धनु- | नीचपदसूचितमनादरं वारयति--यत्नपर इति । युद्धे नृद्धसमर्थ इत्यर्थः। सहसेत्यनेन लक्ष्मणः स्वयं गमि- | यत्नपरश्चापि भव यथा युद्धपरोसि एवं यत्नपरो भव । ध्यामीति तत्पूर्वमेवाश्रितत्राणत्वरया सधनुः सन् | यत्नस्यावश्यकर्तव्यत्वे हेतुमाह-रावण इति । अर्द्धत जगामेत्युक्तं । तथैव घट्टकुट्यां प्रभातमित्याह-त | पराक्रमः एवमस्रमादान इवापरं संधत्ते तत्संधान मिति । तं आतंत्राणत्वरया व्रजन्तं । लक्ष्मणः राम| इवापरं मोक्षयतीत्यर्थः । त्रिलोक्येव त्रैलोक्यं तेन । कैङ्कर्यलक्ष्मीसंपन्नः । अनतिक्रमणाय नाथं निगल- | युगपद्युद्धप्रवृत्तेनेत्यर्थः । यत्नपरत्वंदर्शयति--तस्येति । यति--प्राञ्जलिरिति । अभ्युपेत्य अभितः उपेत्य । चक्षुषा तस्य रावणस्य । छिद्राणि अनवधानादीनि । अनेन लक्ष्मणागमनमजानन्निव नानापार्येषु रामोने- यत्नान्मार्गस्य अन्वेषयस्व । स्वच्छिद्राणि लक्षय कधा जगामेत्यवगम्यते । परमार्थयुक्तं न तूपचार- ' काकान्पश्येतिवत् स्वस्य छिद्राणि यथा न भवन्ति ती० सधनुरित्यत्र सइतिच्छेदः ॥ ४७ ॥ [ पा०] १ ङ. च. झ. ट. बाणशतैः. २ क ख. ज. पतिताम्यवीराः. घ. प्रथितायवीराः. ३ गते शरशल्यविद्धाः. क. ख. घ• हयतुल्यवेगाः, ४ झन् ट. रामंपरमार्थ