पृष्ठम्:वाल्मीकिरामायणम्-उत्तरकाण्डम्.djvu/२३१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सर्गः ८९ ] श्रीमद्गोविन्दराजीयव्याख्यासमलंकृतम् । एकोननवतितमः सर्गः ॥ ८९ ॥ बुधेन परिजनापगमानन्तर मेकाकिन्याइलायाः कलत्रीकरणेन तयासहविहरणम् ॥ १ ॥ मासान्तरेपुनः पुरुषभूतेनवि स्मृतस्त्रीभावेनचइलेन बुधंप्रति निजनगरगमनायाभ्यनुज्ञानयाचनम् ॥ २ ॥ बुधेनतंगति ससान्त्वनमावत्सरान्तंतत्रैववा- सविधानम् ॥ ३ ॥ बुधागतवत्याइलया पर्याय प्राप्तेन व मे मासि पुरूरवोनामक पुत्रप्रसवेन तस्यबुधहस्तएव प्रत्यर्पणम् ॥ ४ ॥ श्रुत्वा किंपुरुषोत्पत्तिं लक्ष्मणो भरतस्तदा || आश्रर्यमिति चातौ रामं जनेश्वरम् ॥ १ ॥ अथ रामः कथामेतां भूय एव महायशाः ॥ कथयामास धर्मात्मा प्रजापतिसुतस्य वै ॥ २ ॥ सर्वास्ता विद्रुतां दृष्ट्वा किन्नरीऋषिसत्तमः ॥ उवाच रूपसंपन्नां तां स्त्रियं ग्रहसन्निव ॥ ३ ॥ सोमस्याहं सुदयितः सुतः सुरुचिरानने ॥ भजस्व मां वरारोहे भक्त्या स्त्रिग्धेन चक्षुषा ॥ ४ ॥ तस्य तद्वचनं श्रुत्वा शून्ये स्वजनवर्जिता || इला सुरुचिरप्रख्यं प्रत्युवाच महाग्रहम् ॥ ५ ॥ अहं कामचरी सौम्य तवास्मि वशवर्तिनी ॥ प्रशाधि मां सोमसुत यथेच्छसि तथा कुरु ॥ ६ ॥ तस्यास्तदद्भुतप्रख्यं श्रुत्वा हर्षमुपागतः ॥ स वै कामी सह तथा रेमे चन्द्रमसः सुतः ॥ ७ ॥ बुधस्य माधवो मासस्तामिलां रुचिराननाम् || गतो रमयतोत्यर्थ क्षणवत्तस्य कामिनः ॥ ८ ॥ अथ मासे तु संपूर्णे पूर्णेन्दुसदृशाननः || प्रजापतिसुतः श्रीमाञ्शयने प्रत्यबुध्यत ॥ ९॥ सोपश्यत्सोमजं तत्र तपन्तं सलिलाशये || ऊर्ध्वबाहुं निरालम्बं तं राजा प्रत्यभाषत ॥ १० ॥ भगवन्पर्वतं दुर्गं प्रविष्टोस्मि सहानुगः ॥ न तु पश्यामि तत्सैन्यं क्व नु ते मामका गताः ॥ ११ ॥ तच्छ्रुत्वा तस्य राजर्षेर्नष्टसंज्ञस्य भाषितम् ॥ प्रत्युवाच शुभं वाक्यं सान्त्वयन्परया गिरा ॥ १२ ॥ अश्मवर्षेण महता भृत्यास्ते विनिपातिताः ॥ त्वं चाश्रमपदे सुप्तो वातवर्षभयार्दितः ॥ १३ ॥ समाश्वसिहि भद्रं ते निर्भयो विगतज्वरः || फलमूलाशनो वीर निवसेह यथासुखम् ॥ १४ ॥ स राजा तेन वाक्येन प्रत्याश्वस्तो महामतिः ॥ प्रत्युवाच ततो वाक्यं दीनो भृत्यक्षाद्भृशम् ॥१५॥ त्यक्ष्याम्यहं स्वकं राज्यं नाहं भृत्यैर्विनाकृतः ॥ वर्तयेयं क्षणं ब्रह्मन्समनुज्ञातुमर्हसि ॥ १६ ॥ सुतो धर्मपरो ब्रह्मञ्ज्येष्ठो मम महायशाः || शशबिन्दुरिति ख्यातः स मे राज्यं प्रपत्स्यते ॥१७ ॥ २२७ किंपुरुषोत्पत्तिं किंपुरुषत्वेन तासां स्त्रीणामुत्पत्ति- | गौरीशापवशादिति शेषः ॥ १२ ॥ अश्मवर्षेणेत्यादि मित्यर्थः । अब्रूतां ||१ –२|| सर्वासां इलाव्यतिरि- छद्मवचनं गिरीशशापानुरोधार्थ ॥ १३ – १४ ॥ क्तानां विद्रुतत्वात् हासः कामविकारमूल एव ॥ ३ ॥ तेन वाक्येनेति | इह यथासुखं निवसेति वाक्येने- भक्त्या अनुरागेण । स्निग्धं स्नेहयुक्तं ||४|| महाग्रहो यर्थः ॥ १५ ॥ भृत्यैर्विनाकृतोप्यहं स्वकं राज्यं न ग्रहदे॒वः ॥ ५ ॥ कामचरी स्वतत्रा || ६–७ ॥ यक्ष्यामि त्यक्तुं न शक्नोमि । इह वसान इति शेषः । मासो गत इत्यन्वयः ॥ ८ ॥ प्रजापतिसुतः इल: एतदेवाह — हे ब्रह्मन, क्षणमपि न वर्तयेयं । नञ ॥ ९–१० ॥ इलो विस्मृतस्वस्त्रीत्वादिवृत्तान्तः इहानुकर्षः | तस्मान्मां गमनाय समनुज्ञातुमर्हसि पृच्छति—भगवन्नित्यादि ।। ११ ॥ नष्टसंज्ञस्येति । ॥ १६ ॥ उक्तवृत्तान्तमेव पुनरौत्कण्ठ्य प्रदर्शनायाह ति० विहृताः गतादृष्ट्वा । विद्रुताइतिपाठान्तरं । प्रहसन्नेवसर्वासांस्खबुद्ध्यानिराकरणात्प्रहासः ॥ ३ ॥ स० सुरुचिरप्रख्यं बहुशोभं ॥ ५ ॥ स० प्रत्यबुध्यत पुंस्त्वमागतं ॥ ९ ॥ स० क्षणं त्वदाज्ञावाप्तिकालपर्यन्तं । वर्तयेयं यथाकथंचिद्वर्तयेयं । अनन्तरंसमनुज्ञातुमर्हसि । विनानअनुकर्षमन्वयोऽयमितिलाघवंज्ञेयम् ॥ १६ ॥ स० पारंपर्यागतांस्वमर्यादांकथयति — सुतइति । सः मेभुक्तवतःप्रवयस्कस्यसकाशादेवराज्यंप्रपत्स्यते । नस्वस्वातन्त्र्येणकरिष्यति । मद्वार्तावित्तिपर्यन्तमराजकप्रायंभवेदितिभावः । [पा० ] १ झ ठ. विहृतादृष्ट्वा २ क–घ च छ ज ञ. शुभंवाक्यं.