पृष्ठम्:वाल्मीकिरामायणम्-युद्धकाण्डम्.djvu/११७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सर्गः २७ ॥ श्रीमद्रोविन्दराजीयव्याख्यासमलंकृतम् । ११ ३ यैस्सान परमं रूपं चतुष्पादेषु विद्यते । श्रुतः सनादनो नाम वानराणां पितामहः॥ १८॥ येन युद्धे पॅरा दत्तं रणे शक्रस्य धीमता ॥ पराजयश्च न प्राप्तः सोऽयं यूथपयूथपः ॥ १९ ॥ यस्य विक्रममाणस्य शक्रस्येव पराक्रमः । एष गन्धर्वकन्यायामुत्पन्नः कृष्णवमेनः ॥ २० ।। तदा दैवासुरे युद्धे साह्यार्थं त्रिदिवौकसाम् ॥ २१ ॥ यस्य वैश्रवणो राजा जम्बूमुपनिषेवते ॥ यो राजा पर्वतेन्द्राणां बहुकिन्नरसेविनाम् । विहारसुखदो नित्यं भ्रातुस्ते राक्षसाधिप ॥ तत्रैष धैसति श्रीमान्बलवान्वानरर्षभः ॥ २३ ॥ युद्धेष्वकत्थनो नित्यं क्रथनो नाम यूथपः ॥ वृतः कोटिसहस्रण हरीणां समुपस्थितः । एषेवाशंसते लङ्कां स्वेनानीकेन मर्दितुम् ॥ २४ ॥ यो गङ्गामनु पर्येति शासयन्र्हस्तियूथपान् ॥ हस्तिनां वानराणां च पूर्ववैरमनुसरन् ॥ २५ ॥ एष यूथपतिर्नेता गच्छन्गिरिगुहाशयः ॥ गैजान्योधयते वैन्यान्गिरींश्चैव महीरुहान् ॥ २६ ॥ हरीण वाहिनीमुख्यो नदीं हैमवतीमनु ॥ उशीचीजमाश्रित्य पर्वतं मन्दरोपमम् । रमते वानरश्रेष्ठो दिवि शक्र इव खयम् ॥ २७ ॥ एनं शतसहस्राणां सहस्रमैनुवर्तते । वीर्यविक्रमहसानां नर्दतां र्बलशालिनाम् ॥ २८ ॥ स एष नेता चैतेषां वानराणां महात्मनाम् ॥ २९ ॥ से एष दुर्धरो राजन्प्रमाथी नाम यूथपः ॥ वातेनेवोद्धतं मेघं यमेनमनुपश्यसि ॥ ३० ॥ शक्रस्य रणे शक्रस्यासुरैः सह युद्धे । येनासुरेभ्यो | किल शम्बसादनो नामासुरो गजरूपेण मुनीन् युद्धे दत्तं तदा पराजयश्चासुरेभ्यो न प्राप्तः सोयं | बाधमानस्तैर्मुनिभिश्चोदितेन केसरिणा हनुमत्पित्रा सन्नादन इति श्रुतो नाम ॥ १७-१९ । कस्यायं | हतः। तत्संतुटैर्मुनिभिर्महापराक्रमो हनुमान् पुत्रस्ते पुत्र इत्यत्राह--यस्येति । विक्रममाणस्य पराक्रमं | भविष्यतीति केसरिणे वरो दत्तः। ततःप्रभृति हस्तिनां कुर्वतः । यस्य पराक्रमः शक्रस्येव । तत्पराक्रमसदृ- वानराणां च परस्परं वैरमभूदिति । २५ । गच्छे शपराक्रम इत्यर्थः ॥ २० ॥ किमर्थमुत्पादित इत्य- | नैव गमनकाल एव । रिपूणां नाशयिता । गिरिंदै त्राह--तदेत्यर्थ । तदा प्रसिद्धे ॥ २१ ॥ क्रथनं | गुहायां शेते वर्तत इति गिरिगुहाशयः। गजानिति । वर्णयति सार्धत्रिभिः—यस्येत्यादिना । यस्य गिरेः |गजैर्युक्षान् घृतैर्गजांश्च हन्तीत्यर्थः ॥ २६ ॥ । हैमव वैश्रवणः कुबेरो राजा । योगिरिः जम्बू जम्बूवृक्षे । तीमनु गङ्गासमीपे । स्थितं उशीरबीजाख्यं पर्वतमा उपनिषेवते । जम्बूयुक्त इत्यर्थः । यः ते भ्रातुः | श्रित्य रमत इतियोजना । हरिवाहिनीमुख्यत्वेपि कुबेरस्य विहारसुखदः। तत्र पर्वते । युद्धेष्वकत्थनः | भिन्नजातीयत्वभ्रमव्युदासार्थं वानरश्रेष्ठ इत्युक्तं क्रथनो नामैषः यूथपो वसतीति संबन्धः ।। २२-|| २७ । वीरस्य भावो वीर्यं । उत्साह इत्यर्थः। २४। यो गङ्गमित्यादि सार्धश्लोकसप्तकं प्रमाथिविष- | विक्रमः परान्प्रत्यभिभवः । बलशालिनां वानराणा यं । हस्तिनां वानराणां च अन्योन्यं पूर्ववैरमनुस्म- | मित्यर्थसिद्धं । शतसहस्राणां सहस्त्रं सहस्रलक्षमित्यर्थः रन् यः गङ्गामनु गङ्गासमीपे । ‘कर्मप्रवचनीययुक्ते ॥ २८ ॥ नेता नायकः ॥ २९ ॥ प्रमथिनं वर्ण- द्वितीया » इति द्वितीया । हस्तियूथपान् त्रासयन् यति--स एष इति । दुर्धरः दुर्धर्षः। प्रमाथी नाम पर्येति परितश्चरति । अत्रेयं पौराणिकी कथा–पुरा | प्रमाथिनामकः । वातेनोद्धतं मेघमिव यमेनमनुप• रामनु० यस्यविक्रममाणस्थेत्यारभ्यखेनानीकेनमर्दितुमियन्तंक्रथनाख्यवानरविषयं ॥ २० ॥ [ पा० ] १ ड. झ. ट. यस्मात्तुपरमं रूपंचतुष्पात्सुनविद्यते. छ. अ. यस्मान्नभैरवं. २ घ. ड. जे. झ. ट. तदा ३ ङ. झ. ट. रमते४ घः ड. चः झ. ट. गजयूथपान्• ५ ड. दो ट, गजात्रोधयते. ज. गेर्जन्योधयेते६ ख. ङ. च. छ. झ. ट. वन्या नरुजंध. ग. घ. वन्यानुलश्चैव . ७ क.–~ट, मभिवर्तते. ८ कं . थ. ङ. च. झ. ट, बाहुशालिनां, ६ घ. एषदुर्मर्षणोराजनं. वा. रा. १९२