पृष्ठम्:वाल्मीकिरामायणम्-युद्धकाण्डम्.djvu/१५३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सर्गः ३७] श्रीमद्रोविन्दराजीयव्याख्यासमलंकृतम् । १४९ पूर्वद्वारे तु लङ्काया नीलो वानरपुङ्गवः । र्हस्तप्रतियोद्धा स्याद्वानरैर्बहुभिर्युतः ॥ २५ ॥ अङ्गदो वालिपुत्रस्तु बलेन महता वृतः। । दक्षिणे बाधतां द्वारे महापार्श्वमहोदरौ ॥ २६ ॥ हनुमान्पश्चिमद्वारं निपीड्य पवनात्मजः ।। प्रविशत्वप्रमेयात्मा बहुभिः कपिभिर्युतः ॥ २७ ॥ दैत्यदानवसङ्गनामृषीणां च महात्मनाम् । विप्रकारप्रियः क्षुद्रो वरदानबलान्वितः॥ २८॥ परिक्रामति यः सर्वलोकान्संतापयन्प्रजाः । तस्याहं राक्षसेन्द्रस्य स्खयमेव वधे धृतः ॥ २९ ॥ उत्तरं नगरद्वारमहं सौमित्रिणा सह । निपीड्याभिप्रवेक्ष्यामि सबलो यत्र रावणः ॥ ३० ॥ वानरेन्द्रश्च बलवानृक्षराजश्च वीर्यवान् । राक्षसेन्द्रानुजचैव रैल्मो भवतु मध्यमः ॥ ३१ ॥ न चैव मानुषं रूपं कार्यं हरिभिराहवे ॥ एषा भवतु संज्ञा नो युद्धे सिन्वानरे बले ॥ ३२ ॥ वानरा एव नैश्चिद्वे खजनेऽस्मिन्भविष्यति ॥ ३३ ॥ वयं तु मानुषेणैव सप्त योत्स्यामहे परान् । अहमेष सह भ्रात्रा लक्ष्मणेन महौजसा ॥ आत्मना पञ्चमश्चायं सखा मम विभीषणः॥ ३४ ॥ स रामः कृत्यसिद्ध्यर्थमेवमुक्त्वा विभीषणम् । सुवेलारोहणे बृद्धिश्चकार मंतिमान्मतिम् ॥ रमणीयतरं दृष्ट्वा सुवेलस्य गिरेस्तटम् ॥ ३५ ॥ पूर्वद्वारेस्थित्वैति शेषः ॥ २५-२६ ॥ अप्रमेयात्मेति युद्ध्येयुः ।. राक्षसानामपि तादृशत्वादात्मपरविवैको मायाविन इन्द्रजितोयमेवाहं इति भावः ॥२७स्व-| न स्यात् । वानरत्वंतु जघन्यतया न ते भजिष्यन्तीति स्यचोत्तरद्वारनिरोधहेतुमाह-दैत्यदानवेत्यादिश्लोक- | भावः । इदानीं मानुषरूपपरिग्रहप्रतिषेधसामथ्र्या त्रयं । विप्रकारप्रियः प्रियविप्रकारः । ‘‘वा प्रियस्य | दितःपूर्वं मानुषरूपं परिगृह्य स्थिता इति गम्यते इति पूर्वनिपातः। विप्रकारः पीडा। क्षुद्रः क्षुद्रबुद्धिः।। ३२-३३ ॥ मानुषेण मनुष्यसंबन्धिना । रूपे प्रजाः संतापयन् लोकान् परिक्रामतीत्यन्वयः। तस्या- णेति शेषः।विभीषणादीनामपि मानुषरूपसंस्थानसा हमिति श्लोके यत्तच्छब्दाध्याहारेणाहंशब्दद्वयनि- दृश्यादेवमुच्यते ॥ ३४॥ स राम इत्यादिसार्धश्लोक वहः। योहं धृतः निश्चितः । सोहं प्रवेक्ष्यामीत्य- | एकान्वयः । कृत्यसिद्ध्यर्थं कार्यसिद्ध्यर्थं । सुवेलारोहणेः न्वयः । स्वयमेव अद्वारेण । यद्वा तस्याहमित्यर्थान्तविषये । बुद्धिः बुद्धिमान् । मतुब्लोप आर्षः। मतिं मेकं वाक्यं । उत्तरमित्यादि भिन्नं वाक्यं ।। २८– इच्छां। सुबेलारोहणे बुद्धिं चकार मतिमान्मतिमिति ३० ॥ गुल्मो भवतु मध्यमः । मध्यमसेना भव-| च पाठः। सुवेलारोहणबुद्धिमेव मतिं चकार । नान्या त्वित्यर्थः । बलवल्यां रावणेन्द्रजित्यामधिष्ठितयोरु- मित्यर्थः । आरोहणेच्छाहेतुमाह--रमणीयतरमिति । त्तरपश्चिमयोः मध्यमगुल्मो भवत्वित्यर्थः ॥ ३१ ॥| सौन्दर्यावलोकनमेव तदारोहणहेतुः । नतु लङ्काप्राप्तिः। संज्ञा संकेतः । अस्य प्रयोजनमाह-वानरा इति । अतएव लङ्कपरोधायावरोहणं वक्ष्यति-ततस्त्विति। नः अस्माकं वानरा । एवास्मिन् स्वजने चिहं भवि- पृथिवीं सुवेलकटकभूमिं । महात्मा महाबुद्धिः। प्रह्व ष्यतीति । अस्माकं वानरत्वमेवात्मीयत्वज्ञापकंभवि- ष्टरूपः अतिशयेन प्रहृष्टः।‘‘ प्रशंसायां रूपप् ” ष्यतीत्यर्थः । यदि वानराअपि कामरूपधारणेन लङ्कां लकैकदेशमुवेलें । महाका महाद्युतिरिति द्विती ध्यसि ॥ २३ ॥ ति० प्रहस्तंप्रतियोद्धा प्रहस्तस्यसेनापतेःप्रतियोद्धा ॥ २५ ॥ स० खजने स्खजनखेनशने ॥ ३३ ॥ ति० सुवे लारोहणेऽखिंचकार । तस्यदुर्रावाद्रात्रौतत्रावस्थानस्यसुखत्वाच्च । मतिमान्मतिमितिपाठे मतिं अर्थनिर्धारणात्मिकांबुद्धिमित्यर्थः। ती० सुवेलारोहणे प्रवृत्ताबुद्धिर्ययसः सुवेलारोहणेबुद्धिः । अलुवमा। मतिमान् आगामिगोचरबुद्धिमान् । मतिंचकार सुवे लारोहणेच्छांचकारेत्यर्थः । बुद्धिमिति द्वितीयान्तपाठेतु सुवेलारोहणे मतं मननात्मिकांबुद्धिं निश्चयात्मिकांचकारेत्यर्थः । यद्वा बुद्धिं तात्कालिकरूपांमतिंचकार अर्थनिर्धारणरूपांचकारेत्यर्थः । अर्थनिर्धारणंमतिरितितज्ज्ञाः ॥ ३५ ॥ [ पा° ] १ च. छ. अ. लङ्कायां. २ घ, छ, ज, झ. ट. प्रहस्तंप्रति. ३ घ. सह• ४ क. ध.–८. गुरुमेभवतुमध्यमे ५ क, ख, ग, ङ, झ ८, वधिहैं. ६ , अहमेव, ७ क, ग –च। अझ ट, बुद्चिकार, ८ छ, झ, न, ट.