पृष्ठम्:वाल्मीकिरामायणम्-उत्तरकाण्डम्.djvu/१२१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सर्गः ३७ । प्र० १] श्रीमङ्गोविन्दराजीयव्याख्यासमलंकृतम् । तथा परिवृतो राजा श्रीमद्भिरृपिभिर्वृतः || राजभिश्व महावीर्यैर्वानरैश्च सराक्षसैः ॥ २२ ॥ यथा देवेश्वरो नित्यमृपिभिः समुपास्यते || अधिकस्तेन रूपेण सहस्राक्षाद्विरोचते ॥ २३ ॥ तेषां समुपविष्टानां तास्ताः सुमधुराः कथाः ॥ कथ्यन्ते धर्मसंयुक्ताः पुराणज्ञैर्महात्मभिः ॥ २४ ॥ इत्यार्पे श्रीमद्रामायणे चाल्मीकीये आदिकाव्ये उत्तरकाण्डे सप्तत्रिंशः सर्गः ॥ ३७ ॥ ११७ ॥ अथाधिकपाठलोकप्रारम्भः ॥ प्रक्षिप्तेषु प्रथमः सर्गः ॥ १ ॥ रामंप्रत्यगस्त्येन मेरुशुङ्ग निवासिनोब्रह्मणो नेत्रांबुजातादृक्षरजोनामकवानरवराद्वालिसुग्रीवजननप्रकारनिरूपणम् ॥ १ ॥ एतच्छ्रुत्वा तु निखिलं राघवोऽगस्त्यमब्रवीत् || य एपर्क्षरजा नाम वालिसुग्रीवयोः पिता ॥ १ ॥ जननी का च भगवन त्वया परिकीर्तिता | वालिसुग्रीवयोर्ब्रह्मन्माता मे नामतः कुतः ॥ एतद्ब्रह्मन्समाचक्ष्व कौतूहलमिदं हि नः ॥ २ ॥ स प्रोक्तो राघवेणैवमगस्त्यो वाक्यमब्रवीत् ॥ ३ ॥ शृणु राम कथामेतां यथापूर्व समासतः ॥ नारदः कथयामास ममाश्रममुपागतः ॥ ४ ॥ कदाचिदटमानोसावतिथित्वमुपागतः || अर्चितस्तु यथान्यायं विधिदृष्टेन कर्मणा ॥ ५ ॥ सुखासीनः कैथां त्वेनां मया पृष्टः स कौतुकात् ॥ कथयामास धर्मात्मा महर्फे श्रूयतामिति ॥६॥ मेरुर्नगवरः श्रीमाञ्जाम्बूनदमयः शुभः ॥ तस्य यन्मध्यमं शङ्गं सर्वदैवतपूजितम् ॥ ७ ॥ तस्मिन्दिव्या सभा रम्या ब्राह्मी या शतयोजना | तस्यामास्ते सदा देवः पद्मयोनिचतुर्मुखः ॥८॥ योगमभ्यसतस्तस्य नेत्राभ्यां यद्रसोस्रवत् ॥ तद्गृहीतं भगवता पाणिना चर्चितं तु तत् ॥ ९ ॥ निक्षिप्तमात्रं तद्भूमौ ब्रह्मणा लोककर्तॄणा || तसिन्नथुकणे राम वानरः संबभूव ह ॥ १० ॥ उत्पन्नमात्रस्तु तदा वानरथ नरोत्तम || समाश्वास्य प्रियैर्वाक्यैरुक्तः किल महात्मना ॥ ११ ॥ देवपूजागृहं ॥ १३-२४ ॥ इति श्रीगोविन्दराजवि- | काण्डव्याख्याने सप्तत्रिंशः सर्गः ॥ ३७॥ रचिते श्रीमद्रामायणभूषणे मणिमुकुटाख्याने उत्तर- ति० ऋपिभिः ऋषयोनवसिष्ठाद्याः ॥ २२ ॥ ति० तेनरूपेण सर्वलोकोपास्यत्वाकारेण ॥ २३ ॥ इतिसप्तत्रिंशः सर्गः ॥ ३७ ॥ अथप्रक्षिप्तसर्गपञ्चकव्याख्यानंसत्यधर्मतीथय | स० अनवालिसुग्रीवोत्पत्तीतिहासोरावणश्वेतद्वीपगमनेतिहासश्चकैश्चनसर्गै- रगस्त्योक्तितयाप्रतिपाद्यते । तेप्रक्षिप्ताः पूर्वसर्गान्तेऽगस्त्यस्य स्वाश्रमंप्रतिगमनकथना दि तिनागोजिभट्टः | तन्न । बहुपुस्तकसं- पुटीम नवलोक्यैतत्साहसकरणस्यायुतत्वात् । वर्ततेचक्रासुचित्संपुटीपुकथितेतिहाससमात्यनन्तरंतस्य स्वाश्रमगमनकथा | तस्मादस्माभिर्व्याख्यायन्ते ॥ यः कः किंगुणकः कस्यपुत्रः ॥ १ ॥ माता वालिसुग्रीवयोश्चनश्रुता नामचकिं ॥२॥ ममाश्रममुपाग- तोनारदः कथयामास । एतांकथांसमासतःशृणु ॥४॥ अटमान: अटन् | अतिधर्म बहुधर्मेउपागतः प्राप्तोनारदः। कर्मणा गवाद्य- र्पणेन ॥ ५ ॥ महर्षे अगस्त्य ॥ ६ ॥ नगवरः पर्वतोत्तमः ॥ ७ ॥ दिव्या दिविभवेव | रम्यामनोहरा ॥ ८ ॥ योगमभ्यसतः अभ्यस्यतः योगाभ्यासंकुर्वतः | तस्य चतुराननस्य | नेत्राभ्यांरसः स्रवत् अस्रवत् ॥ एतेनैकमुखसंबन्धोद्योत्यते । नेत्रेभ्यइति पाठे मुखचतुष्टयगतनयनाष्टकादित्यर्थः । तत् सरसः | गृहीतं गृहीतः । पाणिनातत् सः । चर्चितं चर्चितः ॥ ९ ॥ लोककर्तृ- णेतिविशेषणाद्ब्रह्मशब्दोनपुंसकश्चतुर्मुखवाची । लोककर्तॄणा कर्त्रेतिवा ॥ १० ॥ महात्मना समाश्वास्यवाक्यैरुक्तः ॥ ११ ॥ [ पा० ] १ ङ. च. छ. झ ञ ट . ऋषिभिर्वरैः क. घ. ज. ऋषिसत्तमैः• २ झ ञ सुग्रीवयोश्चापिनामनीकेन हेतुना. ३ ङ. च. कथामेतां. ४ ङ. च. छ. झ. ज. ब्रह्मणःशतयोजना.