पृष्ठम्:वाल्मीकिरामायणम्-उत्तरकाण्डम्.djvu/१८५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

श्रीमद्गोविन्दराजी व्याख्यासमलंकृतम् । त्रिपष्टितमः सर्गः ॥ ६३ ॥ ज्येष्टेसत्यपि स्वाज्ञायाअनुल्लंङ्घयतया कथंचिदभिषेकमङ्गीकृतवतः शत्रुघ्नस्य रामेण लवणराज्येऽभिपेचनम् ॥ १ ॥ तथा शत्रुप्रति निजशरप्रभावप्रशंसनेन तहानपूर्वकं लवणमारणोपायोपदेशः ॥ २ ॥ सर्गः ६३ ] १८१ 1 एवमुक्तस्तु रामेण परां व्रीडामुपागमत् || शत्रुघ्नो वीर्यसंपन्नो मन्दं मन्दमुवाच ह ॥ १ ॥ अधर्म विद्म काकुत्स्थ ह्यस्मिन्नर्थे नरेश्वर || कथं तिष्ठत्सु ज्येष्ठेषु कनीयानभिषिच्यते ॥ २ ॥ अवश्यं करणीयं च शासनं पुरुषर्पभ ॥ तव चैव महाभाग शासनं दुरतिक्रमम् ॥ ३ ॥ त्वत्तो मया श्रुतं वीर श्रुतिभ्यश्च मया श्रुतम् ॥ नोत्तरं हि मया वाच्यं मध्यमे प्रतिजानति ॥ ४ ॥ व्याहृतं दुर्वचो घोरं हन्तास्मि लवणं मृधे ॥ तस्येयं मे दुरुक्तस्य दुर्गतिः पुरुषर्षभ ॥ ५ ॥ उत्तरं हि न वक्तव्यं ज्येष्ठेनाभिहिते पुनः ॥ अधर्मसहितं चैव परलोकविवर्जितम् ॥ ६ ॥ सोहं द्वितीयं काकुत्स्थ न वैक्ष्यामि तवोत्तरम् || मा द्वितीयेन दण्डो वै निपतेन्मयि मानद ॥ ७ ॥ अथ रामेण स्वसन्निधावेव मधुराज्ये शत्रुघ्नमभि | क्रमेण आत्माभिपेचनं ॥ ५ ॥ उक्तमर्थ व्यावर्तयति- पिच्य लवणवधोपायोपदेशपूर्वकं तद्वधार्थी दिव्यास्त्र - उत्तरं हीत्यादि । ज्येष्ठेन भरतेनाभिहिते सति ततः प्रदानं — एवमित्यादि ॥ १ ॥ विद्म वेझीत्यर्थः । परमुत्तरं न वक्तुमुचितमेव । किंचाधर्मसहितमपि । अस्मिन्नित्युक्तंविवृणोति – कथमित्यादि । तिष्ठत्सु | अतएव परलोकविवर्जितमपि । तव शासनं च ज्येष्टेष्विति गुरुवैषम्यमार्पम् | कथमभिषिच्यते न दुरतिक्रममिति शेषः ॥ ६॥ फलितमाह — सोहमि कथमपि । अधर्म एवेत्यर्थः ॥ २ ॥ तव शासनं त्यादि || भरतोक्ते : प्रथमं कृतोत्तरवचन: सोहं हे चावश्यं करणीयमित्यर्थः ॥ ३ ॥ मध्यमे भ्रातरि | काकुत्स्थ तव ज्येष्ठस्योत्तरं द्वितीयं न वक्ष्यामि । तत्र भरत इत्यर्थ: । घोरं लवणं हन्तास्मीति प्रतिजानति हेतुमाह - मेति | द्वितीयेन ज्येष्ठप्रत्युत्तरेण दण्डो सति | हि यस्मात् । मया उत्तरं ज्येष्ठवच उल्लङ्घय न मयि मा निपतेत् । भरते जिगमिषत्यहं गमिष्यामी- वाच्यं वक्तुं न योग्यं ॥ ४ ॥ तथाप्यहं मृधे युद्धे त्युत्तरेण प्रथमेन राज्याभिषेकापत्तिरूपो दण्डः पतितः। लवणं हन्तास्मीति दुर्वचो व्याहृतं तस्यास्य मे दुरु- त्वया अभिषेकं प्रतीच्छेत्युक्ते तदनङ्गीकारोत्तरेण तस्येयं दुर्गतिः दुष्टकार्यस्य प्राप्तिः । तच्च ज्येष्ठाति- द्वितीयेन मयि दण्डो मा निपतेदिति भावः ॥ ७॥ 1 स० अखण्डभूमण्डलाधिपतिपुरतस्त्वांविना ज्येष्ठयोःसतोश्चपुरान्तरेऽभिषेचनंम मकथमितिव्रीडामुपागमत् । अतएवरामं संलप्यबहुवचनप्रयोगः ॥ १ ॥ ति० तवशासनंचावश्यं करणीयं । यतस्तवशासनंवेदशासनव हुर तिक्रमंअतिक्रमितुमशक्यं । एवं चोभयतःपाशारज्जुरियंमेजातेत्यर्थः ॥ स० शासनं श्रुतिकृतंज्येष्ठेषुसत्सुकनीयसांनाभिषेकोविवेकिभिःकार्यइतिलक्षणं । अवश्यंकरणीयं । तवचशासनं राज्याभिषेक संपादनरूपंदुरतिक्रमं । ज्येष्टाज्ञावज्ञानस्यानौचित्यादित्युभयतःपाशारज्जुर्जातेतिभावः । एवमर्थएवचशब्दः समुच्चेयान्तरसमुच्चायक इतिज्ञेयं उत्तरश्लोकश्चानुकूलितोभवति ॥ ३ ॥ ति० ज्येष्ठेविद्यमानेकनिष्ठाभिषे कोऽधर्मः तथाज्येष्टवाक्याकरणंचा धर्म इतित्वया कथमवगतंतत्राह - त्वत्तइति । सद्गुरोस्त्वत्तःश्रुतिभ्यश्चममैवंश्रवण मितिभावः । एवमधर्म- संकटप्राप्तिरपिमेस्वदोपमूलेल्याह - नोत्तरंहीति | मध्यमेभ्रातरि भरते । घोरंलवणंहन्तास्मीतिप्रतिजान तिसतिहियस्मात्मया- ज्येष्ठवचन मुल्लयोत्तरंनवाच्यं नवक्तुंयोग्यं । तद्वच स्तिरस्काररूपत्वात् । स० इदंकथमवगतंभवतेत्यत आह - त्वत्तइति । त्वत्तः वक्तुः । श्रुतिभिःकरणैः मयाश्रुतं | मध्यमेभरतेप्रतिजानति हन्ताहंलवणमितिप्रतिज्ञांकुर्वतिसति मध्येउत्तरंमयानवाच्यं । अमया अज्ञानेनदुर्वचोव्यावहृतमित्युत्तरेणान्वयः ॥ ४ ॥ ति० तथापिमृधेयुद्धेघोरंलवणंहन्तास्मीत्येतद्दुर्वचोव्याहृतं । तस्यास्यदुरुक्तस्य फलभूतेयंदुर्गतिः ज्येष्ठातिक्रम हेतुना निरयप्रापकाभिपेकप्राप्तिः । तत्प्रापकत्वाद्वाक्यातिक्रमप्राप्तिर्वाजातेतिशेषः ॥ ५ ॥ ति० अतिपीडावशादुक्तमेवपुनर्वदति – उत्तरंहीति । ज्येष्ठेनभरतेन त्वयावाऽभिहिते उत्तरंनवक्तव्यं वक्तुमनर्हमेव | किंचतन्मूलकं लयाधर्मसहितं अतएव परलोक विवर्जितं । अभिषेकशासनंकृतं । तच्चदुरतिक्रममितिशेषः ॥ ६ ॥ ति० यदेवमतःसोहंभरतोक्तेः प्रथमंकृतोत्तरवचनःहेकाकुत्स्थतवज्येष्ठस्योक्तेः अभिषेकंप्रतीच्छेत्यस्याः द्वितीयमुत्तरमिति हेतोर्नवक्ष्यामि । कुतस्तत्राह-माद्विती- [ पा० ] १ च. छ. झ. ज. ट. तस्यैवं. २ ज. नाभिहितेसति ३ क विगर्हितं. ४ च. झ. अ. ट. वक्ष्यामीतिचोत्तरं. ।