पृष्ठम्:वाल्मीकिरामायणम्-उत्तरकाण्डम्.djvu/७७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

+ सर्गः २३ प्र० ५ ] श्रीमद्गोविन्दराजीयव्याख्यासमलंकृतम् । ऐरावतो विशालाक्षः शेपो वासुकिरेव च ॥ कम्बलाश्वतरौ नागौ कर्कोटकधनंजयौं ॥ २३ ॥ सच धोरविपो नागस्तक्षकथोपतक्षकः || करजानाश्रितास्तस्य विपवीर्य मुमुक्षवः ॥ २४ ॥ अग्निरास्यमभूत्तस्य स्कन्धौ रुद्रैरधिष्ठितौ ॥ दन्तान्माता दंष्ट्रयोष उभयोॠतवः स्थिताः ॥ नासे कुँहूरमावास्या तच्छिद्रेषु च वायवः ॥ २५ ॥ ग्रीवा तस्याभवदेवी वाणी चापि सरस्वती || नासत्या श्रवणे चोभौ नेत्रे च शशिभास्करौ ||२६|| वेदाङ्गानि च यज्ञाथ नानारूपाणि यानि च ॥ सुवृत्तानि च वाक्यानि तेर्जस्सिद्विस्तपांसि च ॥ एतानि नररूपस्य तस्य 'देहं श्रितानि वै ॥ २७ ॥ तेन सृष्टिप्रहारेण खल्पमात्रेण लीलया || पाणिना ताडितं रक्षो निपपात महीतले ॥ २८ ॥ पतितं राक्षसं ज्ञात्वा विद्राव्य च निशाचरान् || ऋग्वेदप्रतिमः सोथ पद्ममालाविभूषितः ॥ प्रविवेश च पातालं गच्छत् पर्वतसन्निभः ॥ २९ ॥ ७३ उत्थाय च दशग्रीव आहूय सचिवान्स्वयम् || क गतः सहसा ब्रूत ग्रहस्तशुकारणाः ॥ ३० ॥ एवमुक्ता रावणेन रोक्षसास्तमथाब्रुवन् || प्रविष्टः स नरोत्रै देवदानवदर्पहा ॥ ३१ ॥ अंथासिं गृह्य वेगेन गरुत्मानिव पन्नगम् || शीघ्रं स तु विलद्वारं प्रविवेश च दुर्मतिः ॥ ३२ ॥ प्रविश्य च स तद्वारं रावणो वरनिर्भयः | अपश्यच नरांस्तत्र नीलाञ्जनचयोपमान् ॥ ३३ ॥ केयूरधारिणः शूरात्रक्तमाल्यानुलेपनान् || अङ्गुलीय कहाराद्यैर्भूपणैश्च विभूषितान् ॥ ३४ ॥ दृश्यन्ते तत्र नृत्यन्त्यस्तिस्रः कोट्यो महात्मनाम् ॥ नित्योत्सवाः शान्तभया विमलाः पावकप्रभाः ॥ ३५ क्रीडेंतः प्रेक्षते तान्वै राक्षसो भीमविक्रमः || द्वारस्थो रावणस्तेषां तासु कोटीषु निर्भयः ॥ ३६ ॥ यथा दृष्टः स तु नरस्तुल्यांस्तांस्तस्य सर्वशः ॥ एकवर्णास्त्वेकवलानेकरूपान्महौजसः ॥ ३७ ॥ चतुर्भुजान्महोत्साहांस्तत्रापश्यत्स रावणः ॥ तान्हवाथ दशग्रीव ऊर्ध्वरोमा बभूव ह ॥ ३८ ॥ स्वयंभुवा दत्तवरस्ततः शीघ्रं विनिर्ययौ ॥ ३९ ॥ अथापश्यत्परं तत्र भुजङ्गशयने स्थितम् || पाण्डुरेण महार्हेण कौस्तुभेन विराजितम् ॥ ४० ॥ शेते स पुरुषस्तत्र पावकेनावकुण्ठितः || दिव्यत्रगनुलेपी च दिव्याभरणभूषितः ॥ ४१ ॥ दिव्याम्बरधरा साध्वी त्रैलोक्यस्य विभूषणम् || वालव्यजनहस्ता च देवी तत्र व्यवस्थिता । तस्य शेषश्चेत्यादीनि सर्पनामानि | कंवलाश्वतरावितिउभा वित्यत्रोत्तरत्राप्यन्वेति ॥ २३ ॥ सोपतक्षकः उपतक्षकसहितः कपिलस्य॥ २४ ॥ अग्निः आस्यं | कुहूं: नष्टेन्दुकला | स्थितारिछद्रेषुवायवः इतिसुपठं ॥ २५ ॥ नासत्यौ अश्विनौ ॥ २६ ॥ लीलया लब्धमात्रेण स्पृष्टमात्रेण | वज्रप्रहारेण तत्सदृशेनपाणिना ॥ २८ ॥ ऋग्वेदप्रतिमः वेदेषुऋग्वेदःप्रधानं तद्द्देवप्रधानः | प्रतिमास्थानीयइतिवा । सः कपिलः ॥ २९ ॥ संगृह्य तद्योगृहीत्वा श्रुत्वेतियावत् । पन्नगंप्रतिगरुत्मानिव ॥ ३२ ॥ पश्यत् अपश्यत् ॥ ३३ ॥ महात्मनां वायूनां । ' त्रिकोटिरूपः पवनश्चमेसुतः ' इत्याचार्योक्तः ॥ ३५ ॥ पश्यते अपश्यत् ॥ ३६ ॥ ऊर्ध्वरोमा त्रासोर्ध्वाङ्कुरितरोमाञ्चः ॥ ३८ ॥ पुरुषं कपिलरूपिणं ॥ ४० ॥ [ पा० ] १ झ ठ. चोभौ. २ झ ठ. स्तक्षकस्सोपतक्षकः रुभयोःस्थिताः ५ झ. ठ. रमावास्याछिद्रेषुवायवःस्थिताः ६ झ ३ झ. ठ. नाश्रिताश्चैव. ४ झ. ठ. पक्षमासर्तवश्चैवदंष्ट्रयों- ट वीणाचापि ७ झ. ठ. तारारूपाणियानिच. ८ झ ठ. तेजांसिचतपांसिच. ९ झ. ठ. देहाश्रितानिवै १० झ. ठ. वज्रप्रहारेणलब्धमात्रेणलीलया. ११ झ ठ. निजंपर्वतसं- निभः. १२ झ ठ. राक्षसास्तेतदाऽब्रुवन् १३ झ. ठ अथसंगृह्यवेगेन. १४ झ. ठ. संप्रविश्यचदुर्मतिः १५ झ. ठ. प्रविवेशचतद्वारं. १६ झ. ठ. संप्रविश्यचपश्यद्वैनीलाञ्जन. १७ झ. ठ. वरहाटकरला द्यैर्विविधैश्चवि. १८ झ. ठ. नृत्योत्सवा वीतभयाः १९ झ. ठ. नृत्यन्त्यः पश्यतेतांस्तुरावणोभीमविक्रमः . २० झ. ठ, रावणस्तत्र २१ झ ठ. स्तुल्यांस्तानपिसर्वशः । एकवर्णानेकवेषान्. २२ झ ठ. त्सराक्षसः | तांस्तुदृा. २३ झ. ठ. पुरुषंशयने २४ झ. ठ. महार्हेणशयनासनवेश्मना. वा. रा. २५०