पृष्ठम्:वाल्मीकिरामायणम्-उत्तरकाण्डम्.djvu/३२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

श्रीमद्वाल्मीकिरामायणम् । एवमस्त्विति तं चोक्त्वा प्रायाद्रह्मा सुरैः समम् ।। देवी सरस्वती चैव राक्षसं तं जहौ पुनः ॥ ४६ ॥ ब्रह्मणा सह देवेषु गतेषु च नभःस्थलम् । विमुक्तोसौ सरखत्या खां संज्ञां च ततो गतः ॥४७॥ कुम्भकणस्तु दुष्टात्मा चिन्तयामास दुःखतः ईदृशं किमिदं वाक्यं ममाद्य वदनाच्युतम् ॥४८ अहं व्यामोहितो देवैरिति मन्ये तैदागतैः ॥ एवं लब्धवराः सर्वे भ्रातरो दीप्ततेजसः । श्लेष्मातकवनं गत्वा तत्र ते न्यवसन्सुखम् ॥ ४९ ॥ इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये उत्तरकाण्डे दशमः सर्गः ॥ १० ॥ एकादुशः सर्गः ॥ ११ ॥ [ उत्तरकाण्डम् रावणादीनांवरलाभह्मटेनसुमालिना प्रहस्तादिभिःसह रावणसमीपमेत्यतंप्रति लङ्काया:पुरानिजालयत्वकथनपूर्वकं कुबे रस्य ततःप्रव्राजनचोदना ॥ १ ॥ रावणेन भ्रातृगौरवात्तद्वचनानादरणे तंप्रतिप्रहस्तेन पुनस्समयान्तरे निपुणंदुर्वोधनम् ॥ २ ॥ तदनुरोधिनारावणेन कुबेरंप्रति लङ्कात्यागे दूत्येनप्रहस्तप्रेषणम् ॥ ३ ॥ कुबेरेण पितरिविश्रवसि रावणवचननिवेदन पूर्वकं तन्नियोगेन लङ्कातःपैरैिःसह कैलासगमनम् ॥ ४ ॥ ततोलङ्कांप्रविष्टःसुमालिप्रभृतिभी रावणस्य लङ्काराज्येऽभिषे सुमाली वरलब्धांस्तु ज्ञात्वा चैतान्निशाचरान्। उदतिष्ठन्द्रयं त्यक्त्वा सानुगः स रसातलात् ॥१॥ मारीचश्च प्रहस्तश्च विरूपाक्षो महोदरः । उदतिष्ठन्सुसंरब्धाः सचिवास्तस्य रक्षसः ।। २ ।। सुमाली सचिवैः सार्ध वृतो राक्षसपुङ्गवैः । अभिगम्य दशग्रीवं परिष्वज्येदमब्रवीत् ॥ ३ ॥ दिष्टया ते वत्स संप्राप्तश्चिन्तितोऽयं मनोरथः । यस्त्वं त्रिभुवनश्रेष्ठालुब्धवान्वरमुत्तमम् ।। ४ ।। यत्कृते च वयं लङ्कां त्यक्त्वा याता रसातलम् । तद्वतं नो महाबाहो महद्विष्णुकृतं भयम् ।। ५ ।। असकृत्तद्भयाद्भीताः परित्यज्य स्वमालयम् । विद्रुताः सहिताः सर्वे प्रविष्टाः स्म रसातलम् ॥६ ।। अस्मदीया च लङ्गेयं नगरी राक्षसोचिता । निवेशिता तव भ्रात्रा धनाध्यक्षेण धीमता ।। ७ ।। यदि नामात्र शक्यं स्यात्साम्रा दानेन वाऽनघ ॥ तरसा वा महाबाहो प्रत्यानेतुं कृतं भवेत् ॥८॥ ॥ ॥ श्लेष्मातकवनं तत्प्रचुरं पितुस्तपो ४४-४८ महद्विष्णुकृतं यद्भयं तन्निरस्तमित्यर्थः ।। ५ वनमित्यर्थः ।। ४९ । इति श्रीगोविन्दराजविरचिते सामादिना लङ्का प्रचालयितुं यदि नाम श्रीमद्रामायणभूषणे मणिमुकुटाख्याने उत्तरकाण्ड व्याख्याने दृशमः सर्गः ॥ १० ॥ शक्यं स्यात्तदा नः कार्य भवेदित्यर्थः ।। ८ शि० हेदेवदेव । अनेकानि एकभिन्नानि कपिञ्जलाधिकरणन्यायेनत्रीणीत्यर्थः । वर्षाणिखमुंममेप्सितमस्तीतिवचनमब्रवीत् । । एतेनवरान्तरयाचनाभावमात्रेणैवदेवानांसन्तोषोजातइतिध्वनितं । अतएवयुद्धकाण्डोक्तः ‘तस्मात्त्वमद्यप्रभृतिमृतकल्पःशयिष्यसे इतिपुनर्बह्मशापःसंगच्छते । अतएवरावणप्रार्थनानन्तरकालिकं ‘शयिताहोषण्मासमेकाऽहंजागरिष्यति'इतिब्रह्मप्रसादवचनंसानु कूल । एतेनात्रषण्मासादर्वाग्जागरणंनेतिनियमः । तदधिकापिनिद्राभवत्येवेतिवरखरूपंबोध्यमितिभट्टोक्तिश्चिन्या । तस्यव रान्तरवात् । अत्रत्यवरबोधकश्लोकेनेदृशार्थालाभाचेतिदिक् ॥ ४५ ॥ ति० एवमित्यत्रषण्मासादर्वाग्जागरणंनेतिनियमः । तदधिकनिद्रातुभववेतिवरखरूपंबोध्यं । अतएवषण्मासान्खपितीतिपूर्वविभीषणोक्तया वर्षाण्यनेकानीतिकुंभकर्णोक्तयानपर्वों क्तस्यविरोधः । स० तैराक्षसंजहौ जिह्वांत्यक्त्वागतवती कृतप्रयोजना ॥ ४६ ॥ ति० खांसंज्ञां यथाप्राप्तखबुद्धिं । गतः प्राप्तः स० खांसंज्ञां मोहविरहात् ॥ ४७ ॥ ति० ठष्मातकवनं तत्प्रचुरंपितुस्तपोवनम् ॥ ४९ ॥ इतिदशमःसर्गः ॥ १० ॥ स० भयं नः गतं तवसंपादितेतराबध्यखवरखादितिभावः ॥ ५ ॥ ति० निवेशिता अधिष्ठिता ॥ ७ ॥ शि० तरसा शॉयेण ॥ ८ [पा०]१ ख. घ. ज. समाहितैः. क. समागतैः. २ क. सुमालीराक्षसश्रेष्ठःसचिवैतैःसमावृत