पृष्ठम्:वाल्मीकिरामायणम्-उत्तरकाण्डम्.djvu/२४३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

श्रीमद्गोविन्दराजीय व्याख्यासमलंकृतम् । षण्णवतितमः सर्गः ॥ ९६ ॥ परेधुः प्रभाते रामाह्वापनेन सभांप्रविष्टेचातुर्वर्ण्य सीतयासह समागतेन वाल्मीकिना रामंप्रति शपथकरणेन सीताया निर्दोषत्वोडोषपूर्वक कुशलवयोः सीतारामसुतत्वोत्कीर्तनेनसह सीतायाः शपथकरणेऽभ्यनुज्ञानप्रार्थनम् ॥ १ ॥ सर्गः ९६ ] २३९ तस्यां रजन्यां व्युष्टायां यज्ञवाटगतो नृपः ॥ ऋषीन्त्सर्वान्महातेजाः शब्दापयति राघवः ॥ १ ॥ वसिष्ठो वामदेवश्च जाबालिरथ काश्यपः ॥ विश्वामित्रो दीर्घतपा दुर्वासाच महातपाः ॥ २ ॥ पुँल॒स्त्योपि तथा शक्तिर्भार्गवश्चैव वामनः ॥ मार्कण्डेयश्च दीर्घायुमौद्गल्यश्च महायशाः ॥ ३ ॥ गर्गश्च च्यवनश्चैव शतानन्दश्च धर्मवित् ॥ भरद्वाजश्व तेजस्वी ह्यग्निपुत्रश्च सुप्रभः ॥ ४ ॥ नारदः पर्वतश्चैव गौतमश्च महायशाः ॥ कात्यायनः सुयज्ञश्च ह्यगस्त्यस्तपसांनिधिः ॥ ५ ॥ एते चान्ये च बहवो मुनयः संशितव्रताः ॥ कौतूहलसमाविष्टाः सर्व एव समागताः ॥ ६ ॥ राक्षसाच महावीर्या वानराव महाबलाः ॥ सर्व एव समाजग्मुर्महात्मानः कुतूहलात् ॥ ७ ॥ क्षत्रिया ये च शूद्राश्च वैश्याश्चैव सहस्रशः ॥ नानादेशगताश्चैव ब्राह्मणाः संशितव्रताः ॥ ८ ॥ ज्ञाननिष्ठाः कर्मनिष्ठा योगनिष्ठास्तथाऽपरे || सीताशपथवीक्षार्थ सर्व एव समागताः ॥ ९ ॥ तदा समागतं सर्वमश्मभूतमिवाचलम् || श्रुत्वा मुनिवरस्तूर्ण ससीत : समुपागमत् ॥ १० ॥ तमृषिं पृष्ठतः सीता त्वन्वगच्छदवासुखी || कृताञ्जलिर्वाप्पगला कृत्वा रामं मनोगतम् ॥ ११ ॥ दृष्ट्वा श्रुतिमिवायान्तीं ब्रह्माणमनुगामिनीम् ॥ वाल्मीके: पृष्ठतः सीतां साधुवादो महानभूत् ||१२|| ततो हलहलाशब्दः सर्वेषामेवभावभौ || दुःखजन्मविशालेन शोकेनाकुलितात्मनाम् ॥ १३ ॥ साधु रामेति केचित्तु साधु सीतेति चापरे ॥ उभावेव च तत्रान्ये प्रेक्षकाः संप्रचुक्रुशुः ॥ १४ ॥ ततो मध्ये जनौघस्य प्रविश्य मुनिपुङ्गवः ॥ सीतासहायो वाल्मीकिरिति होवाच राघवम् ॥ १५ ॥ इयं दाशरथे सीता सुव्रता धर्मचारिणी ॥ अपवादः परित्यक्ता ममाश्रमसमीपतः ॥ १६ ॥ लोकापवादभीतस्य तव राम महाव्रत || प्रत्ययं दास्यते सीता तदनुज्ञातुमर्हसि ॥ १७ ॥ इमौ तु जानकी पुत्रावुभौ च यमजातकौ ॥ सुतौ तवैव दुर्धर्षो सत्यमेतद्रवीमि ते ॥ १८ ॥ प्रचेतसोऽहं दशमः पुत्रो राघवनन्दन || न मराम्यनृतं वाक्यमिमौ तु तव पुत्रकौ ॥ १९ ॥ बहुवर्षसहस्राणि तपश्चर्या मया कृता || नोपानीयां फलं तस्या दुष्टेयं यदि मैथिली ॥ २० ॥ मनसा कर्मणा वाचा भूतपूर्व न किल्विषम् || तस्याः फलमुपाश्नीयामपापा यदि मैथिली ॥२१॥ शब्दात स्म । यङभाव आर्षः | पुत्रः तथैव तवेमौ पुत्रौ । अनृतं वाक्यं अहं मनसा न ॥ १–१२ ॥ दुःखजन्मविशालेन दुःखोत्पत्त्या स्मरामि | कथनं तु दूरत एवेति भावः ॥१९–२०॥ विस्तीर्णेन ॥ १३–१७ ॥ यमजातकौ यमलतयो- तस्याः फलमिति । यथेयमपापा एवं तपश्चर्यायाः त्पन्नौ ॥ १८ ॥ यथाहं प्रचेतसो दशम: औरस : फलं उपाश्नीयां | यथा तपसः फलभोगः निश्चितस्त- ति० अश्मभूतमिवाचलं पर्वतवन्निश्चलं | कौतुकदर्शनार्थमितिश्रुत्वा ॥ ९ ॥ स० आकुलितात्मनां चलचित्तानां । 'आकु- लात्मनां क्षुब्धचित्तानामितिनागोजिभट्टः । तन्न मन्थनदण्डएनवाच्येइडभावोन्यत्रक्षुभितइत्युक्तेः । नचक्षुब्धोराजेत्यादिव- दिदं आगमशास्त्रस्यानित्यत्वाद्वा क्षुब्धइवक्षुब्धःपत्नीवपत्नीवृषलस्येत्यादिवदुपचारादुपपद्यतइतिवाच्यं । तेचप्राञ्चोमाननीयाइति तेषामस्यच महान्व्यत्यासइतिनैवंप्रयोज्यं ॥ १३ ॥ ति० मनआदिनाममकिल्विषं नभूतपूर्व मयाकिंचिदपिनकृतमित्यर्थः । [ पा० ] १ क. ख. अगस्त्यश्चतथा २ कं-घ. ज. राजानश्चनरव्याघ्राःसर्वएवं. ३ ग. ङ. च. छ. झ ञ. अपवादा- परित्यक्ता.