पृष्ठम्:वाल्मीकिरामायणम्-उत्तरकाण्डम्.djvu/५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
  • श्रीः **

श्रीमद्वाल्मीकिरामायणम् । श्रीमद्गोविन्दराजीयव्याख्यासमलंकृतम् |

  • उत्तरकाण्डम् ७९५-

श्रीरामचन्द्राय नमः || ॐ प्रथमः सर्गः ॥ १ ॥४- रावणवधानन्तरमयोध्यायां सीतयासहराज्याभिषिक्तेश्रीरामे कदाचनसिंहासनमलङ्कुर्वाणे अगस्त्येनदिवचतुष्टय निवासि- मुनिगणैः सह श्रीरामसमीपंप्रत्यागमनम् ॥ १॥ रामेण यथार्हमर्चितेपुमुनिगणेष्वासनोपविष्टेषु अगस्त्येनमुनिजनैः सह श्रीरामंप्रति रावणादिविजयप्रशंसनपूर्वकं विशेषतइन्द्रजिद्विजयप्रशंसने रामेण तंप्रतीन्द्रजितप्रतापादिप्रश्नः ॥ २ ॥ प्राप्तराज्यस्य रामस्य राक्षसानां वधे कृते || आजग्मुर्ऋषयः सर्वे राघवं प्रतिनन्दितुम् ॥ १ ॥ कौशिकोऽथ यवक्रीतो गायों गालव एव च ॥ कण्वो मेधातिथेः पुत्रः पूर्वस्यां दिशि ये श्रिताः ॥२॥ स्वैस्त्यात्रेयोथ भगवान्नमुचि: प्रमुचिस्तथा ॥ अगस्त्योत्रिश्च भगवान्सुमुखो विमुखस्तथा ॥ आज मुस्ते सहागस्त्या ये स्थिता दक्षिणां दिशम् ॥ ३ ॥ नृषद्भुः कवषो धौम्यो रौद्रेयैश्च महानृषिः ॥ तेऽप्याजग्मुः सशिष्या वै ये श्रिताः पश्चिमां दिशम् ॥४॥ वसिष्ठः कश्यपोऽथात्रिर्विश्वामित्र: सगौतमः || जमदग्निर्भरद्वाजस्तेऽपि सप्तर्षयस्तथा ॥ उदीच्यां दिशि सप्तैते नित्यमेव निवासिनः ॥ ५॥ श्रीरामचन्द्रायनमः ॥ श्रीमद्वत्सकुलप्रदीपशठजि- | दरे षष्ठी । प्राप्तराज्यं राममनादृत्य राघवं लक्ष्मणं त्पादारविन्दद्वयसेवालब्धसमस्तशाखविततिर्गोविन्द- प्रतिनन्दितुं सर्वे ऋषय आजग्मुः । प्राधान्येनेन्द्रजि- राजाह्वयः । श्रीरामायणभूषणेऽत्र मुक्कुटीभूतां परामुत्तरे द्वधं प्रशंसिष्यन्ति रामस्य समीप इति शेष इत्येके । प्रन्थे व्याकृतिमातनोति विदुषां प्रीतिः पुनर्वर्धताम् ॥ अत्र प्रेति गायत्र्या एकविंशाक्षरम् ॥ १–२ ॥ राक्षसानां वधे कृते सति प्राप्तराज्यस्य रामस्य । अना | स्वस्तिकरः आत्रेयः ॥ ३-४ ॥ वसिष्ठ इति । उक्ता श्रीरामायनमः ॥ ती० अथरावणस्यब्रह्मानुग्रहजबलवैभवप्रतिपादनद्वारातज्जेतृत्वेनभगवति पराक्रमातिशयंप्रतिपादयितुंत्वद्दत्तवै- भवत्वयैवोपसंहृतमितिभगवन्महिमानंचस्तोतुमृषय आगताइत्याह - प्राप्तेति । राक्षसानांवधेकृते अनन्तरं प्राप्तराज्यस्य प्राप्त- राज्याभिषेकस्य । रामस्यसमीपंमुनयआजग्मुः । किमर्थं राघवंप्रतिनंन्दितुं तद्वैभवमभिष्टोतुमित्यर्थः ॥ स० रावणादिवधान्नि- रुपद्रवाऋषयोराममाहात्म्यस्य रावणेन्द्र जिदादिमाहात्म्यज्ञानाधीनज्ञानत्वेन तद्वक्तुंरामसमीपं प्राप्ताइतिप्रथमतोनिरूपयति -प्राप्तेति ॥ १ ॥ ति० पूर्वस्यांदिशियेश्रिताः पूर्वदिशिप्रधानतयायेस्थिताइत्यर्थः ॥ २ ॥ स० स्वस्त्यात्रेयः तन्नामकः ॥ ३ ॥ ४ ख. घ. ड. झ. ञ. [ पा० ] १ झ आजग्मुर्मुनयः. २ क. ख. घ. ज. रैभ्यचयवनएवच ३ क. ख. दत्तात्रेयोथ. येश्रिताः ५ क. ख. घ. ज. पृषद्भुः झ नृषंगुःकवषी. ङ, मृकण्डुः. ६ ङ. छ. झ ञ ट कौषेयश्च ख. ज. राधेयश्च. ७ घ. येविप्रानित्यमेव. वा. रा. २४१