पृष्ठम्:वाल्मीकिरामायणम्-युद्धकाण्डम्.djvu/२२२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२१८ श्रीमद्वाल्मीकिरामायणम् । [ युद्धकाण्डम् ६ नानापताकाध्वजशत्रुजुष्ट प्रासासिशलायुधशस्त्रजुष्टम् । सैन्यं गजेन्द्रोपमनागजुष्टं कस्येदमक्षोभ्यमभीरुजुष्टम् ॥ १३ ॥ ततस्तु रामस्य निशम्य वाक्यं विभीषणः शक्रसमानवीर्यः । शशंस रामस्य बलप्रवेकं महात्मनां राक्षसपुङ्गवानाम् ॥ १४ ॥ योसौ गजस्कन्धगतो महात्मा नवोदितार्कोपमताम्रचक्रः॥ मॅकम्पयन्नागशिरोभ्युपैति ह्यकम्पनं त्वेनमवेहि राजन् ॥ १५॥ योसौ रथस्थो मृगराजकेतुधून्वन्धनुः शक्रधनुःप्रकाशम् ॥ करीव भात्युग्रविवृत्तदंष्ट्रः स इन्द्रजिन्नाम वरप्रधानः ॥१६॥ यश्चैष विन्ध्यास्तमहेन्द्रकल्पो धन्वी रथस्थोतिरथोतिवीरः ॥ विस्फारयंश्चपमतुल्यमानं नाश्नातिकायोतिविवृद्धकायः ॥ १७ ॥ योसौ नवाकदितताम्रचक्षुरारुह्य घण्टानिनदप्रणादम् ॥ गजं खरं गर्जति वै महात्मा महोदरो नाम स एष वीरः ॥ १८॥ योसौ हयं काञ्चनचित्रभाण्डमारुह्य सन्ध्याभ्रगिरिप्रकाशम् ॥ प्रासं समुद्यम्य मरीचिनद्धे पिशाच एषोशनितुल्यवेगः ॥ १९ ॥ यश्चैष शूलं निशितं प्रगृह्य विद्युत्प्रभं किंकरवब्रवेगम् ॥ वृषेन्द्रमास्थाय गिरिप्रकाशमायाति योसौ त्रिशिरा यशखी ॥ २० ॥ भावः ॥ १२ ॥ नानेति । पताकाध्वजयोर्मात्रया | विन्ध्यादित्रयौपम्येन उन्नतत्वपरतेजोभिभावकत्वनि भेदः । प्रथमं शत्रशब्दउपात्तः प्रासादिभिन्नपरः । | श्चलत्वान्युच्यन्ते । अतिरथः सहस्राश्वयुक्तत्वेनातिश आयुधं । इन्द्रायुधमित्यादौ तथा प्रयोगात् । |यितरथः। अतिवीरः मायाबलाभावेपीन्द्रजितोप्यतिश धनुः प्रासासिशलायुधरूपैः शनैर्जुष्टमित्यर्थः । वज्जुष्टमिति | यितवीर्यः। अतुल्यमानं अतिशयितपरिमाणं । चापं। पाठान्तरं॥ १३ ॥ शक्रसमानवीर्य इत्यनेन वक्ष्य- | विस्फारयन् आकर्षन्नित्यर्थः । अत्रासावित्यध्याहार्य माणं न भीतिमूलमिति द्योत्यते । बळप्रवेकं बलप्रवरं । |॥ १७ ॥ नवाकदितताम्रचक्षुः नवोदितार्कताम्र « प्रवेकानुत्तमोत्तमाः ’ इत्यमरः । महात्मनां महा | चक्षुः । घण्टानिनप्रणादं घण्टानिनदेन प्रकृष्टो नादः धैर्याणां ॥ १४ ॥ महात्मा महाकायः । नवोदितार्को- | स्खनो यस्य तं । खरमिति क्रियाविशेषणं पमं ताम्रवनं यस्य स तथा । बालसूर्यमुखरागतु- | ॥ १८ ॥ काञ्चनचित्रभाण्डं काञ्चनमयनानाविधा- ल्योस्य मुखराग इत्यर्थः । योसौ गजस्कन्धगतो | श्वभरणं । “ स्याद्भाण्डमश्वाभरणे ’ इत्यमरः । अत दृश्यते स गजस्कन्धगतः स्वशरीरभारान्नागशिरः | एव सन्ध्याभ्रगिरिप्रकाशं सन्ध्याभ्रयुक्तांगारप्रकाश कम्पयनुपैति । एनमकम्पनं रावणपुत्रमवेहि ॥ १५ ॥ | हयमारुह्य । मरीचिनखं किरणैर्बद्धे। प्रासमुद्यम्य मृगराजकेतुः सिंहध्वजः। धनुः धून्वन्नित्यनेन भुज- | गर्जतीति पूर्वश्लोकादनुषज्यते । एष पिशाचः पिशा बलाधिक्यमुच्यते । करीवेत्यनेन कायबलं । करितु- | चनामकः ॥ १९ ॥ किङ्करो वप्रवेगो यस्य तत ल्यत्वे हेतुरुप्रविवृत्तदंष्ट्र इति । वरप्रधानः ब्रह्मदत्तता । | किङ्करवप्रवेगं वङ्गवेगाड्यधिकवेगमित्यर्थः । वृषेन्द्रं न्तर्धानवरप्रधानः । अनेन वरबलमुक्तं ॥ १६ ॥ 'वृषभेन्द्रे। योसौ प्रसिद्धोसावित्यर्थः। आयाति सोसौ रामानु० नानापताकाध्वजशत्रजुष्टमितिपाठः । शत्रशब्देनपठितव्यतिरिक्तान्यायुधान्युच्यन्ते ॥ १३ ॥ ति० अयमकंपनः [ पा० ] १ घ. शन्नतांवरिष्ठः. २ क. ख. च. अ. रामाय३ क. च. अ. ताम्रचक्षुः४ इ. इ. अ, ट. सकंपयन्. ५ ङ, झ. ट. गिरिप्रकाशः ६ क ख, घ-ट. शशिप्रकाशं