पृष्ठम्:वाल्मीकिरामायणम्-उत्तरकाण्डम्.djvu/२४८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

श्रीमद्वाल्मीकिरामायणम् । [ उत्तरकाण्डम् ७ आदिकाव्यमिदं राम त्वयि सर्वे प्रतिष्ठितम् ॥ न ह्यन्योऽर्हति काव्यानां यशोभाग्राघवाहते ||१८|| श्रुतं ते पूर्वमेतद्धि मया सर्वे सुरैः सह || दिव्यमद्भुतरूपं च सत्यवाक्यमनावृतम् ॥ १९ ॥ . स त्वं पुरुषशार्दूल धर्मेण सुसमाहितः || शेषं भविष्यं काकुत्स्थ काव्यं रामायणं शृणु ॥ २० ॥ उत्तरं नाम काव्यस्य शेषमत्र महायशः ॥ तच्छृणुष्व महातेज ऋषिभिः सार्धमुत्तमम् ॥ २१ ॥ न खल्वन्थेन काकुत्स्थ श्रोतव्यमिदमुत्तमम् ॥ परमं ऋषिणा वीर त्वयैव रघुनन्दन ॥ २२ ॥ एतावदुक्त्वा वचनं ब्रह्मा त्रिभुवनेश्वरः ॥ जगाम त्रिदिवं देवो देवैः सह सवान्धवैः ॥ २३ ॥ ये च तत्र महात्मान ऋषयो ब्राह्मलौकिकाः ॥ ब्रह्मणा समनुज्ञाता न्यवर्तन्त महौजसः ॥ उत्तरं श्रोतुमनसो भविष्यं यच्च राघवे ॥ २४ ॥ ततो रामः शुभां वाणीं देवैदेवेन भाषिताम् ॥ श्रुत्वा परमतेजस्वी वाल्मीकिमिदमत्रवीत् ॥ २५ ॥ . भगवश्रोतुमनस ऋषयो ब्राह्मलौकिकाः ॥ भविष्यदुत्तरं यन्मे वो भूते संप्रवर्तताम् ॥ २६ ॥ एवं विनिश्रयं कृत्वा संप्रगृह्य कुशीलवौ || तं जनौघं विसृज्याथ पर्णशालामुपागमत् || • तामेव शोचतः सीतां सा व्यतीयाय शर्वरी ॥ २७ ॥ इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये उत्तरकाण्डे अष्टनवतितमः सर्गः ॥ ९८ ॥ २४४ एकोनशततमः सर्गः ॥ ९९ ॥ प्रभाते रामचोदनयाकुशलवाभ्यांसभायांब्रह्मर्यादिपुरतउत्तरकथागानम् ॥ १ ॥ सीताऽदर्शनविषण्णेनरामेण सर्वपा- •र्थिव विसर्जनेन विप्रेभ्योवित्तवितरणेनच यज्ञसमापनपूर्वकं पुत्रद्वयेनसहायोध्याप्रवेशः ॥ २ ॥ श्रीरामे काञ्चनमय्याजानकी- प्रतिकृत्याऽश्वमेधादिभिर्यजनपूर्वकं धर्मेणराज्यंप्रशासतिसतिदुर्भिक्षादीनांदूरतोपसरणम् ॥ ३ ॥ चिरकालात्परंराममान्नादिषु- • कालधर्मंगतेषु तेन तदुद्देशेनब्राह्मणेभ्योगव्यादि वितरणम् ॥ ४ ॥ .रजन्यां तु प्रभातायां समानीय महामुनीन् ॥ गीयतामविशङ्काभ्यां रामः पुत्राबुवाच ह ॥ १ ॥ त्वयि त्वच्चरितविषये । राघवाहतेन्यः काव्यप्रकाशि- | ॥ २६ ॥ पर्णशालामुपागमदिति । यज्ञावसान एव तयशोभाक् कश्चिदपि काव्यनायकतां नार्हति । अत- सीतान्तर्धानात् ततः परं दीक्षाराहित्येन स्थलान्तरस्य एवाद्यापि सर्वे कवयो रामचरितमेव प्रायेणाश्रयन्ते सुगमत्वात् पुत्राभ्यां सह वाल्मीकिपर्णशालामेव रामः ॥ १८ ॥ अनावृतं अज्ञानावरणरहितं ॥ १९ ॥ प्राप्तवानित्यर्थः ॥ २७ ॥ इति श्रीगोविन्दराजविरचि- भविष्यं भविष्यद्विषयं ॥ २० ॥ उत्तरं नामेति उत्त- ते श्रीमद्रामायणभूषणे मणिमुकुटाख्याने उत्तरकाण्ड- रकाण्डाख्य काव्यं शेषभूतं ॥ २१ ॥ परमर्पिणा व्याख्याने अष्टनवतितमः सर्गः ॥ ९८ ॥ परमराजर्षिणा ॥ २२ – २३ || ये च तत्रेति । यज्ञ- सदसीत्यर्थः । ब्राह्मलौकिका : ब्रह्मलोकाः ॥ २४- गीयतामित्युवाच । अविशङ्काभ्यां मत्पुत्रत्वविषय- स० काव्यानां वर्णनीयगुणानामगणेयत्व वित्यैबहुवचनं ॥ १८ ॥ अस्यकाव्यस्य महत्त्व सर्व महतामयैव परिग्रहादित्याह - श्रुत- मिति । ते एतत् त्वत्संबन्धीदंकाव्यं । स्वस्यश्रोतव्यत्वेहेतुः - सत्यवाक्य मिति । तत्रापिहेतुरनावृतमिति । अविद्यामूलप्रलापरहितं अतएवदिव्यं । पूर्वश्रुतंकाव्यरूपिण्यादेव्या मुखादेवेतिशेषः ॥ १९ ॥ ति० ऋषिभिर्ब्रह्मलोकस्यैः ऋषिभिः ॥ २१ ॥ ति० अतिरहस्यत्वाचनाय मंशः सर्वैः श्रोतव्यइत्याह - नेति ।परमऋषिणा परमराजर्षिणात्वयैवश्रोतव्योनान्येनलक्ष्मणादिनेत्यर्थः । एवंभगवतः परमादरः काव्यस्य खावतारविषयत्वादितिबोध्यम् ॥ २४ ॥ इत्यष्टनवतितमः सर्गः ॥ ९८ ॥ स० अविशङ्काभ्यां विदिततत्पुत्रकत्वाभ्यां । कथंगातव्यमितिशङ्काशून्याभ्यां । भविष्यन्त्यांकथायां इष्टदुरिष्टचरितस्यसत्त्वा- [ पा० ] १ क-घ. सवासवैः २ क. गट, देवदेवस्य.