पृष्ठम्:वाल्मीकिरामायणम्-उत्तरकाण्डम्.djvu/२३८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

श्रीमद्वाल्मीकिरामायणम् । त्रिनवतितमः सर्गः ॥ ९३ ॥ रामाश्वमेघदर्शनाय कुशलवादिशिष्यगणेन सह समागतवतावाल्मीकिना ऋपिवाटनिकटेपर्णशाला निर्मापणेनतन्त्रवासः ॥ १ ॥ तथा कुशलवौप्रति परेयुः प्रभातेयज्ञवाढनि कटादिषुश्री रामायणगानचोदनपूर्वकं रामेणप्रश्ने आत्मनोर्वाल्मीकिशि- ध्यत्वकीर्तननियोजनम् ॥ २ ॥ २३४ [ उत्तरकाण्डम् ७ वर्तमाने तथाभूते यज्ञे च परमाद्भुते || सशिष्य आजगामाशु वाल्मीकिर्मुनिपुङ्गवः ॥ १ ॥ स दृष्ट्वा दिव्यसङ्काशं यज्ञमद्भुतदर्शनम् || एकान्ते ऋषिवाटानां चकार उटजान्छुमान् ॥ २ ॥ शकटांच बहून्पूर्णान्फलमूलैश्च शोभनान् || वाल्मीकिवाटे रुँचिरे स्थापयन्नविदूरतः ॥ ३ ॥ आसीत्सुपूजितो राज्ञा मुनिभिश्च महात्मभिः ॥ वाल्मीकिः सुमहातेजा न्यवसत्परमात्मवान् ||४|| स शिष्यावत्रवीद्धृष्टौ युवां गत्वा समाहितौ ॥ कृत्स्नं रामायणं काव्यं गयेथां परया मुदा ॥ ५ ॥ ऋषिवाटेषु पुण्येषु ब्राह्मणावसथेषु च || रथ्यासु राजमार्गेषु पार्थिवानां गृहेषु च ॥ ६ ॥ रामस्य भवनद्वारि यत्र कर्म प्रवर्तते || ऋत्विजामग्रतश्चैव तत्र गेयं विशेषतः ॥ ७ ॥ इमानि च फलान्यत्र स्वादूनि विविधानि च ॥ जातानि पर्वताग्रेषु चाखाद्याखाद्य गायताम् ॥ ८॥ न यास्यथः श्रमं वत्सौ भक्षयित्वा फलानि वै ॥ मूलानि च सुमृष्टानि नगराइहिरास्यथः ॥ ९ ॥ यदि शब्दापयेद्रामः श्रवणाय महीपतिः ॥ ऋषीणामुपविष्टानां तैंतो गेयं प्रवर्तताम् ॥ १० ॥ दिवसे विंशतिः सर्गा गेया मधुरया गिरा || प्रमाणैर्बहुभिस्तत्र यथोद्दिष्टा मया पुरा ॥ ११ ॥ लोभचापि न कर्तव्यः स्वल्पोपि धनकाङ्क्षया || किं धनेनाश्रमस्थानां फलमूलोपजीविनाम् ||१२|| यदि पृच्छेत्स काकुत्स्थो युवां कस्येति द्वारकौ ॥ आवां वाल्मीकिशिष्यौ स्वो ब्रूतमेवं नराधिपम् १३ इमास्तन्त्रीः सुमधुराः स्थानं वा पूर्वदर्शनम् || मूर्च्छयित्वा सुमधुरं गायेथां विगतज्वरौ ॥ १४ ॥ तथाभूते प्रागुक्तप्रकारं प्रवृत्ते ॥ १ ॥ ऋषिवाटा- | यावत् | आसेञ्छान्दस: श्यन् परस्मैपदं च ॥ ९॥ नामिति । समीप इति शेष: । उटजानिति बहुवचनं शब्दापयेत् आह्वयेत् ॥ १० ॥ तत्र रामायणे । बहुशिष्यत्वात् ॥ २ ॥ रुचिर इति । अभूदिति शेषः बहुभिः सर्गप्रमाणैर्यथा मया पुरा सर्गा उद्दिष्टाः तेषु ॥ ३–६ ॥ यत्र कर्म चेति । अश्वमेधयाग इत्यर्थः सर्गेषु दिवसे दिवसे विंशतिसर्गा गेयाः ॥११- १२॥ ॥ ७ ॥ अनास्माकं वाटे । विद्यमानान्यास्वाद्य । आवां वाल्मीकिशिष्यौ स्व इत्येवं ब्रूतं नामुकदारका• गायतामिति लोटूप्रथमपुरुषद्विवचनं । यदा यदा श्रम: विति || १३ || इमास्तत्रीरिति । वीणाशिरा इत्यर्थः । तदा तदैवं कुरुतं । भवन्ताविति शेषः ॥ ८ ॥ नग- अपूर्वदर्शनं अपूर्वस्वराणां दर्शनं यत्र तत्तथा तादृशं राहूहिरास्यथः । क्षत्रियकुलेष्विति शेषः | नगरा• स्थानं षड्जादिस्वरभेदसिद्धये वीणादण्डोपरि हि: उटज इत्यर्थ: । आस्यथ: अधितिष्ठतमिति कल्पितं शिराणां स्पर्शविशेषसिद्धिप्रयोजनस्थान पङ्किः स० सशिष्यः कुशलवादिशिष्यसहितः ॥ १ ॥ स० दिव्यात् दिविभवादपिसंकाशतइतिसतथातं । एकान्ते जनसंकुलतावि- कलेस्थले । ऋषिसंघातःतेनसहागतःऋषिसंघः ॥ २ ॥ ति० शकटान् अन्नादिपूर्णान् । फलमूलांश्चशोभनान् सर्वतोरुचिरे वा ल्मीकिवाटेऽस्थापयन्नित्यर्थः । 'रुचिरोभूदितिशेषइतिकत कव्याख्यानुसारीपाठोमृग्यःक्वचित् । 'शकटैर्बहुभिः पूर्णैः फलमूलैश्चशोभ- नैः । वाल्मीकिवाटोरुचिरः शोभयन्निवसर्वतः' इतिपाठः इत्यन्ये । स० शकटान् अग्निहोत्रपात्रादिसंयुतान् । फलमूलान् फलमू- लान्येषांतइत्यर्श आद्यजन्तः शव्दइतिपुंलिङ्गतोपपत्तिः । वाल्मीकिवाटे तदाश्रमर्मार्गे ॥ ३ ॥ ति० शिष्यौ कुशलवौ | स० दृष्टो धैर्यशालिनौ ॥ ५ ॥ ति० रथ्यासु उपमार्गेषु ॥ ६ ॥ ति० फलानिभुक्त्वानश्रमंयास्यथः । नापि रागात् कण्ठमाधुर्यात् परि- हास्यथः | नगराद्वहिरास्यथःइतिपाठे रात्रिकाले इतिशेष: । उटजेण्वित्यर्थः ॥ ९ ॥ ति० ऋषीणां अग्रेइतिशेषः ॥ १० ॥ [ पा० ] १ झ ठ. ऋषिसंघातश्चकार. २ झ ठ. फलमूलांब. ३ क-घ. रुचिरेगोमत्याअविदरतः ४ ङ. झ. गायेतां. ५ झ. ज. ठ. नरागात्परिहास्यथः ६ ङ. च. छ. झ. यथायोगंप्रवर्ततां.