पृष्ठम्:वाल्मीकिरामायणम्-युद्धकाण्डम्.djvu/१९४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१९० श्रीमद्वाल्मीकिरामायणम् । [ युद्धकाण्डम् ६ तान्यौषधान्यानयितुं क्षीरोदं यान्तु सागरम् ॥ जवेन वानराः शीघ्र संपातिपनसादयः॥ हरयस्तु विजानन्ति पार्वतीस्ता महौषधीः ॥ २९ ॥ संजीवकरणीं दिव्यां विशल्यां देवनिर्मिताम् ॥ ३० ॥ चन्द्रश्च नम द्रोणश्च क्षीरोदे सागरोत्तमे । अमृतं यत्र मथितं तत्र ते परमौषधी ॥ ते तत्र निहिते देवैः पुंचते परमौषधी ॥ ३१ ॥ अयं वायुसुतो राजन्हनुमांस्तत्र गच्छतु ॥ ३२ ॥ एतसिन्नन्तरे वायुर्मेघांश्चापि सविद्युतः॥ पैर्यस्यन्सागरे तोयं कम्पयन्निव मेदिनीम् ॥ ३३ ॥ महता पक्षवातेन सर्वद्वीपमहाद्रुमाः ॥ 'निपेतुर्भिन्नविटपाः संमूला लवणाम्भसि ॥ ३४ ॥ अभवन्पन्नगास्त्रस्ता भोगिनस्तत्रवासिनः॥ शीघ्र सर्वाणि यादांसि जग्मुश्च लवणार्णवम् ॥ ३५ ॥ ततो मुहूर्ताद्रुडं वैनतेयं महाबलम् । वानरा ददृशुः सर्वे ज्वलन्तमिव पावकम् ॥ ३६ ॥ तैमागतमभिप्रेक्ष्य नागास्ते विप्रदुद्रुवुः । ‘यैस्तौ सत्पुरुषौ बद्धौ शरभूतैर्महाबलौ ॥ ३७ ॥ ततः सुपर्णाः काकुत्स्थौ दृष्ट्वा प्रत्यभिनन्दितः । विममर्श च पाणिभ्यां मुखे चन्द्रसमप्रभे ॥ ३८ ॥ वैनतेयेन संस्पृष्टास्तयोः संरुरुहुव्रणाः ॥ सुवर्णं च तनू स्निग्धे तयोराशु बभूवतुः ॥ ३९ ॥ तेजो वीर्यं बलं चौज उत्साहश्च महागुणः । प्रदर्शनं च बुद्धिश्च स्मृतिश्च द्विगृणं तयोः ॥ ४० ॥ विद्याभिः मृतसंजीविनीप्रभृतिभिः । चिकित्सति | सर्वद्वीपमहाद्रुमाः । सर्वंपदं द्रुमविशेषणं । द्वीपं च अचिकित्सत् ॥ २८ ॥ तान्यौषधानीत्यादिसार्धश्लोकः । लङ्क । लवणाम्भसि लवणसमुद्रे ॥ ३३-३४ ॥ ॥ २९ ॥ संजीवकरणीमित्यर्धमेकं वाक्यं । अत्रान- | भोगिनः प्रशस्तकायाः । तत्रवासिनः लङ्की यितुं यान्त्वित्यनुषज्यते । पूर्वोक्तक्षीरोदमध्ये संजीव- पवासेनः । यादांसि जलजन्तवश्च । लवणाणव करणीं विशल्यां चानयितुं यान्त्वित्यर्थः। तयोरेवा - । लवणाणवमध्यं । भयादन्तर्मग्ना इत्यर्थः । ३५ त्रोपयोगादिति भावः ते कुत्र विद्यते इत्य- ३८ व्रणाः क्षतानि संरुरुहुः संरूढाः त्राह--चन्द्रश्चेत्यादिना । सागरोत्तमे क्षीरोदे । यत्र | अज्ञातस्वरूपा बभूवुरित्यर्थः ।। ३९ ॥ तेजः पराभि- प्रदेशे अमृतं मथितं तत्र चन्द्रद्रोणाख्यौ पर्वतौ स्तः भवनसामथ्यै । पराधिक्षेपासहनं वा । वीर्य परा- तयोस्ते महौषधी इत्यर्थः। स्त तत्रावस्थाने हेतुमाह-|। । । उत्साहः ते तत्रेति । पर्वते पर्वतयोः। जात्येकवचनं ॥ ३१ ॥| क्रमः । बठं शारीरं ओजः कान्तिः अयमित्यर्थ ॥ औषध्यन्तरानयने पनसादयो गच्छ | लोकोत्तरकार्येषु स्थिरतरप्रयत्नः । प्रदर्शनं सूक्ष्मार्थपरि न्तु । संजीवविशल्यानयने तु हनुमान् गच्छत्विति | ज्ञानं। बुद्धिः विवेकः । स्मृतेः अनुभूतार्थाविस्मरणं । विज्ञेयं ॥ ३२ ॥ मेघान् सागरतोयं च पर्यस्यन् पर्व- । एतत् सर्वं द्विगुणं वैनतेयसंस्पर्शवशात् पूर्वतोप्यधिकं तान्कम्पयन्निव गरुडपक्षवायुरुदभूदिति शेषः । जातमित्यर्थः। अत्र धीरिति गायत्र्याः सप्तदशाक्षरं । संपदमिव ॥ २५ ॥ ति० पार्वतीपर्वतप्रतिष्ठिते । ते औषधी । विजानन्ति । पार्वती इतिद्विवचनमाषं ॥ ३० ॥ ति० यद्य षिपनसादयोजानन्ति । तथापि शीघ्रमागमनायैवायुसुतोयातु ॥ ३२ ॥ ति० एतस्मिन्नन्तरे ओषध्यानयनवार्ताकाले। सागरे तोयंपर्यस्य अतिलहरीयोगिकृत्वा पर्वतान्कंपयन्पक्षवायुरभूत् । सविद्युतोभेघाश्वसन् ॥ ३३ ॥ स० चन्द्रसमप्रभैइत्यनेन लोकानुकरणार्थमेवपातः आयातःसेवार्थगरुडइतिध्वन्यते । अन्यथा मुखविकारापत्तेः ॥ ३८ ॥ ति० प्रदर्शनं शब्दानुमाना भ्यपरोक्षार्थनिश्चयः। बुद्धिरपरोक्षनिश्चयः । द्विगुणा वैनतेयस्पर्शात्पूर्वतोप्यधिका । अत्रान्यैर्देवैरवतीर्यभगवतोरामस्यमूलमूर्ते राशयोपकारःसंपादितः । गरुडेनतु स्खरूपतएवेतिबोध्यं ॥ ४० ॥ [पा० ] १ ड. झन् ट. पार्वतीतेमहौषधी. क. पर्वतस्था। २ क ख. च. अ. नाम्न. ३ ग. घ. ङ. झ. ट. तौतत्रविहि तौदेवैःपर्वतौतौमहोदधौ. ४ च. छ. अ. पर्वतेतुमहोषधी. ५ ड. -ट. पर्यंस्य. ६ क. ग.-ट. पर्वतान्. ७ क. घ. --ट, निपे तुर्भनं. ८ ङ, झ. ट. सलिले. ९ ख, ग समागतं. १० इ. -ट, यैस्तुरैपुरुषौबद्धौ. ग. यौतौ. ११ झ. ट. द्विगुणा तयोः