पृष्ठम्:वाल्मीकिरामायणम्-युद्धकाण्डम्.djvu/१५०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१४६ श्रीमद्वालमीकिरीमायणम् । [ युद्धकाण्डम् ६ •w+ ++rAAAAAAAAAAAAAAAAAAAAAMAAJAJAJAJAJ++++++ +++++++ + ++++++++++++ + +++++++++++++++++++++++++++++++++++ वृतं वानरकोटीभिः ससुग्रीवं सलक्ष्मणम् । पश्य कैश्चिदहोभिस्त्वं राघवं निहतं मया ॥ ९ ॥ द्वन्द्वं यस्य न तिष्ठन्ति दैवतान्यपि संयुगे । स कस्माद्रावणो युद्धे भयमाहारयिष्यति ॥ १० ॥ द्विधा भज्येयमप्येवं न नमेयं तु कस्यचित् । एष मे सहजो दोषः खभावो दुरतिक्रमः ॥ ११ ॥ यदि तावत्समुद्रे तु सेतुर्बद्धो यदृच्छया ॥ रामेण विसयः कोत्र येन ते भयमागतम् ॥ १२ ॥ स तु तीर्वाऽर्णवं रामः सह वानरसेनया । प्रतिजानामि ते सत्यं न जीवन्प्रतियास्यति ॥ १३ ॥ एवं ब्रुवाणं संरब्धं रुष्टं विज्ञाय रावणम् । त्रीडितो माल्यवान्वाक्यं नोत्तरं प्रत्यपद्यत ॥ १४ ॥ जयाशिषा च राजानं वर्धयित्वा यथोचितम् । माल्यवानभ्यनुज्ञातो जगाम खं निवेशनम् ॥१५॥ रावणस्तु सहामात्यो मत्रयित्वा विमृश्य च ॥ लङ्कायामतुलां गुनिं कारयामास राक्षसः ॥ १६॥ से व्यादिदेश पूर्वस्यां प्रहस्तं द्वारि राक्षसम् । दक्षिणस्यां महाद्वीयौं महापार्श्वमहोदरौ ॥ १७ ॥ पश्चिमायामथो द्वारि पुत्रमिन्द्रजितं तथा ॥ व्यादिदेश महामायं बहुभी राक्षसैर्युतम् । उत्तरस्यां पुरद्वारि व्यादिश्य शुकसारणौ । स्खयं चात्र भेविष्यामि मत्रिणस्तानुवाच ह ॥ १९ ॥ राक्षसं तु विरूपाक्षी महावीर्यपराक्रमम् ॥ मध्यमेऽस्थापयद्रुमे बहुभिः सह राक्षसैः ॥ २० ॥ एवं विधानं लैङ्कायाः कृत्वा राक्षसपुङ्गवः । कृतकृत्यमिवात्मानं मन्यते कालचोदितः ॥ २१ ।। विसर्जयामास ततः स मत्रिणो विधानमाज्ञाप्य पुरस्य पुष्कलम् । जयाशिषा मन्निगणेन पूजितो विवेश चान्तःपुरचुद्धिमन्महत् ॥ २२॥ इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये युद्धकाण्डे षत्रिंशस्सर्गः ॥ ३६ ॥ केन हेतुना । राघवस्य राघवात् ॥ ८-९ ॥ द्वन्द्वे | अतोमाभूत्ते भयमित्याह--यदीति । तावत्समुद्रे स्व- द्वन्द्वयुद्धे । युद्धे रामयुद्धे ॥ १० ॥ अत्यन्तहितपरं | स्पसमुद्र इत्यर्थः ॥ १२ ॥ अर्णवं तीर्वा स्थितो राम वृद्धं मातामहं कथमेवं परुषमुक्तवानस्मीत्यनुतापे- ] इत्यर्थः । १३ । संरब्धं अहंकारयुक्तं । त्रीडित नाह--द्विधेति । राम आगत्य भयं जनयिष्यतीति । इति । स्वोपदेशवैफल्यादितिभावः ।। १४॥ यथोचि- त्वयोक्तं । न केवलं भयमात्रं । द्विधा भज्येयं शिर- तमिति । प्रत्युत्थानादिनेति भावः ॥ १५ ॥ मत्रयित्वा इछेदं प्राप्नुयां । एवमपि न नमेयं । कस्यचित् । न कर्तव्यं विचर्यं । विमृश्य निश्चित्य ॥ १६ ॥ व्यादि- * केवलं रामस्य ततोपि शतगुणबलवतोपि द्विधा भङ्गव- | देश रक्षणायेति शेषः ॥ १७-१८ ॥ भविष्यामी दपि कस्यचिन्नमनमत्यन्तदुःसहमित्यर्थः । तर्हि हीय | त्यनन्तरमितिकरणं द्रष्टव्यं ॥ ।१९॥ मध्यमे गुल्म इति मानेनसन्धिःकार्य इति नीतिशास्त्रविरोधः स्यात्त-गुल्मो नाम नगरमध्यचैत्यस्थानं ॥ २० ॥ विधानं त्राह-एष मे सहजो दोष इति । यदि दोषत्वमनु- रक्षणसंविधानं ।। २१ । पुष्कलं समग्रं ।। २२॥ इति मतं तार्ह स त्याज्य एवेत्याशङ्कयाह-खभाव इति । श्रीगोविन्दराजविरचिते श्रीमद्रामायणभूषणे रत्नकि नहि तिक्तो निस्बो मधुरायत इति भावः ।। ११ ॥| रीटाख्याने युद्धकाण्डघ्याख्याने षत्रिंशः सर्गः ॥३६ अथ सेतुबन्धेन विस्मयसे चेत् तदपिकाकतालीयं । स० पद्महीनामिति । केवलंपझेनैवएतस्यास्तस्याश्चभेदइतिभावः ॥ ८ ॥ स० द्वन्द्वे संयुगे । दैवतानीत्यनेन तेषांसमथैराहि त्यंसूचयति । तत्रदाद्यैसूचनायपरोक्षनिर्देशः ॥ १० ॥ ती० वास्तवार्थस्तु-–रामःवानरसेनयासहार्णवंतीख़जीवन्प्रतियास्य- तीति तेसयंप्रतिजानामि । नसंदेहः। अथापि मेखभावोदुरतिक्रमइति पूर्वेणसंबन्धः ॥ १३ ॥ इतिषट्रत्रिंशःसर्गः ॥ ३६ ॥ [ पा० ] १ ङ. च. छ. झ. अ. ट. लङ्कायास्तुतदागुनिं. २ क. -च. झ. ज. ट. व्यादिदेशच. ३ ङ. च. छ, झ. ज. ट. गमिष्यामि. ४ ख . घ. -छ. झ. ट. लङ्कायां. ५ क. -ट. सोन्तःपुरं.