पृष्ठम्:वाल्मीकिरामायणम्-उत्तरकाण्डम्.djvu/१८८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१८४ श्रीमद्वाल्मीकिरामायणम् । [ उत्तरकाण्डम् ७ अन्तरा पण्यवीथ्यश्च नानापण्योपशोभिताः ॥ अनुगच्छन्तु काकुत्स्थं तथैव नटनर्तकाः ॥ ३ ॥ हिरण्यस्य सुवर्णस्य नियुतं पुरुषर्षभ || आदाय गच्छ शत्रुघ्न पर्याप्तधनवाहनः ॥ ४ ॥ बलं च सुभृतं वीर हृष्टपुष्टमनुद्धतम् || संभाषासंप्रदानेन रञ्जयस्व नरोत्तम ॥ ५ ॥ न ह्यर्थास्तत्र तिष्ठन्ति न दारा न च बान्धवाः || सुप्रीतो भृत्यवर्गव यत्र तिष्ठति राघव ॥६॥ ततो हृष्टजनाकीर्णी प्रस्थाप्य महतीं चमूम् || एक एव धनुष्पाणिर्गच्छ त्वं मधुनो वनम् ॥ ७ ॥ यथा त्वां न प्रजानाति गच्छन्तं युद्धकाङ्क्षणम् ॥ लवणस्तु मधोः पुत्रस्तथा गच्छेरशङ्कितम् ||८|| न तस्य मृत्युरन्योस्ति कश्चिद्धि पुरुषर्षभ || दर्शनं योऽभिगच्छेत स वध्यो लवणेन हि ॥ ९ ॥ स हि ग्रीष्मेऽपयाते तु वर्षारात्र उपागते || हन्यास्त्वं लवणं सौम्य स हि कालोऽस्य दुर्मतेः ॥१०॥ महर्षीस्तु पुरस्कृत्य प्रयान्तु तव सैनिकाः || यथा ग्रीष्मावशेषेण तरेयुर्जाह्नवीजलम् ॥ ११ ॥ तत्र स्थाप्य बलं सर्वे नदीतीरे समाहितः ॥ अग्रतो धनुषा सार्धं गच्छ त्वं एवमुक्तस्तु रामेण शत्रुघ्नस्तान्महाबलान् || सेनामुख्यान्त्समानीय ततो वाक्यमुवाच ह || १३ || एते वो गणिता वासा यत्र तत्र निवत्स्यथ || स्थातव्यं चाविरोधेन यथा बाधा न कस्यचित् ॥१४॥ तथा तांस्तु समाज्ञाप्य प्रस्थाप्य च महद्धलम् ॥ कौसल्यां च सुमित्रां च कैकेयीं चाभ्यवादयत् ॥ १५॥ ॥ अन्तरा मध्ये निवासस्थले नानापण्यैरुपशोभिताः । अज्ञातं गत्वा तं जहीति । अशङ्कितं त्वदागतिशङ्कार- नानावर्णोपशोभिताः । इति पाठे वर्णाः ब्राह्मणादयः । हितं यथा भवति तथा ॥ ८ ॥ मृत्युर्मारकः । अन्यः आपणवीथ्यस्तरप्रवर्तकाः || ३ || पर्याप्तधनवाहन |अशङ्किततया तदुपरोधकव्यतिरिक्तः । नास्ति । एत- इत्यत्र धनं पश्वादयः ॥ ४ ॥ सुभृतं सुसंपूर्ण | संभा- देवोपपादयति - दर्शनमित्यादि ॥ ९ ॥ वसन्ते प्रस्थि षायाः सम्यग्वचनस्य संप्रदानेन उत्तया || ५ || यत्र तस्यापि न स युद्धकाल इत्याह – सहीत्यादि ॥ वर्षा- प्रदेशे तिष्ठसि स्थास्यसि । तत्र वनप्रदेशे अर्था न रात्रे वर्षाकाले | समासान्त आपः । स हि काल सन्ति अतः सर्वे गृहीत्वा गन्तव्यमित्यर्थः ॥ ६ ॥ इति । वर्षासु राजानः केपि युद्धाय न निर्गच्छन्तीति प्रस्थाप्य संस्थाप्य | मासमात्रोपितः अयोध्यायां पथि निर्भयो निःशूल एव चरति । अतः स एवास्य वधा एक एव गच्छ ॥ ७ ॥ एवं हि पूर्वजेन संमत्रितो वसर इति भावः ॥ १० ॥ तदानीं निर्गमने किं लवणवधार्थी सेनया सह शत्रुघ्नो यातीति वार्तापरि- प्रयोजनमित्यत्राह - महर्षीनिति ॥ ११ ॥ तत्र जाह्न - हारार्थ केवलं बलमेवाग्रे मुनिभिः सह गच्छतु । तच्च |वीपरतीरे | अग्रतः परमार्ग इत्यर्थ: । धनुषा साधै ग्रीष्मावशेषेण शनैः शनैर्गङ्गायाः परतीरे विशतु | नान्येन बलेनेत्यर्थः ॥ १२ - १३ ॥ एते प्रसिद्धा ब्राह्मणैः समुद्योजितं बलं श्रुत्वा स विश्वस्य वर्तते । | इत्यर्थः । वः युष्माकं । वासा गणिताः । यत्र यत्र तत्रान्तरे त्वमस्मान्नगरात् केवलं ब्राह्मणान्गृहीत्वा | गणिते वासे निवत्स्यथ तत्र तत्राविरोधेनैव स्थातव्यं ति० अन्तरा नगरमध्यवर्तिन्योयाआपणवीथ्यः वीथिस्थावणिजः | नानाविधैःपण्यैः क्रयविक्रयार्हद्रव्यैः उपशोभितायुक्ताअ- नुगच्छन्तु | नानावर्णोपशोभिताइतिपाठे नानावर्णैः ब्राह्मणादिभिःउपशोभिताइत्यर्थइतिकतकः । पण्येतिपाठएवयुक्तः | नटाः वाक्यार्थाभिनयकर्तारः । नर्तकाः पदार्थाभिनयकर्तारः | स० नटाः वेण्याद्युपरिनटनकर्तारः | नर्तकाः भूम्युपरिनर्तकाः ॥ ३ ॥ ति० सुवर्णस्य उत्कृष्टवर्णस्य | नियुतं लक्षमित्येके | दशलक्षमित्यन्ये । पर्याप्तधनवाहनः जीवनपर्याप्तधनः युद्धपर्याप्तवाहन इत्यर्थः ॥ ४ ॥ ति० किमेवंबलाद रेणताह – नार्थाइति । यत्ररिपुसंकटेभृत्या स्तिष्ठन्ति तत्रार्थादयो नतिष्ठन्तीये तेसर्वेआद- र्तव्याइत्यर्थः ॥ ६ ॥ ति० ननुकिंसेनयातर्हिलवणेनयोत्स्यामि नेत्याह-अतइति । अतः अयोध्यायाः । इदानीमेवमहतींचमूं प्रस्थाप्यएक एवत्वंमधुनोवनं मधोर्वनंगच्छ । अयंभावः सुखेनजाह्नवीतरणायग्रीष्मकाल एवप्रस्थायजाह्नवीमुत्तीर्य किंचित्कालंतत्र स्थित्वातद्वलंतत्रैव संस्थाप्य स्वयमेक एवमधुवनंप्राप्यवर्षाप्रादुर्भावेलवर्णजहीति ॥ ७ ॥ ति० दर्शन मिति | युद्धाकाङ्क्षीसमायाती- तितत्कर्तृकज्ञान विषयोयोभवेदित्यर्थः ॥ ९ ॥ इतिचतुष्षष्टितमः सर्गः ॥ ६४ ॥ [ पा० ] १ ख ग घ. नानावर्णोपशोभिताः २ झ ठ. अतो.