पृष्ठम्:वाल्मीकिरामायणम्-युद्धकाण्डम्.djvu/१४९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सर्गः ३६ ॥ श्रीमद्रोविन्दराजीयव्याख्यांसमलंकृतम् । १८५ [ से तद्वचो माल्यवता प्रभाषितं दशाननो न प्रतिशुश्रुवे तदा ॥ भृशं जगदं च सुदुष्टमानसो मुमूर्घरत्युच्चवचांस्युदीरयन् ॥ ४२ ॥] इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये युद्धकाण्डे पञ्चत्रिंशः सर्गः ॥३५ ॥ षत्रिंशः सर्गः ॥ ३६ ॥ रावणेनारमश्लाघनेनरामवधप्रतिज्ञानपूर्वकं सोपालंभमाल्यवद्विसर्जनम् ॥ १ ॥ तथा मत्रिभिस्सहमत्रपूर्वकं प्राच्यादिदिक्षु पुररक्षणायसैन्यैःसहप्रहस्तादिप्रेषणेनान्तःपुरप्रवेशः ॥ २ ॥ ततु माल्यवतो वाक्यं हितमुक्तं दशाननः ॥ न मर्धयति दुष्टात्मा कालय वैशमागतः ॥ १ ॥ स बह्वा भृकुटिं वक्रे क्रोधैय वशमागतः ॥ अमर्षात्परिवृत्ताक्षो माल्यवन्तमथाब्रवीत् ॥ २ ॥ हितबुद्धा यदहितं वैचः परुषमुच्यते । परपक्षे प्रविश्यैव नैतच्छोत्रं गतं मम ॥ ३ ॥ मानुषं कृपणं राममेकं शाखामृगाश्रयम् । समर्थं मन्यसे केन त्यक्तं पित्रा वनालयम् ॥ ४ ॥ रक्षसामीश्वरं मां च देवतानां भयंकरम् ।। हीनं मां मन्यसे केन ह्यहीनं सर्वविक्रमैः ॥ ५॥ वीरद्वेषेण वा शी पक्षपातेन वा रिपोः त्वयाऽहं परुषाण्युक्तः पॅरप्रोत्साहनेन वा ॥ ६ ॥ प्रभवन्तं पदथं हि परुषं कोऽभिधास्यति ॥ पण्डितः शास्त्रतत्त्वज्ञो विना प्रोसँसाहनाद्रिपोः।। ७॥ आनीय च वनारसीतां पद्महीनामिव श्रियम् । किमर्थं प्रतिदास्यामि राघवस्य भयादहम् ॥ ८ ॥ अनिवर्यं ज्ञात्वा तूष्णीं बभूव । उपदेशाद्विररामे- | हीनं । एकं असहायं । शाखामृगाश्रयं क्षुद्रसहायं । त्यर्थः ।। ४१-४२॥ इति श्रीगोविन्दराजविरचिते | पित्रा त्यक्तं निर्धनं । वनालयं राज्यहीनं । रामं केन श्रीमद्रामायणभूषणे रत्नकिरीटाख्याने युद्धकाण्ड | कथंप्रकारेण । समर्थ प्रबलं । मन्यसे ॥।४॥ स्वस्मिन् व्याख्याने पञ्चत्रिंशः सर्गः ॥ ३५ ॥ तत्रैपरीत्यमाह-रक्षसामिति ।। हीनं दुर्बी ॥ ५ ॥ एवं परप्राबल्यस्वदौर्बल्ययोरभावेपि परुषोक्तौ हेतुमा अथ लङ्कगुप्तिकरणं षटत्रिंशे-तत्विति । हित-शङ्कते-वीरद्वेषेणेति ।। वीरद्वेषेण सजातीयवीरद्वेषेण। मुक्तं हितं यथा भवति तथा उक्तं । न मर्षयति नाम - रिपोः पक्षपातेन शत्रौ पक्षपातेन ॥ । ६॥ परप्रोत्साह- र्षयत् ।। १ ॥ परिवृत्ताक्षः चूर्णिताक्षः ॥ २ ॥ पर पक्षे प्रविश्यैव शत्रुषु स्नेहमनुसृत्यैव । हितबुद्ध्या । । -। नेनेत्येतदुपपादयतिप्रभवन्तमिति । प्रभवन्तं प्रभा हितमित्ययं ज्ञास्यतीति बुद्ध्या । अहितं परुषं च । वयुक्तं । पदस्थं परिपकबुद्धेि । परप्रोत्साहनाभावे यदृच उक्तं । एतत् मम श्रोत्रं न गतमित्यन्वयः । पण्डितस्य पदस्थविषयकपरुषवचनं नोपपद्यत इत्यर्थः ॥ ३ । भवतः परपक्षानुसारश्च न युक्त इत्याह -|॥ ७ । अस्तु त्वदुक्तं परमार्थः तथापि दुर्लभवस्तु- मानुषमिति ।। मानुषं जात्या हीनबलं । कृपणं प्रकृत्या | विशेषः कथं त्याज्य इत्याह—आनीयेति । किमर्थ ती० वस्तुतस्तु-वनालयं वनंजलमुदधिः आलयः शयनस्थानंयस्यतं । वटपत्रशायिनं नारायणमित्यर्थः । अतएव पित्रा त्यक्तं जन्मादिरहितामित्यर्थः । ईश्वरस्यजन्माद्यभावादेवपित्राद्यभावः। अतएव एकं अद्वितीयं। अतएव शाखामृगाश्रयं शाखा। भिर्वेदशाखाभिःमृग्यतइतिशाखामृगोवेदवेद्यः सर्वेश्वरः । सचासावाश्रयतितं । तथापि केनापिहेतुना मानुषं मनुष्यरूपेणाघ तीर्थे । अतएव कृपणं कृपाडें । रामं समर्थमन्यसे किल । तद्युक्तमेव । केनहेतुना रक्षसामीश्वरं सर्वपराक्रमैर्दानं मां अहीनंम न्यसेइत्यर्थः ॥ ४-५ ॥ स० सर्वविक्रमैः देवानांभयङ्करं तदहीनंचमांमन्यसे। रामविषयेतु मां हीनंकेनमन्यसइत्यन्वयः। तेन नास्मच्छब्दद्वयवैयर्थे ॥५॥ ती० आनीयेति । रामहस्ताद्वधेच्छयैव वनात्सीतामानीयराघवस्यभयात्किमर्थंप्रतिदास्यामीत्यर्थः। [ पा०] १ अयंछकः घ. पाठेदृश्यते. २ घ. वशमेयिवान्. ३ घ. कोनकलुषीकृतः. ४ क. वचनंपुनरुच्यते. ५ क. ग. ङ. च. झ. ध. ट. ठश्रोत्रगतं ६ झ. ममप्रोत्साहनेनवा. ७ ङ. झ. झ. ट. कोऽभिभाषते. च. कोऽभिभाषितुं. ८ क. ङ. छः-छ। प्रोत्साहनेनवा. वा• रा. १९१६