पृष्ठम्:वाल्मीकिरामायणम्-किष्किन्धाकाण्डम्.djvu/२०९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सर्गः ५९ ] श्रीमद्गोविन्दराजी यव्याख्यासमलंकृतम् । २०७ इहस्थोऽहं प्रपश्यामि रावणं जानकीं तथा ॥ अस्माकमपि सौवर्ण दिव्यं चक्षुर्बलं तथा ॥ २९ ॥ तस्मादाहारवीर्येण निसर्गेण च वानराः ॥ आयोजनशतात्साग्राद्वयं पश्याम नित्यशः ॥ ३० ॥ अस्माकं विहिता वृत्तिर्निसर्गेण च दूरतः ॥ विहिता पोदमले तु वृत्तिश्चरणयोधिनाम् ॥ ३१ ॥ गैर्हितं तु कृतं कर्म येन स्म पिर्शिताशिना || प्रतीकार्य च मे तस्य वैरं तुः कृतं भवेत् ॥ ३२ ॥ उपायो दृश्यतां कश्चिल्लङ्घने लवणाम्भसः ॥ अॅभिगम्य तु वैदेहीं समृद्धार्था गमिष्यथ ॥ ३३ ॥ समुद्रं नेतुमिच्छामि भवद्भिर्वरुणालयम् || प्रदास्याम्युदकं भ्रातुः स्वर्गतस्य महात्मनः ॥ ३४ ॥ ततो नीत्वा तु तं देशं तीरं नदनदीपतेः ॥ निर्दग्धपक्षं संपाति वीनराः सुमहौजसः ॥ ३५ ॥ पुनः प्रत्यानयित्वा च तं देशं पतगेश्वरम् || बभूवुर्वानरा हृष्टाः प्रवृत्तिमुपलभ्य ते ॥ ३६ ॥ इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये किष्किन्धाकाण्डे अष्टपञ्चाशः सर्गः ॥ ५८ ॥ एकोनषष्टितमः सर्गः ॥ ५९ ॥ जांबवता संपातिप्रति रावणेन सीताहरणावगमप्रकारप्रश्नः ॥ १ ॥ स्वस्थाहारानयनाय समुद्रंगतवता तत्रकेनचिद्रक्ष- सानीयमानां कांचन काञ्चनप्रभतिरुणीं दृष्टवता पश्चान्महर्षिवचसा तयोःसीतारावणभावंज्ञातवता सुपार्श्वनाम्नास्व पुत्रेण स्वस्मै एतद्वृत्तान्तनिवेदननिवेदनम् ॥ २ ॥ ततस्तदमृताखादं गृध्रराजेन भाषितम् || निशम्य मुदिता हृष्टास्ते वचः लवगर्षभाः ॥ १॥ बचनेन जटायुषोक्तेनेदं विरुद्धमिति चेन्न वैनतेया- | शेषः । अयं श्लोकः चरणयोधिनामित्यनन्तरं निवे- दित्यस्य विनतापुत्रादरुणादित्यर्थ इत्यदोषात् । वैनते- शनीयइत्याहुः ॥ ३२ ॥ एवं प्रासङ्गिकं परिसमाप्य यगतिरित्यत्र वैनतेययोररुणगरुडयोर्गतिरित्यर्थः । प्रकृतमाह - उपाय इति ॥ गमिष्यथेत्यत्र किष्किं- अनेन दिव्यज्ञानहेतुर्जन्मोत्कर्ष उक्तः ॥ २८ ॥ न न्धामितिशेषः ॥ ३३ ॥ नेतुमिच्छामि मामिति शेषः । केवलं दिव्यज्ञानं दिव्यचक्षुरप्यस्तीत्याह - इहस्थ | भवद्भिरिति करणे तृतीया ॥ ३४ ॥ तीरं देशं तीर- इति ॥ अपिशब्दो भिन्नक्रमः चक्षुरित्यनेन संबध्यते । प्रदेशमित्यर्थः । तं देशं संपात्यावासभूतं देशं । पुनः॑ सौवर्णमित्यनेन विशेषणेनातिदूरदर्शित्वमुक्तं ॥ २९ ॥ प्रत्यानयित्वा प्रवृत्तिं वृत्तान्तं । उपलभ्य ते वानराः आहारवीर्येण चक्षुष्याहारबलेनेत्यर्थः । निसर्गेण हृष्टा बभूवुः ॥ ३५ – ३६ ॥ इति श्रीगोविन्दरा सौवर्णत्वनिबन्धनस्वभावेन ॥ ३० ॥ वृत्तिः भक्ष्य- जविरचिते श्रीमद्रामायणभूषणे मुक्ताहाराख्याने ग्रहणं । चरणयोधिनां कुक्कुटानां | पादमूले पादवि- किष्किन्धाकाण्डव्याख्याने अष्टपञ्चाशः सर्गः ॥५८॥ कीर्णप्रदेशे | वृत्तिः जीवन ॥ ३१ ॥ येन पिशिता- शिना गर्हितं कर्म सीतापहरणरूपं कृतं । मे भ्रातुर्हेतोः प्रतीकार्य तस्य वैरं कृतं प्रतिकृतं भवेत् । भवद्भिरिति अथ ततस्तदमृतास्वादमित्यारभ्य पञ्च सर्गाः प्रक्षिप्ताः । सर्वकोशेष्वदर्शनात् तान्विनापि कथासं 7 ति० ननु कथंलङ्कास्थासीतेति त्वयाज्ञातं तत्राह — इहस्थइति । सौपर्णे सुपर्णलिङ्गकचक्षुष्मती विद्यासिद्धिजं । साचविद्या बहुचब्राह्मणे तृतीय पञ्चिकायामुक्ता || शि० इहस्थोऽहंरावणंजानकींच प्रपश्यामि । तत्रहेतुः यथासौपर्णचक्षुर्बलंचदिव्यं तथा- ऽस्माकमपिदिव्यं ॥ २९ ॥ ति० साप्रात् किञ्चिदधिकात् योजनशतात् ॥ ३० ॥ ति० अस्माकंतु निसर्गेण जातिस्वभावेन । दूरतः दूरवर्तिदर्शनबलसंपादकेनभक्ष्यविशेषेण वृत्तिर्विहिता | धात्रेतिशेषः ॥ कुक्कुटादीनांतु स्वावासवृक्षमूलएव तावद्दूरदृष्टि- मात्रसंपादिकाच वृत्तिर्विहिता ॥ ३१ ॥ इत्यष्टपञ्चाशः सर्गः ॥ ५८

ति० तत् वदतः अनुवदन्तः | हृष्टाबभूवुरित्यर्थः ॥ वदतइत्यत्र नुमभावआर्षः ॥ [ पा० ] १ ख. ग. ड. - ट. सौपर्ण. २ ङ. च. छ. झ. ज. ट. वृक्षमूळेतु. स० अमृतस्खादं अमृतवन्मधुरं | ३ गर्हितं तुकृतंकर्मेतिश्लोकः क. ट, ६ द. पाठेषु. इहस्थोहंप्रपश्यामीति २९ तमलोकात्पूर्वेदृश्यते ४ झ. पिशिताशिनः. ५ घ. ङ. च. झ ञ ट भ्रातृकृतं. महत्. ७ ख अधिगम्यतु. ८ ख. च. छ. भविष्यथ ९ क ख ग. ङ. - उ. तीरे १० ज. वानरास्ते ११ ङ. ट. तं पुनः प्रापयित्वाचतंदेशं १२ ङ. च. ज. न. तत्रसंहृष्टास्ते. घ. चाभवन्हष्टास्ते. ग. छ. झ. ट. वदतोहटास्ते.