सामग्री पर जाएँ

पृष्ठम्:वाल्मीकिरामायणम्-युद्धकाण्डम्.djvu/२२४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२२० श्रीमद्वाल्मीकिरामायणम् । [ युद्धकाण्डम् ६ •x

•r*************JAJARAJAJ

ततः स रक्षोधिपतिर्महात्मा रक्षांसि तान्याह महाबलानि । द्वारेषु चर्यागृहगोपुरेषु सुनिर्घतास्तिष्ठत निर्विशङ्काः ॥ ३४ ॥ इहागतं मां सहितं भवद्भिर्वनौकसश्छिद्रमिदं विदित्वा । शून्यां पुरीं दुष्प्रसहां प्रमथ्य प्रधर्षयेयुः सहसा समेताः ॥ ३५॥ विसर्जयित्वा सहितांस्ततस्तान्मतेषु रक्षस्सु यथानियोगम् ॥ व्यदारयद्वानरसागरौघं महाझषः पूर्णमिवार्णवौघम् ॥ ३६ ॥ तमापतन्तं सहसा समीक्ष्य दीप्तेषुचापं युधि राक्षसेन्द्रम् ॥ महत्समुत्पाट्य महीधराग्रं दुद्राव रक्षोधिपतिं हरीशः ॥ ३७ ॥ तच्छैलशृङ्गं बहुवृक्षसानं प्रगृह्य चिक्षेप निशाचराय । तमापतन्तं सहसा समीक्ष्य बिभेद बाणैस्तपनीयपुङ्खैः ॥ ३८ ॥ तमिन्प्रवृद्धोत्तमसानुवृक्षे शुक्रे विकीर्णं पतिते पृथिव्याम् ॥ महाहिकल्पं शरमन्तकाभं समाददे राक्षसलोकनाथः॥ ३९ ॥ स तं गृहीत्वाऽनिलतुल्यवेगं सविस्फुलिङ्गज्वलनप्रकाशम् । बाणं महेन्द्राशनितुल्यवेगं चिक्षेप सुग्रीववधाय रुष्टः ॥ ४० ॥ स सायको रावणबाहुयुक्तः शक्रेशनिप्रख्यवपुः शिताग्रः । सुग्रीवमासाद्य बिभेद वेगादुहेरिता क्रौञ्चमिवोग्रशक्तिः ॥ ४१ ॥ स सायकार्ता विपरीतचेताः कूजन्पृथिव्यां निपपात वीरः ॥ तं प्रेक्ष्य भूमौ पतितं विसंज्ञ नेदुः प्रहृष्टा युधि यातुधानाः ॥ ४२ ॥ ततो गवाक्षो गवयः हुँदंष्ट्रस्तथर्षभो ज्योतिमुखो नैभश्च ॥ शैलान्समुद्यम्य विवृद्धकायाः प्रदुद्रुवुस्तं प्रीति राक्षसेन्द्रम् ॥ ४३ ॥ दृष्टिपथं गत इति पाठः ॥ ३२-३३ ॥ द्वारेषु अन्त- | समीक्ष्य । महीधरागं पर्वतथी। समुत्पाट्य हरीशः द्वारेषु । चर्यायुक्ताः पुरद्वारेषु गोपुरपार्श्वयोः भटनि- | सुग्रीवः । रक्षोधिपतिं दुद्राव ॥ ३७ ॥ बहुवृक्षसानं वासार्थं निर्मिता विशङ्कट गृहाः चर्यागृहाः । सुनि- | बहुतरुयुततटं । तपनीयं स्वर्गे ।। ३८-३९॥ महे धृताः अतिसुखिताः ॥ ३४ ॥ इहागतं मां विदित्वा | न्द्राशनिः वजं । औत्पातिकाशनिव्यावृत्तये महेन्द्र- इदं छिद्रं विदित्वेत्यन्वयः। प्रमथ्य ध्वंसित्वा। प्रधर्षयेयुः | पदं । यद्वा महेन्द्रसंबन्धोक्तिः अभ्यासवता मुक्तत्वे अभिभवेयुः ॥३५॥। सहितान् संमिलितान् । महाझषः | नातिवेगद्योतनाय ॥ ४० ॥ शक्राशनिप्रख्यं शक्राश महामत्स्यः ।। ३६ ॥ दीप्ते इषुचापे यस्य स तथोक्तः। नितुल्यं वपुः यस्य। गुहः स्कन्दः ॥ ४१ ॥ विपरी युधि संयुगनिमित्तं । सहसा आपतन्तं राक्षसेन्द्रं । तचेताः भ्रान्तचित्तः ॥ ४२ ॥ ज्योतिमुखः ज्योति कालेकोपत्यागः। सोपितन्मारणामाशयः ॥ ३२ ॥ स० तच्छैलष्टकं सचासौशैलश्च तस्यीयसिंमत्सतथा । बहुवृक्षैरुपेतधा ससानुः स्नुः । ‘‘स्नुःप्रस्थःसानुरस्रियां” इत्यमरः । “ट्झर्घनिदाघोयमशल्यदृढाः” इति पुंनपुंसकाधिकारलिङ्गानुशासनाचप्रवृ द्धोत्तमसानुवृक्षेषु इतिद्वितीयव्याख्यानेसुलझे । प्रथमव्याख्यानेसंबन्धस्यद्विनिष्ठखात्सानोःऽसाहित्यवच्छुद्धस्यतत्साहित्यमपि संभवतीतिपदंल्में । ‘ऋक्षशब्दोऽर्धर्चादिरितिद्वंलिङ्गतोपपत्तिरितिनागोजिभोक्तिस्तु एतदनिभालनमूलेति प्रपद्यर्थतैतस्येतिवा ज्ञेयं ॥ ३८-३९ ॥ स० बाणं सुग्रीववधायेतिचिक्षेप ॥ ४० ॥ [ पा० ] १ ख. ङ. च. छ, झ. सचिवांस्ततः . २ ङ. झ. ट. विदीर्थे. ३ ङ. झ. ट. शक्रशनिस्पर्शवपुः प्रकाशं. ४ ङ. झ. तंवीक्ष्य. ५ ङ. झ. ट. सुषेण स्त्वथर्षभो. ६ क. -ट, नलध. ७ घ. युधिराक्षसेन्द्रं .