पृष्ठम्:वाल्मीकिरामायणम्-युद्धकाण्डम्.djvu/२०१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सर्गः ५३ ॥ श्रीमद्रोविन्दराजीयव्याख्यासमलंकृतम् । १९७ आपतन्तीं शिलां दृष्ट्वा गदामुद्यम्य संभ्रमात् । रथादाप्लुत्य वेगेन वसुधायां व्यतिष्ठत ॥ २७ ॥ सा प्रमथ्य रथं तस्य निपपात शिला भुवि । सचक्रकूबरं साधु सध्वजं सशरासनम् ॥ २८ ॥ स भङ्क्त्वा तु रथं तस्य हनुमान्मारुतात्मजः ॥ रक्षसां कदनं चक्रे सस्कन्धविटपैर्युमैः ॥ २९ ॥ विभिनशिरसो भूत्वा राक्षसाः शोणितोक्षिताः ॥ टुमैः प्रव्यथिताश्चान्ये निपेतुर्धरणीतले ॥ ३०॥ विद्राव्य राक्षसं सैन्यं हनुमान्मारुतात्मजः । गिरेः शिखरमादाय धूम्राक्षमभिदुद्भवे ॥ ३१ ॥ तमापतन्तं धूम्राक्षो गदामुद्यम्य वीर्यवान् । विनर्दमानः सहसा हनुमन्तमभिद्रवत् ॥ ३२॥ तैतः क्रुद्धस्तु वेगेन गदां तां बहुकण्टकाम् ॥ पातयामास धूम्राक्षो मस्तके तु हनूमतः ॥ ३३ ॥ ताडितः स तया तत्र गदया भीमरूपया ॥ ३४ ॥ स कपिर्मारुतबलस्तं प्रहरमचिन्तयन् ॥ धूम्राक्षस्य शिरोमध्ये गिरिशृङ्गमपातयत् ॥ ३५ ॥ स विदलितसर्वा गिरिशृङ्गंण ताडितः । पपात सहसा भूमौ विकीर्णा इव पर्वतः ॥ ३६ ॥ धूम्राक्षी निहतं दृष्ट्वा हतशेषा निशाचराः त्रस्ताः प्रविविशुर्लङ्कां वध्यमानाः प्लवङ्गमैः ॥ ३७ ॥ स तु पचनसुतो निहत्य शैठं क्षतजवहाः सरितश्च सैनिकीर्य । रिपुवधजनितश्रमो महात्मा सुदमगमकैषिभिश्च पूज्यमानः ॥ ३८ ॥ इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये युद्धकाण्डे द्विपञ्चाशः सर्गः ॥ ५२ ॥ ( त्रिपञ्चाशः सर्गः ॥ ५३ ॥ रावणाज्ञया ससैन्येनवग्नदंष्ट्रेण रणायाङ्गदाधिष्ठितदक्षिणद्वारगमनम् ॥ १ ॥ अङ्गद्वग्नदंष्ट्रयो राक्षसवानरसेनाभ्यां सैन्ययोः परस्परंच युद्धम् ॥ २ ॥ धूम्राक्षा निहतं श्रुत्वा ऍवणो राक्षसेश्वरः । क्रोधेन महताऽऽविष्टो निवसस्रुरगो यथा ॥ १॥ दीर्घमुष्णं विनिश्वस्य क्रोधेन कलुषीकृतः॥ अब्रवीद्राक्षसं रं वजदंष्टुं महाबलम् ॥ २ ॥ गच्छ त्वं वीर निर्याहि राक्षसैः परिवारितः ॥ जहि दाशरथिं रामं सुग्रीवं वानरैः सह ।। ३ ॥ ॥ २६–२७ ॥ कूबरः युगंधरः । ‘‘ कूबरस्तु युगं- | धूम्राक्षवधः ॥ ३८ ॥ इति श्रीगोविन्दराजविरचिते धरः ” इत्यमरः॥ २८-३१ ॥ अभिद्रवत् अभ्य- | श्रीमद्रामायणभूषणे रत्नकिरीटाख्याने युद्धकाण्डव्याः द्रवत् । आगमशासनस्यानित्यत्वादडभावः ॥ ३२ ॥ | ख्याने द्विपञ्चाशः सर्गः ।। ५२ ॥ बहुकण्टकां बहुकीलां ॥ ३३ ॥ ताडितः आसीदिति शेषः ।। ३४-३५ ॥ विह्वलितानि विवशीकृतानि | अथ वदंष्ट्रयुद्धे त्रिपञ्चशे-धूम्राक्षमित्यादि । ॥ ३६-३७ ॥ वहन्तीति वहः क्षतजस्यवहाः | आविष्टः अभूदिति शेषः ॥ १८२ ॥ गच्छ त्वं वीर क्षतजवहाः । सन्निकीर्य उत्सार्थेत्यर्थः । द्वितीयायां । निर्याहीति । इतो गच्छ पुरान्निर्याहीत्यर्थः ॥ ३ ॥ ति० धूम्रक्षवधोभाद्रशुक्लद्वितीयायामित्याहुः । स० रिपुवधजनितश्रमः वधश्च जनितश्रमश्च तौ । रिपुणवधजनितश्रमौयेन सतथा । स्थितानांवधः । विद्वतानांचभमइतिविवेकः॥ ३८ ॥ द्विपञ्चाशःसरैः ॥ ५२ ॥ ति० गच्छनिर्याहीत्याभ्यांसर्वथागन्तव्यमितिबोध्यते ॥ ३ ॥ [ पा०] १ ङ. झ. ट. सचक्रकूबरमुखंसध्वजं• २ ङ. च. झ. ज. ट. तस्यछुद्धस्यरोषेण. ३ ङ. च. झ. ब. ट. विस्फ रितः ख. . ऊ–. घ. संनिपय. , . . ७ . ग ४ क. गटशबून्क्षतज- ५ ६ क, ख, घङचझ. अ, ट• कपिभिस्सुपूज्य. क. राक्षसेन्द्रोनिशाचरः, ८ ङ. च. झ. झ. ट. दूरं