पृष्ठम्:वाल्मीकिरामायणम्-युद्धकाण्डम्.djvu/१९५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सगैः ५० ॥ श्रीमद्रोविन्दराजीयव्याख्यासमलंकृतम् । १९१ तावुत्थाप्य मैहावीर्यो गरुडो वासवोपमौ ॥ उभौ तौ सखजे हृष्टौ रामश्चैनमुवाच ह ॥ ४१ ॥ भवत्प्रसादायसनं रावणिप्रभवं महत् ।। औवामिह व्यतिक्रान्तौ ऍर्ववद्धलिनौ कृतौ ॥ ४२ ॥ यथा तातं दशरथं यथाऽजं च पितामहम् । तथा भवन्तमासाद्य हृदयं मे प्रसीदति ॥ ४३ ॥ को भवाब्रूपसंपनो दिव्यस्रगनुलेपनः ॥ वसानो विरजे वस्त्रे दिव्याभरणभूषितः॥ ४४ ॥ तमुवाच महातेजा वैनतेयो महाबलः । पतत्रिराजः प्रीतात्मा हर्षपर्याकुलेक्षणः ॥ ४५ ॥ अहं सखा ते काकुत्स्थ प्रियः प्राणो बहिश्चरः। गरुत्मानिह संप्राप्तो छुवाभ्यां साह्यकारणात् ॥४६॥ असुरा वा महावीर्या देना वा महाबलाः । सुराश्चापि सगन्धर्वाः पुरस्कृत्य शतक्रतुम् ॥ ४७ ॥ नेमं मोक्षयितुं शक्ताः शरबन्धं सुदारुणम् ॥ मायाबलादिन्द्रजिता निर्मितं क्रूरकर्मणा ॥ ४८ ॥ एते नागाः काद्रवेयास्तीक्ष्णदंष्ट्रा विषोल्बणाः । रक्षोमायाप्रभावेन शूरा भूत्वा त्वदाश्रिताः ।४९॥ सभाग्यश्चासि धर्मज्ञ राम सत्यपराक्रम । लक्ष्मणेन सह भ्रात्रा समरे रिपुघातिना ॥ ५० ॥ इमं श्रुत्वा तु बृत्तान्तं त्वरमाणोऽहमागतः ।। सँहसा युवयोः स्नेहात्सखित्वमनुपालयन् ॥ ५१ ॥ मोक्षितौ च महाघोरादसात्सायकबन्धनात् । अप्रमादश्च कर्तव्यो युवाभ्यां नित्यमेव हि ॥५२॥ षोडशसहस्रश्लोका गताः ॥ ४० ॥ ताविति । क्रिया- युवाभ्यां युवयोः। षष्ठयर्थे तृतीया । साह्यकारणात् भेदात्तच्छब्दद्वयं ।। ४१ ।। व्यतिक्रान्तौ लङ्घितवन्तौ। साहाय्यार्थं ॥ ४६-४८ ॥ काद्रवेयाः कङ्कपुत्राः । गत्यर्थत्वात्कर्तरि क्तः ॥ ४२-४३ । विरजे निर्मले | मायाबलात् आश्वर्यशक्तिरूपबलात् ।। ४९-५० ॥ ॥४४-४५।। सखा वाहनत्वेन सहाय इति गूढोक्तिः। सहसा जवेन ॥ ५१ ॥ अप्रमादश्चकर्तव्य इति । ति० यथातातंदशरथं स्वावतारोचितं कश्यपप्रजापत्यशै । अजंचपितामहं चतुर्मुखब्रह्मांशं । मे हिरण्यगर्भात्मनस्तदंशस्य । स० यथादशरथंतातं पितामहं अजं आसाद्यमेहृदयंप्रसन्नतथाभवन्तमासाद्य हृदयंप्रसीदति । प्राप्तस्वमूलरूपपितृपितामहनिदर्शनं मूलरूपेणागतगरुडानुरूपमितिबहिः । यथातातंतवपितरंकश्यपं तवपितामहंमरीचिं अजं चब्रह्मणंप्रपितामहो । आसाद्य प्राप्य आभवं सम्यपङ्गलवन्तं अभवं संसाररहितं दशरथं दशसुदिश्वरथःकायोयस्यसतं व्याप्तं । तं मे मामासाद्यतथाहृदयंप्रसीदति प्रसन्नमभूत् । सेवयाजन्मसाफल्यात् । यथातातं पितामहंचासाद्यस्थितंभवन्तमुद्दिश्यतेषांहृदयंप्रसन्नं तथाभवन्तमुद्दिश्यमेहृदयंप्रसी दतीतिवा हृदयमितिहृदयपदेनासूवयकविरितिज्ञेयं । ‘रथःस्यात्स्यन्दनेकाये’ इतिविश्वः । शि० यथादशरथं यथा अजंचासाद्यमे हृदयंप्रसीदति तथाभवन्तमासाद्यप्रसीदति । एतेनगरुडस्यवृद्धबंसूचितं ॥ ४३ ॥ ति० कोभवानिति । अयंप्रश्नोपिमनुष्यशरीरो चितव्यवहरएवतत्सत्यत्वप्रत्यापनार्थः । अत्ररामसमीपागमनपर्यन्तंपक्ष्याकारेणैवागत्यसंनिधिमात्रेणनागबन्धनंचनिरस्यराघवस्प. र्शनाद्यर्थपुरुषाकारेणव्यवहृतवानितिबोध्यम् । तदाह-रूपसंपन्नइति । दिव्यरूपसंपन्नइत्यर्थः । स० भवान्कइ तिमनुष्यवस्थेने। सोप्यसुरमोहायेतिीयं । रूपसंपन्नः सुरूपः नःप्रसादादेवरूपसंपत् । भघान्' नएव अस्मदीयएव । कइवकः वायुवद्भगवान्वासूर्यइव प्रकाशमानोवेति कइति मानसिकोभिप्रायः । विरजे शुद्धे ‘अर्थाःपादरजोपमाःइत्युक्तेःरजश्शब्दपर्यायोऽयंरजश ॥ ४४ ॥ स० तं तेइतिपूर्वमुक्तवतोगरुडस्य सेवकस्यतइत्युक्तौजिह्वाजिहेतीतिसूचयतियुवयोरियुक्त्या । एवंसति सतिचच्छत्रिन्यायावकाशे नप्रत्ययाद्वैनतेय इतिभावोपिकवेर्शतव्यः। सखिखंलत्रोत्तरत्रेव ‘‘विष्णुनाचतदाकाशेवैनतेयःसमेयिवान् । तस्यनारायणस्तुष्ट- स्तेनालौल्येनकर्मणा । तमुवाचाव्ययोदेवोवरदोस्मीतिखेचरम् । सवत्रेतवतिठेयमुपरीत्यन्तरिक्षगः । उवाचचैनंभूयोपिनारायणमि- दंवचः । अजरश्चामरधस्याममृतेनविनाप्यहम् । एवमस्त्वितितंविष्णुरुवाचविनतासुतम् । प्रतिगृह्यवरौतौतुगरुडोविष्णुमब्रवीत् । भगवतेपिवरंदविवृणोतुभगवानपि । तंवत्रवाहनंविष्णुर्गरुत्मन्तंमहाबलम् । ध्वजंचचतेभगवानुपरिस्थायसीतितम् । एवमस्त्विति तंदेवमुक्त्वानारायणंखगः । वत्राज” इतिभारतादिपर्वसौपर्णाख्यानेचोक्तमनुसंधेयम् । इदंसवैभक्तभक्तिपारवश्येनेतिमन्तव्यम् । ति० अहंसखेति । सखिवास्सुग्रीवादिवद्देवसाह्यकरणार्थमागतइतिभवः ॥ ४६ ॥ स० श्रुत्वा देवचारमुखादितिशेषः ॥ ५१ ॥ [ पा० ] १ ड. झ. ट. महातेजागरुडो. २ ४. झ. ट. उपायेनव्यतिक्रान्तौशीघ्रचबलिनौ ३ क.-•घ. च. छ. म. शीघ्रचबलिनौ. ४ , छ. झ. अ. ट. युवयोः. ग. भवां. घ. तवसौभाग्यकारणात्. ५ ड. झ. ट. वानरावा. ६ ४. झ. ट. शरभूतास्खदाश्रयाःख. च. म. शरभूतास्वदाश्रिताः, ७ इ. विक्रान्तसंवरमाणो. ८ ङ. च. झ. ट. सहसैवावयोः