पृष्ठम्:वाल्मीकिरामायणम्-किष्किन्धाकाण्डम्.djvu/७६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

श्रीमद्वाल्मीकिरामायणम् । [ किष्किन्धाकाण्डम् ४ युक्त यत्प्रामुयाद्राज्यं सुग्रीवः खर्गते मयि । अयुक्तं यदधर्मेण त्वयाऽहं निहतो रणे ।। ५२ ।। कार्ममेवंविध लोकः कालेन विनियुज्यते । क्षमं चेद्भवता प्राप्तमुत्तरं साधु चिन्त्यताम् ।। ५३ ॥ इत्येवमुक्त्वा परिशुष्कवक्रः शराभिघाताद्यथितो महात्मा । समीक्ष्य रामं रविसन्निकाशं तूष्णीं बैभूवामरराजसूनुः ।। ५४ ॥ इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये किष्किन्धाकाण्डे सप्तदशः सर्गः ॥ १७ ॥ अष्टादुशः सर्गः ॥ १८ ॥ रामेणवालिनंप्रतिसुग्रीवेजीवतिस्नुषातुल्यतद्भार्याहरणरूपतदपराधादिहेतुभिस्तद्वधस्यधम्र्यत्वसमर्थनम् ॥ १ ॥ श्रीराम गर्हणानुतसेनवालिनारामक्षमापणपूर्वकमङ्गदपालनप्रार्थना ॥ २ ॥ रामेणाङ्गदपालनादिप्रतिज्ञानेनवालेिसमाश्वासनम् ॥३॥ इत्युक्तः प्रश्रितं वाक्यं धर्मार्थसहितं हितम् ॥ परुषं वालिना रामो निहतेन विचेतसा ।। १ ।। राज्यार्थ सुग्रीवो मां हतवानित्येतद्युक्तं । त्वं तु मां | वक्रः बहुभाषणछेशादिति भावः ।। ५४ ।। हतवानिलेयतत्त्वयुक्तमित्यर्थः । ज्ञातीनामेवंविधकृत्यस्य | इति श्रीगोविन्दराजविरचिते श्रीमद्रामायणभूषणे स्वाभाविकत्वादिति भावः ।। ५२ । लोकः एवंविधे |मुक्ताहाराख्याने किष्किन्धाकाण्डव्याख्याने सप्तदशा मरणरूपे कर्मणि विनियुज्यते । जातस्य मरणं स्वभाव | सर्गः ।। १७ ।। इत्यथः । भवता प्राप्त अद्यन्यतया प्रहरण क्षम चत् तत्र साधूत्तरं चिन्त्यतामित्यर्थः ।। ५३ ॥ परिशुष्क- | अथ रामस्योत्तरमष्टादशे—इत्युक्त इत्यादि । तिशेषः यादृशंकृत्वा हत्वेत्यर्थः सवाली मा मांगतः मत्पार्षदत्वंप्राप्तइतित्वंसद्रिस्सहवक्ष्यसे । एतादृशत्वत्कथनमेवममकृता र्थत्वसूचकमितिभावः निरुपाधिककरुणामृतसागरस्यतवमहिमानंकोवावर्णयितुंशक्तइत्याशयेनाह-उदासीनेष्विति। हेराम अप कारिष्वस्मासु खद्भक्तसुग्रीवायकृतापकारएव तसैमैकृतापकारइतिकृखाऽपकारिष्वित्युक्तिः । अस्माखितिबहुवचनं ताराङ्गदाद्यभिप्रा येण । एतादृशापकारिष्वस्मासुतेजोविक्रम:ब्रह्मादीनामपिदुर्लभःपदारविन्दविन्यासःप्रकाशित । पादारविन्दंप्रदर्शितमित्यर्थः । उदासीनेषुसर्वतोनिवृत्तेषुमुनिषु तंविक्रमंपादारविन्दविन्यासंनपश्यामीतियोजना । अतोऽहंकृतकृत्यइतिभावः । पादारविन्दप्रदर्श नंतु “बहुमान्यचतंवीरंवीक्षमाणंशनैरिव । उपयातौमहावीरौभ्रातरौरामलक्ष्मणौ ?' इत्युत्तेः । रामस्यपादारविन्दप्रदर्शनार्थमे वासन्नमरणवालिसमीपागमनमित्यवगन्तव्यं । खयादृश्यमानः खत्प्रतियोद्धजीवितुंनशकोतीतिशङ्कयाऽहमदृश्यएवखांहतवानिल्या शङ्कायांसल्यां तथाखंखदन्येषामेवतवतुनास्तीत्याशयेनाह-दृश्यमानइत्यादि । यदिःकिमित्यर्थे । हेनृपात्मज अद्यमयादृश्यमान स्सन्युध्येथाअपि मयाहृतस्सन्वैवखतंदेवंपश्येःकिंनपश्येरित्यर्थः । ईश्वरस्यतवमरणशङ्कानास्तीतिभावः । समक्षरामेणसहप्रतियुध्य वालीनिहतइतिकीर्तिर्मयानलब्धेतिदुःखित आह । खयाऽदृश्येनेति । पापवशंगतोऽहंअदृश्येनलयानिहतइति संबन्धः । खदाज्ञाकरण रूपसेवाभाग्यंमयानलब्धमित्याशयेनखिद्यति । सुग्रीवप्रियकामेनेत्यादि । पूर्वराज्यस्थंसुग्रीवंकिमर्थनिष्कासितवानित्यत आह-युक्त मिति । अधर्मेण मन्नाशनिमित्तबिलद्वारपिधानरूपाधर्मेण । सुग्रीवः राज्यंप्रामुयादितियतू तदयुक्तं । अहंत्वयारणेनिहतः । इत परंमयिखर्गतेसतिसुग्रीवोराज्यंप्राप्यादितियत् तद्युक्तमितिसंबन्धः । अधर्मतोराज्यखीकारान्निष्कासितइतिभावः । एतादृशंकि मर्थहतवानस्मीतिचिन्ताक्रान्तंप्रल्याह-काममिति । एवंविधोलोकः क्षत्रियवृत्तिमाञ्जनः । यद्वा लोकएवंविधश्चत मादृशाधर्म चारीजनश्चदित्यर्थः । कामंकालेनविनियुज्यते । अतोहेतोः राम भवताप्राप्तमद्वधरूपंउत्तरं उत्तमं । क्षमंयुक्तंउत्तमंयथातथावि न्त्यतां । मयाकृतपापप्रायश्चित्तरूपत्वान्मद्वधस्ययुक्तत्वमुत्तमत्वंचेतिभावः ॥ ५१ ॥ स० एवंविधोलोकःकालेनअदृष्टप्रेरकश्रीहरि णावियुज्यतइतिहेतोःकाममेतद्रवतु । भवताक्षमंचप्राप्त । उत्तरं उत्तरत्रक्रियमाणंत्वत्कार्यसाधुयथातथाविन्यतां ॥ ५२ ॥ स० सूर्यसंकाशमित्यनेन वैरिसादृश्योक्तयातन्निरीक्षणंतद्वदेवेतिसूचयति ॥ ति० अस्यसर्गस्यतीर्थेनरामस्तुतिपरतयायद्योजनंतन्नकवि निबद्धस्यवत्कुर्वालितस्तात्पर्यविषयभूतं । “ यद्युक्तमयापूर्वप्रमादाद्वाक्यमप्रियम् । तत्रापिखलुमेदोषंकर्तुनार्हसिराघव इत्यप्रे वाल्युक्तः । नापिवाल्मीकेः तस्यदुरुक्तयनुवादकत्वात् । अतात्पर्यविषयमपिबुद्धिवैभवादक्षरार्थत्वेनवण्यैतइतिचेत्काव्यान्तरमेवभ गवतस्तावकंक्रियतांकिमनेनप्रयासेनेतिदिक् ॥ ५४ ॥ इतिसप्तदशः सर्गः ॥ ॥ १७ रामानु० इत्युक्तइतिश्लोकस्खतन्त्रंवाक्यं । अन्यथारामशब्दोतिरिच्यते ॥ ती० वालिनारामःपरुषमुक्तः अधिक्षिप्तइत्यादेर [ पा० ] १ झ. एवंविधो. २ झ. बभौवानरराजसूनु० बभूवामरराजसूनुरित्यनन्तरं क. ग. पाठयोः तमुक्तवन्तंप्रवरंहरीणा मथोत्तरंवाक्यमुवाचरामः । हितंचतत्वंवचनंप्रसत्तंसमस्तधर्मार्थसमाहितंव ॥ इति श्रोकोदृश्यते