पृष्ठम्:वाल्मीकिरामायणम्-उत्तरकाण्डम्.djvu/२३९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सर्ग: ९४ ] श्रीमद्गोविन्दराजीयव्याख्यासमलंकृतम् । २३५ आदिप्रभृति गेयं स्यान्न चावज्ञाय पार्थिवम् || पिता हि सर्वभूतानां राजा भवति धर्मतः ॥ १५ ॥ तब्रुवां हृष्टमनसौ श्वः प्रभाते समास्थितौ ॥ गायेथां मधुरं गेयं तन्त्रीलयसमन्वितम् ॥ १६ ॥ इति सन्दिश्य बहुशो मुनिः प्राचेतसस्तदा || वाल्मीकिः परमोदारस्तूष्णीमासीन्महायशाः ॥ १७ ॥ सन्दिष्टौ मुनिना तेन तावुभौ मैथिलीसुतौ ॥ तथैव करवावेति निर्जग्मतुररिन्दमौ ॥ १८ ॥ तामद्भुतां तौ हृदये कुमारौ निवेश्य वाणीमृषिभाषितां तदा ॥ समुत्सुकौ तौ सममूषतुर्निशां यथाऽश्विनौ भांर्गवनीतिसंहिताम् ॥ १९ ॥ इत्यार्पे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये उत्तरकाण्डे त्रिनवतितमः सर्गः ॥ ९३ ॥ चतुर्णवतितमः सर्गः ॥ ९४ ॥ प्रभातेनिर्वर्तिताह्निकाभ्यांकुशलवाभ्यां यज्ञवाटमेत्यमधुरतरस्वरेण श्रीरामायणगानोपक्रमः ॥ १ ॥ तदाकर्णनहृष्टेनरा- मेण यागावसानेसभायांसकलकलाकुशल निखिलजनमेलनपूर्वकं कुशलवगीयमानरामायणश्रवणम् ॥ २ ॥ गानावसानेकु शलवाभ्यां रामचोदनयातंप्रति आत्मनोर्वाल्मीकि शिष्यत्वनिवेदनपूर्वकं रामायणस्यतत्प्रणीतत्वनिवेदनेनसह तस्य मुनेर्यंज्ञ- वाट निकटसंनिधानस्य च निवेदनम् ॥ ३ ॥ तौ रजन्यां प्रभातायां सातौ हुतहुताशनौ ॥ यथोक्तमृषिणा पूर्व सर्वं तत्रोपगायताम् ॥ १॥ तांस शुश्राव काकुत्स्थः पूर्वाचार्यविनिर्मिताम् || अपूर्वी पाठ्यजातिं च गेयेन समलंकृताम् ॥ २ ॥ प्रमाणैर्बहुभिर्युक्तां तन्त्रीलयसमन्विताम् || बालाभ्यां राघवः श्रुत्वा कौतूहलपरोऽभवत् ॥ ३ अथ कर्मान्तरे राजा समाहूय महामुनीन् || पार्थिवांश्च नरव्याघ्रः पण्डितान्नैगमांस्तथा ॥ ४ ॥ पौराणिकाञ्शब्दविदो ये च वृद्धा द्विजातयः || स्वराणां लक्षणज्ञांच उत्सुकान्द्विजसत्तमान् ॥ ५ ॥ लक्षणज्ञांच गान्धर्वान्नैगमांश्च विशेषतः || पादाक्षरसमासज्ञांश्छन्दस्सु परिनिष्ठितान् ॥ ६ ॥ स्थानमित्युच्यते । तद्वा मूर्च्छयित्वा तत्र वा नादव्याप्तिं | मायणभूषणे मणिमुकुटाख्याने उत्तरकाण्डव्याख्याने कृत्वा ॥ १४ ॥ आदिप्रभृतीति संक्षेपमारभ्येत्यर्थः । त्रिनवतितमः सर्गः ॥ ९३ ॥ पार्थिवं न चावज्ञायेति । तत्समीपे स्थलान्तर इव लीलापरिहासादिकं न कर्तव्यमित्यर्थः । तत्र हेतु:- हुत हुताशनौ कृतसमिदाधानौ ॥ १ ॥ पूर्वेति । पिता हि सर्वभूतानामिति ॥ १५ - १८ ॥ भार्गव - गायकाभ्यां पूर्वमाचार्येण निर्मितां अपूर्वी प्रातां नीतिसंहितां अश्विनाविव तौ तां वाणीं हृदये निवेश्य | पाठ्यस्य गेयस्य जाति: षड्जादिः । गेयेन गानध- श्वो गातव्यां स्मृत्वेत्यर्थः । निशां निशायां | सममिति | र्मेण ॥ २ ॥ प्रमाणैः ध्वनिपरिच्छेदसाधनैः । कौतू- ऋषिभिरित्यर्थः । सममूषतुरिति च पाठः । भार्गव - हलपर: विस्मयवान् ॥ ३ ॥ कर्मान्तरे अश्वमेधस्य नीतिसंस्कृतौ इति पाठान्तरे तु वाल्मीकिशिक्षितावि- प्रयोगावसाने ॥ ४ ॥ स्वराणां षड्जादिस्वराणां । त्यर्थः ॥१९॥ इति श्रीगोविन्दराजविरचिते श्रीमद्रा- | उत्सुकान् रामायणश्रवणोत्सुकानित्यर्थः ॥५॥ गान्ध- स० नावज्ञाय अवज्ञामकृत्वागेयं । कुतइत्यतोव्याजेनयुष्मत्पितेतिबोधयति - पिताहीति । अतस्तत्समीपे पाददन्तप्रदर्शना दिलीला- Sवज्ञारूपिणीनकार्येतिभावः ॥ १५ ॥ इतित्रिनवतितमः सर्गः ॥ ९३ ॥ स० पूर्वाचार्योभरतः गीतिसमनुशास्तिकर्ता । तद्विनिर्मितां । पूर्वाचार्याःखमूलपुरुषादयः । तद्विषये विनिर्मितामितिवा ॥ २ ॥ स० प्रमाणैः स्वरारोहावरोहमर्यादासाधनैः ॥ ३ ॥ स० लक्षणज्ञान् सामुद्रिकलक्षणज्ञानिनः ॥ ६ ॥ [पा० ] १ क. घ. भार्गवनीतिसंस्तुतौ च छ भार्गवनीतिसंस्कृतौ २ ख. ग. ज. पठ्यजातिंच. ३ च. छ. गान्ध- वन्भाषाज्ञांच.