पृष्ठम्:वाल्मीकिरामायणम्-उत्तरकाण्डम्.djvu/९७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सर्गः ३० ] श्रीमद्गोविन्दरा जी यव्याख्यासमलंकृतम् । बलवान्दुर्जयश्चैव भविष्यत्येव राक्षसः || यं समाश्रित्य ते राजन्स्थापितास्त्रिदशा वशे ॥ १० ॥ तन्मुच्यतां महाबाहो महेन्द्रः पाकशासनः ॥ किं चास्य मोक्षणार्थाय प्रयच्छन्तु दिवौकसः ॥११॥ अथाब्रवीन्महातेजा इन्द्रजित्समितिं जयः ॥ अमरत्वमहं देव वृणे यद्येप मुच्यते ॥ १२ ॥ चतुष्पदां खेचराणामन्येषां च महौजसाम् ॥ वृक्षगुल्मक्षुपलता तृणोपलमहीभृताम् ॥ १३ ॥ सर्वेपि जन्तवोऽन्योन्यं भेतव्ये सति विभ्यति || अतोत्र लोके सर्वेषां सर्वसाच्च भवेद्भयम् ॥१४॥ ततोऽब्रवीन्महातेजा मेघनादं प्रजापतिः || नास्ति सर्वामरत्वं हि कस्यचित्प्राणिनो भुवि ॥ चतुष्पदः पक्षिणश्च भूतानां वा महौजसाम् ॥ १५ ॥ [ मरणान्तानि सर्वाणि स्थावराणि चराणि च ॥ अपि शुष्कस्य वृक्षस्य पर्णस्य पतनं भवेत् ||१६|| ] श्रुत्वा पितामहेनोक्तमिन्द्रजित्प्रभुणाऽव्ययम् || अथाब्रवीत्स तंत्रभ्यं मेघनादो महावलः ॥ श्रूयतां वा भवेत्सिद्धिः शतक्रतुविमोक्षणे ॥ १७ ॥ ममेष्टं नित्यशो हव्यैर्मन्त्रैः संपूज्य पावकम् || संग्राममवतु च शत्रुनिर्जयकाङ्क्षिणः ॥ १८ ॥ अश्वयुक्तो रथो मह्यमुत्तिष्ठेत्तु विभावसोः || तत्स्थस्यामरता स्यान्मे एप मे निश्चयो वरः ॥ १९ ॥ तस्मिन्यद्यसमाप्ते च जप्यहोमे विभावसौ || युध्येयं देव संग्रामे तदा मे स्याद्विनाशनम् ॥ २० ॥ सर्वो हि तपसा देव वृणोत्यमरतां पुमान् || विक्रमेण मया त्वेतदमरत्वं प्रवर्तितम् ॥ २१ ॥ एवमस्त्विति तं चाह वाक्यं देवः पितामहः || मुक्तश्चेन्द्रजिता शक्रो गताच त्रिदिवं सुराः ॥२२॥ एतस्मिन्नन्तरे राम दीनो भ्रष्टामद्युतिः ॥ इन्द्रश्चिन्तापरीतात्मा ध्यानतत्परतां गतः ॥ २३ ॥ तं तु दृष्ट्वा तथाभूतं प्राह देव: प्रजापतिः || शतक्रतो किमु पुरा करोति स्म सुदुष्करम् ॥ २४ ॥ अमरेन्द्र मया बहुचः प्रजाः सृष्टास्तदा प्रभो ॥ एकवर्णाः समाभाषा एकरूपाथ सर्वशः ॥ २५ ॥ कृता प्रतिज्ञा ।। ८–१४ ॥ तत इत्यादिसार्धमेकं | वरः ॥१८-१९॥ तस्मिन् सांग्रामिकयागे अपेक्षिते वि- वाक्यं ॥ सर्वामरत्वं सर्वस्मादपि निमित्तात्सर्वस्मिन्नपि भाव जप्यहोमे चासमाप्तेतु विघ्नवशादसमाप्ते तु काले मरणराहित्यं भुवि मत्सृष्टप्राणिनां नास्ति पक्ष्या- यदि युध्येयं तदैव संग्राम एव विनाशनं भवत्विति म दिभ्यो यन्मरणं ।। १५-—१६ ॥ पूर्वोक्तविवरणमेतत् टमिति संबन्धः । प्रकारान्तरेण विनाशो माभूदित्यर्थः श्रूयतामिति । वा अथवेत्यर्थः । सर्वामरत्वाभावेपि ॥२०॥ मयात्रैतद्वरं लोकविलक्षणं प्राप्यत इति विस्मयते शतऋतु विमोक्षणे तन्निमित्तं मया सिद्धिः कांक्षिता - सर्व इत्यादि || प्रवर्तितं प्रकीर्तितं । दातव्यत्वेनेति शेष: सा श्रूयतां ||१७|| नित्यशो नियमेन | हव्यैः पावकं ॥ २१ – २२ । भ्रष्टामरद्युतिः भ्रष्टामराणां देवानां संपूज्य शत्रुनिर्जयकाङ्क्षिणः संग्राममवतु प्रवेष्टुं वा - द्युतिर्यस्य स तथा ॥ २३ ॥ हे शतक्रतो एवमिदानीं ञ्छतो ममाश्वयुक्तो रथो विभावसोरग्नेः तत्कालमुत्ति- शोचन्भवान् पुरा सुदुष्करं किमु करोति स्म । कस्मा ष्ठेत तत्स्थस्य मे संग्रामे अमरता स्यादेव एष मे निश्चयो त्कृतवानसीत्यर्थः ॥ २४ ॥ एतादृशदुःखबीजं मया ति० तन्मुच्यतां त्रिदशानांवशेस्थापितत्वात्तावतएवार्थस्यत्वत्संपाद्यत्वादितिभावः । अस्यमोक्षणार्थाय अन्यदप्यभीष्टंदिवौकसः किं प्रयच्छन्तु तद्वदेतिशेषः ॥ ११ ॥ शि० मुच्यते मोच्यते ॥ १२ ॥ तत्रस्थं गगनगं ॥ १७ ॥ शिo इदंयाचितंत्वरित मे. वदेहीतिबोधयन्नाह — सर्वइति ॥ सर्वोजनस्तपसामरतांवृणोति । मयातुविक्रमेण इन्द्रनिग्रहेणेत्यर्थः । एतदमरत्वं प्रवर्तितं वृतं । एतेनवरप्राप्तिमन्तराइन्द्रमोक्षोनभवितेतिध्वनितं ॥ २१ ॥ [ पा० ] १ क – घ. वृणोम्यस्यविमोक्षणे. २ चतुष्पदामित्यादिश्लोकद्वयं झ. पाठेनदृश्यते. ३. घ. .पांचित्प्राणि- नामिह ४ अर्यश्लोकः क घ, ज, पाठेदृश्यते. ५ क घ. च. ज. तत्रस्थ मिन्द्र जित्पद्मसंभवं.