पृष्ठम्:वाल्मीकिरामायणम्-किष्किन्धाकाण्डम्.djvu/७५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सर्गः १७ ] श्रीमद्रो विन्दराजीयव्याख्यासमलंकृतम् । ७१ न्यस्तां सागरतोये वा पाताले वाऽपि मैथिलीम् । आनयेयं तवादेशाच्छेतामश्तरीमिव ॥ ५१ ॥ योजना । सुग्रीवसख्यनिमित्तभूतं मैथिल्यानयनं |मश्वतरीमिव मधुकैटभाभ्यां पाताले निरुद्धां च तारया पूर्वनिवेदितमिति ज्ञेयं ।। ५० । श्वेता-|श्वेताश्वतरीरूपां श्रुतिं हयग्रीव इवेत्यर्थः ।। ५१ ॥ हेतिसाधु ॥ ४९ ॥ ती० आनयेयमिति ननूक्तरीत्यावालिनस्सीतानयनसामथ्यैज्ञात्वावालिनस्सख्यंनरामेणकिमितिकृतमिति चेत् तत्रसुग्रीवंप्रतिवालिवधस्यप्रतिज्ञातखाद्धेत्वन्तरसद्भावाच्च । तथाचस्कान्दे–“ अभयेवालिनेदत्तेप्रतिज्ञापरिहीयते । रावण स्यसखावालीरावणेपित्रजेतुमाम् । रावणस्यवधाभावादवतारफलंनहेि ?' इति । “ तंदृष्टाराघवंवालीलक्ष्मणंचमहाबलं ?' इत्यार यसर्गसमाप्तिपर्यन्तस्यवास्रावार्थोऽयमर्थः । वालिनिश्रीरामनिष्ठुरभाषणेप्रवृत्तेऽपिवालिवाणीश्रीराममीश्वरंमलास्तौति । दृष्टेत्यादि । परुषं बाह्यदृष्टयापरुषवत्प्रतीयमानं । वस्तुतःप्रश्रितं धर्मसंयुतं अगर्वितंवाक्यमब्रवीदित्यन्वयः । तदेवाह पराङ्मुखेत्यादि । पराङ्छुखवर्धपराङ्झुखस्यविषयलोलुपस्यममवर्धकृत्वाखयाकोनुगुणः निर्वक्तुमशक्यस्सदुणःप्राप्तः । यतः यस्मात्कारणात् । युद्ध संरंभोऽहंखत्कृतेनिधनंगतः खत्कृते खन्निमित्तं । खयानिधनंगतइत्यर्थः । अतोमयापीतिशेषः । सुगुण:प्राप्सइतियोजना । “राजा खशासन्पापस्यतदवाप्तोतिकिल्बिषं ?” इतिवचनात्मद्दण्डनेनतत्परिहाररूपगुणस्खयाप्राप्तः । “राजभितदण्डासुतुकृखापापानिमा नवाः । निर्मलाःखर्गमायान्तिसन्तःसुकृतिनोयथा 'इतिवचनातूमयापिनिष्कल्मषत्वरूपगुणःप्राप्तइतिभाव खापियुद्धायागत्यमयाकिमर्थहतोसीत्याशङ्कय सुग्रीवहस्तवधान्ममदैवादुत्कृष्टमुक्तिकारणखद्धस्तवधोजातइत्याह-कुलीनइत्यादि श्लोकपञ्चकेन । कुलीनखादींस्तवगुणाञ्श्रुखा शमदमादिराजधर्ममपिविचार्यतवाम्यमभिजनंचसंप्रधार्ययुद्धायनगन्तव्यमिति तार याप्रतिषिद्धोपिअन्येनसंसत्तंवेढुंनार्हतीतितवादर्शनेसतिमेबुद्धिरुत्पन्नाबभूवेतिकृत्वासुग्रीवेणसमागतः । तथापि त्वंतुप्रमत्तंमांहृतवान्। अतोममत्वद्धस्तहननमङ्गलंजातमित्यन्तेनवाक्यशेषेणयोजना। अतएवत्वामेवंमन्यइत्याह-नत्वामित्यादिना। खांविनिहतात्म लखधर्मध्वजत्वाधार्मिकखपापसमाचारखादिविशेषणविशिष्टंनजाने। किंचसतांवेषधरखादिविशेषणविशिष्टचनजानामि । किंत्खपहतपा प्मखादिगुणकमीश्वरमेवजानामीत्यर्थः । नन्वनपराधिनस्तवघातुकस्यममेश्वरत्वंदोषराहियंवाकुतइत्यत आह-विषयइत्यादिना । खमप्यकिल्बिर्षनहंसि । अहमपितेविषयेदेशेपुरेवायदानापकरोमि अपकारंनकृतवान् । खांनावजानेच । तथापिफलमूलाशिनंवा नरमप्रतियुध्यन्तमन्येनसमागतंमांहंसि । तत् तस्मात् मयिदोषसद्भावादेवेत्यर्थः । किंच क्षत्रियकुलेऽवतीर्यलोकानुग्रहार्थजगन्म यदांपालयतःपरमकरुणाशालिनस्तवसुतरामन्यायाचरणंनसंभविष्यतीत्याशयेनाह-धर्मलिङ्गेत्यादिसार्धश्लोकेन । हेराम राजकुलेजातःधर्मवानितिविश्रुतस्सन् अर्थ प्रयोजनमुद्दिश्याभव्यस्सन् भव्यरूपेणपरिधावसि िकं । क्रूरकर्मसमाचारःकिं । उभयम पितवनघटतइतिभावः । राजनीतौविचार्यमाणायां मद्वधस्तवयुक्तएवेत्याशयेनाह-सामदानमिति । अपकारिषुपापिषु वैरबुद्धद्या हतवन्तंमांकथमेवंस्तौषीत्याशङ्कयविचार्यमाणेतवममचवैरप्रसक्तिरेवनास्तीत्याशयेनाह-वयमिति । कानितहिँवैरकारणानीत्याका झायामाह-भूमिरिति। तवममचैतादृशकारणानिनसन्तीतिभावः । किंचनयश्चेति। नृपाअपिकामवृत्तयोनभवन्ति किमुतेश्वरस्ख मितिभाव । रागद्वेषादियुक्तस्येन्द्रियपरवशस्यमयैस्यममेश्वरखंकुतइत्याकाङ्कायांनिर्गुणेश्वरखमेवप्रतिपादयति-त्वमित्यादिश्लो कद्वयेन । तुकिमित्यर्थे । मनुजेश्वर मनुजश्चासावीश्वरश्चेतिथा। मनुष्यखेनावतीर्णेश्वरइत्यर्थः । कामप्रधानः कामस्यप्रधानः निर्जि तकामइत्यर्थः । कोपनः शत्रुसंहारविषयइतिशेषः । तत्संहारार्थमनवस्थितः तत्रतत्रसंचरमाण : । राजवृत्तेश्वसंकीर्णः त्यक्तराजधर्म इत्यर्थः । वानप्र स्थधर्मयुक्तत्वादितिभावः । तेधर्मे सामान्यधर्मेपिअपचितिः पूजा आदरइत्यर्थः। कास्ति मनुष्याधिकारिकत्वाच्छा स्रस्येतिभावः । तेबुद्धिः अर्थेपिनावस्थिता । लक्ष्मीपतित्वात्। अतएवैतादृशविशेषणविशिष्टस्खंकामवृत्तस्सन् इन्द्रियैः कृष्यसेकिं नकृष्यसएव अतएव खमीश्वरइतिभाव । तथाप्यनपराधित्वद्वधजनितदुष्कृतकर्माऽहंसतांकिमुत्तरंवक्ष्यामीत्यत आह-हत्वेति । बाणेनानपराधिर्नमांहस्वादुष्कृतंकर्मकृखासतांमध्येवक्ष्यसिकिं । किंलखनपराधिनमेवमांहृत्वा अतएवंसुकृखासतांमध्येवक्ष्यसीत्यर्थः । किंचापराधिनोवानरस्यममवधेनतवदोषशङ्कवनास्तीत्याशयेनाह-राजहेत्यादिश्लोकद्वयेन। एतादृशानामेवनरकः अपराधिनोम मघातुकस्यतव तुनास्तीतिभावः । किंचानुपयोगिचर्मादियुक्तमद्वधएवममदोषसद्रावद्योतकइत्याशयेनाह-अधार्यचर्मत्यादि श्लोकत्रयेण । तारयानिवारितोपिलवद्धस्तवधकाङ्कयैवयुद्धायागतोस्मीत्याशयेनाह -तारयेति । सर्वज्ञयापितारयाभर्तृमो हेनाहितमुक्तस्संस्तदतिक्रम्यकालस्येश्वरस्यतववशंपार्षदखमागत । सत्यं नसंदेहः । लखयेति । विधर्मणापल्याशीलसंपन्नाप्रमदा यथा सनाथा तथा तादृशेन तादृशनाथेनत्वया पृथिवीसनाथानकिंतुदुष्टनिग्रहादिरूपपरमकल्याणगुणसनाथेनत्वयासनाथेत्यर्थः । ममकपटयुद्धकारणहेतुनाशठत्वादिगुणयुक्तत्वादेतादृशेनपृथिवीसनाथाकथंभवतीत्याशंक्याह-शठइत्यादि । यतोमहात्मना दशरथेनत्वंजातः ततः * कारणगुणपूर्वकत्वात्कार्यगुणस्य ' इतिन्यायेनसकलकल्याणगुणयुक्तस्त्वंकथंशठः कथंनैकृतिकः कथंपापइत्येवंयोजना । तादृशोनभवसीतिभावः । ईश्वरेणत्वयानिहतोऽहंकृतार्थइत्याशयेनश्रीरामेखतत्रेश्वरगुणान्प्रकटयति छिन्नचारित्रेत्यादि । रामहस्तिनानिहतोऽहं कृतार्थइतिशेषः । रामस्येश्वरत्वादेवछिन्नचारित्रादियुक्तत्वमितिभाव मयाहृतस्यतवकथंकृतार्थत्वमत आह-अशुभमिति । समागतइत्यत्र सः मा गतः इतिच्छेदः । शुभमयुक्तसतांविगर्हितंचमामि