पृष्ठम्:वाल्मीकिरामायणम्-उत्तरकाण्डम्.djvu/२४७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सर्गः ९८ ] श्रीमद्गोविन्दराजीयव्याख्यासमलंकृतम् । ॥ कामं श्वश्रूर्ममैव त्वं त्वत्सकाशाद्धि मैथिली || कर्पता हलहस्तेन जनकेनोद्धृता पुरा ॥ ७॥ तसान्निर्यात्यतां सीता विवरं वा प्रयच्छ मे ॥ पाताले नाकपृष्ठे वा वसेयं सहितस्तया ॥ ८ ॥ आनय त्वं हि तां सीतां मत्तोऽहं मैथिलीकृते ॥ न मे दास्यसि चेत्सीतां यथारूपां महीतले ॥९॥ सपर्वतवनां कृत्स्नां विधमिष्यामि ते स्थितिम् ॥ नाशयिष्याम्यहं भूमिं सर्वमापो भवत्विह ॥ १० ॥ एवंब्रुवाणे काकुत्स्थे क्रोधशोकसमन्विते || ब्रह्मा सुरगणैः सार्धमुवाच रघुनन्दनम् ॥ ११ ॥ राम राम न सन्तापं कर्तुमर्हसि सुव्रत || सर त्वं पूर्वकं भावं मत्रं चामित्रकर्शन ॥ १२ ॥ न खलु त्वां महाबाहो स्मारयेयमनुत्तमम् || इमं मुहूर्त दुर्धर्ष स्पर त्वं जन्म वैष्णवम् ॥ १३ ॥ सीता हि विमला साध्वी तव पूर्वपरायणा | नागलोकं सुखं प्रायात्त्वदाश्रयतपोबलात् ॥ १४ ॥ स्वर्गे ते सङ्गमो भूयो भविष्यति न संशयः ॥ अस्यास्तु परिषन्मध्ये यद्रवीमि निबोध तत् ॥१५॥ एतदेव हि काव्यं ते काव्यानामुत्तमं श्रुतम् ॥ सर्वे विस्तरतो राम व्याख्यास्यति न संशयः ॥१६॥ जन्मप्रभृति ते वीर सुखदुःखोपसेवनम् || भविष्यत्युत्तरं चेह सर्वे वाल्मीकिना कृतम् ॥ १७ ॥ तीत्यर्थ: । सा अदर्शमिति पदच्छेदः ॥ ५-८ || | तव प्रकृतिप्राप्तिसमुत्सुकेत्यर्थः ॥ १४–१५ ॥ एत मत्तः प्राप्तमोह इत्यर्थः । महीतल इति । प्रविष्टामिति त्काव्यमेवोत्तमं श्रुतं तत्सर्वं ज्ञापनीयं । विस्तरतो शेषः ।। ९–११ ।। स्मर त्वं पूर्वकं भावं पूर्वकं | व्याख्यास्यति ज्ञापयिष्यति ॥ १६ ॥ तदेवाह – ज स्वभाषं विष्णुत्वमित्यर्थः । मत्रं देवैः सहावताराय न्मप्रभृतीत्यादि || भविष्यत्युत्तरं चेति । सीतोपसं- कृतं विचारं ॥ १२ ॥ त्वामहं न स्मारयेयं । सर्वज्ञ- हारादुत्तरं च यत्ते चरितं भविष्यति तत्सर्वमपि मद- त्वादितिभावः । पूर्वकं भावमित्युक्तं विशिनष्टि-इम- नुग्रहात् त्रिकालज्ञेन वाल्मीकिना कृतं कृतनिबन्धनं मिति ॥ १३ ॥ तव पूर्वपरायणा तव पूर्वभावप्रवणा | | इह काव्ये | भविष्यत्युत्तरं चेति च पाठः ॥ १७ ॥ २४३ त्वमेवजानासीत्यर्थः ॥ ६ ॥ सं० प्राकूलोकप्रवादःमम पत्नीमाता खमिति | सइदानींदानाजानक्याममसाक्षिगोचरश्चरितव्य इत्याह — काममिति । फालहस्तेन भूशोधकफालहस्तेन ॥ ७ ॥ स० यन्निमित्त महंमत्तोविभ्रान्तः तांसीतामानय | महीतलेप्रवि- टांयथारूपां मेमह्यंनदास्यसिचेत् मद्दासीनासीत्यावृत्त्यान्वयः ॥ ९ ॥ स० तवदासीनचेतिंककरोषीतितत्राह - सपर्वतवनामिति । आपोभवन्तु जललीनांकरिष्यामीतिभावः ॥ १० ॥ ति० ननुकथमिदानींसंतापापगम इतिचेत्तस्यस्वतत्त्वाज्ञाननटनादिमूलकत्वात् । स्वतत्वस्मरणनटन मेवकुर्वित्याह- स्मरेति । भावं वैष्णवमित्यर्थः । 'आत्मानं चेद्विजानीयादयमस्मीतिपूरुषः । किमिच्छन्कस्य कामायशरीरमनुसंज्वरेत्' इतिश्रुतेः । मन्त्रं देवैःसहावतारसमयेकृतं । मानुषभावमूलरावणवधाश्वमेधयागान्तसर्वकृत्यानांनि- वृत्तत्वेनेदानींतत्त्वावरणनाटनेनफलाभावइतिभावः ॥ १२ ॥ ननुकिंमां स्मारयसीत्यत्राह – नेति । विस्मृततत्त्वमिवस्मरणं कुर्वितिनप्रार्थयामि किंत्विममुहूर्त अस्मिन्काले हेदुर्धर्ष वैष्णवमात्मानंइहजन्मप्राप्तवन्तंस्मर ध्यानेनपश्येत्यर्थः । एतावत्पर्यन्तं कार्य निर्वाहाय मनुष्योऽहमितिध्यानेन तथाभावनाटितवानपि इदानींतत्त्यजेत्यर्थः । तखलुवां इतिपाठे अनुत्तमं समाभ्यधिकर- हितं । ब्रह्मस्वरूपंतंउपनिषत्प्रसिद्धं स्मारयेयं स्मरणायप्रार्थये । किंस्मर्तव्यत्वेन प्रार्थय सीत्यत्राह — इममिति । पूर्ववदेवार्थः । भृङ्ग- कीटन्यायेनतद्ध्यानतद्भावनाटन मितिभावः । भगवतोरामस्यतथानाटनाद्ब्रह्मापिस्मारयेय मित्यादिप्रयुक्तवानितिध्येयम् ॥ नत्वेता- वताभगवतोवस्तुतस्तद्भावप्राप्तिरितिध्येयं ॥१३॥ ति० मामाश्रितासीता एवंगते त्यपिनशोकः कार्यइत्याह – सीतेति । विमला स्वत एवसर्वावद्यशून्या । वस्तुतस्तस्यास्त्वदभिन्नत्वादितिभावः | तवपूर्वपरायणा तवप्रकृतिप्राप्तिसमुत्सुका । त्वदाश्रयः वदाश्रयणं । तद्रूपतपोबलात् । नागलोकगमनव्याजेन नागलोकं विष्णुलोकं । सुखप्रायात् । तपः पूर्वपरायणेतिपाठे पूर्ववेदवतीदेहेऽनुष्ठितत- पश्शेषानुष्ठानपरायणेल्यर्थ इतिकतकः । तदनुष्ठानंरावणवधादिरूपमेवेतिभाति ॥ १४ ॥ ति० अस्याः संगमश्च तेभूयः स्वर्गे परस्वर्गे ब्रह्मलोके । भविष्यतिनान्यत्र | परिषदितिषठ्यन्तं ॥ स० अस्याः सीतायाः स्वर्गे नित्यसुखरूपेवैकुण्ठे संगमो भवि- ध्यति । परिषन्मध्ये सदोमध्ये । अनेन नैकदेशान्वयभयतो लुप्तषष्ट्यन्ततोररीकार कारणकआयासोनागोजिभट्टपक्षइवेतिज्ञेयम् ॥ १५ ॥ स० मुखस्य स्वाभाविकस्य | दुःखस्य जनमोहनार्थप्रदर्शितस्य । भविष्यदुत्तरं भविष्यतःसीतादर्शनातू उत्तरं करिष्यमाणं कियाजात मितिसर्वेवाल्मीकिनाअतीतानागतांवगतिमता कृतं निवद्धं ॥ १७ ॥ [पा०] १ ङ. च. छ. झ ञ ट फालहस्तेन. २ क. घ - छ. झ. दुर्धर्ष. ३ क. असंस्तु. ४ क. च. छ. व्याख्यास्यामि