सामग्री पर जाएँ

पृष्ठम्:वाल्मीकिरामायणम्-अरण्यकाण्डम्.djvu/९८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

९४ श्रीमद्वाल्मीकिरामायणम् । [ आरण्यकाण्डम् ३ ततस्त्रिशिरसा बाणैर्ललाटे ताडितस्त्रिभिः । अमर्षी कुपितो रामः संरब्धमिदमब्रवीत् ।। ११ । । अहो विक्रमशूरस्य राक्षसस्येदृशं बलम् ॥ पुष्पैरिव शैरैर्यस्य ललाटेऽसि परिक्षितः ॥ १२ ॥ ममापि प्रतिगृह्णीष्व शरांश्चापगुणच्युतान् । एवमुक्त्वा तुं संरब्धः शरानाशीविषोपमान् ।। त्रिशिरोवक्षसि कुद्धोः निजघान चतुर्दश ।। १३ ।। चतुर्भिस्तुरगानस्य शरैः संनतपर्वभिः ॥ न्यपातयत तेजस्वी चतुरस्तस्य वाजिनः ।। १४ ।। अष्टभिः सायकैः सूतं रथोपस्थे न्यपातयत् ।। रामश्चिच्छेद बाणेन ध्वजं चास्य समुच्छिछूतम् ॥१५॥ ततो हतरथात्तसादुत्पतन्तं निशाचरम् । 'बिभेद रामस्तं बाणैर्हदये सोभवज्जडः ।। १६ ।। सायकैश्वाप्रमेयात्मा सामर्षस्तस्य रक्षसः । शिरांस्यपातयद्रामो वेगवद्भिस्त्रिभिः शितैः ।। १७ ।। सं भूमौ रुधिरोद्भारी रामबाणाभिपीडितः । न्यपतत्पतितैः पूर्व खशिरोभिर्निशाचरः ॥ १८ ॥ हतशेषास्ततो भगा राक्षसाः खरसंश्रयाः ।। द्रवन्ति स्म न तिष्ठन्ति च्याघ्रत्रस्ता मृगा इव ॥१९॥ तान्खरो द्रवतो दृष्टा निवत्यै रुषितः खयम् ।। राममेवाभिदुद्राव राहुश्चन्द्रमसं यथा ॥ २० ॥ इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये आरण्यकाण्डे सप्तविंशः सर्गः ॥ २७ ॥ हारो युद्धं ।। १० । संबन्धं सकोपमित्यर्थ । | र्वभिः । वाजिनः वेगवतः ।। १४ । रथोपस्थे रथो लोके कश्चित्कुपितोपि वचनेन कोपं न प्रकटयति | परिभागे ॥१५॥ हतरथात् हतहयसारथिकरथात् । अयं तु प्रकटयतीति भावः ।। ११ । अहो इत्यादि- | हृदये वक्षसि । बिभेदेत्यन्वयः । जड: निश्चेष्टः व्यङ्गयोक्तिः । विक्रमः पराभिभवनं तत्र शशूरस्य सम-|।। १६-१७ ॥ पूर्व पतितैः शिरोभिः हेतुभिः र्थस्येत्यर्थः । ईदृशमित्यसैव विवरणं-पुष्पैरिवेत्यर्ध । | स्वयं न्यपतत् ।। १८ । खरसंश्रयाः खरसेवकाः ललाटे स्वललाटे । ललाटे स्वल्पापि क्षतिबधिका |॥ १९-२० ।। इति श्रीगोविन्दराजविरचिते श्रीम भवति सापि नास्तीति सूचयितुं पुष्पतौल्यं । चाप-|द्रामायणे रत्रमेखलाख्याने आरण्यकाण्डव्याख्याने गुणः चापमौर्वी । संरब्धः सन्नवमुक्त्वा क्रुद्धो निज- | सप्तविंशः सर्गः ॥ २७ ॥ घानेत्यन्वयः ।। १२-१३ । सन्नतपर्वभिः ऋजुप वाची ॥ ८ ॥ शि० अमर्षी ऋष्यपराधासहनशीलः ॥ ११ ॥ ती० अहोइतिसोपहासवचनं । पुष्पैस्खल्पापीडाभवति । त्वच्छरैस्तादृशपीडापिनास्तीतिभावः । स० परिक्षतः वर्जितक्षतः । “ अपपरीवर्जने ?' इतिवचनात् पुष्पैरितिसुलमं ॥ १२ ॥ ति० जडः आयुधपरिग्रहेइतिशेषः ॥ १६ ॥ ति० पूर्वपतितैः शिरोभिरुपलक्षितः पश्चान्यपतत् । “ चतुर्दशसहस्राणिमम वित्तानुवर्तिनाम्' इतिसेनोद्योगेखरोक्तः चतुर्दशसहस्राणिहृतानि खरत्रिशिरसावेवावशिष्टाविति पूर्वसर्गान्ते उत्तेर्हतशेषान्निवल्यें लयत्रलयोक्तश्चचतुर्दशसहरुलं यूथपाअत्रेतिज्ञायते । हतशेषाइतितु खरीयमूलबलाभिप्रायंवोध्यं । टी० ननु खरश्शेषोमहारथ । त्रिशिराश्चैवरामश्चेत्युक्तं कथमिदानींहृतशेषाइति । उच्यते । तत्र प्रधानेषुत्रयोऽवशिष्टाइतिमुनेरभिप्रायः ॥ १९ ॥ स० निवल्यं निवर्तयित्वा । रुषितः रुष्टः ॥ २० ॥ इतिसप्तविंशस्सर्गः ॥ २७ ॥ [ पा०] १ क. ख. ड, च. छ. झ. अन. ट. संरब्धइदं. २ ड.-ट. शरैर्योहं. ३ ट. सुसंरब्धः. क. ख. तु संकुद्ध ४ ख. घ. निचखान. ५ अ. रथोपस्थान्यपातयत्. ६ ड.-ट. चिच्छेद. ७ क. ग. डः -ट. स्यपातयत्रीणि. ८ क.-ट शरैः. ९ ड. झ. ट. सधूमशोणितोद्वारी. ख. ग. च. छ. ज.ज. सभूमौशोणितोदारी. १० ख. ड. ट. समरस्थोनिशाचर घ. खशिरोभिर्महाबलः. ११ क. शेषातु. १२ ड, झ. ट. रुषितस्खरन्