सामग्री पर जाएँ

पृष्ठम्:वाल्मीकिरामायणम्-अरण्यकाण्डम्.djvu/९७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सगेः २७ ] श्रीमद्भोविन्दराजीयव्याख्यासमलंकृतम् । ००००००००-******** *** ********************** ****** ************************** ****** *********************************************************************************************************** *************** ************* **************** सप्तविंशः सर्गः ॥ २७ ॥ ९३ त्रिशिरसा रामाभियायिनः खरस्यरामवधप्रतिज्ञानेननिवर्तनपूर्वकं तंप्रत्यभियानम् ॥ १ ॥ रामेणत्रिशिरसोपिवधे खरेणरामंप्रति स्वयमेवाभियानम् ॥ २ ॥ खरं तु रामाभिमुखं प्रयान्तं वाहिनीपतिः ।। राक्षसत्रिशिरा नाम संनिपत्येदमब्रवीत् ।। १ ।। मां नियोजय विक्रान्त संनिवर्तस्व साहसात्। पश्य रामं महाबाहुं संयुगे विनिपातितम् ।। २ ।। प्रतिजानामि ते सैल्यमायुधं चाहमालभे । यथा रामं वधिष्यामि वैधार्ह सर्वरक्षसाम् ॥ ३ ॥ अहं वाऽस्य रणे मृत्युरेष वा समरे मम ॥ विनिवृत्य रणोत्साहान्मुहूर्त प्राक्षिको भव ॥ ४ ॥ हृष्ट वा हते रामे जनस्थानं प्रयास्यसि ॥ मयि वा निहते रामं संयुगायोपयास्यसि ॥ ५ ॥ खरस्त्रिशिरसा तेन मृत्युलोभात्प्रसादितः । गच्छ युध्येत्यनुज्ञातो राघवाभिमुखो ययौ ॥ ६ ॥ त्रिशिराश्च रथेनैव वाजियुक्तन भास्वता । अभ्यद्रवद्रणे रामं त्रिशूङ्गइव पर्वतः ॥ ७ ॥ शरधारासमूहान्स महामेघ इवोत्सृजन् । व्यसृजत्सदृशं नादं जैलास्य तु दुन्दुभेः ॥ ८ ॥ आगच्छन्तं त्रिशिरसं राक्षसं प्रेक्ष्य राघवः ॥ धनुषा प्रतिजग्राह विधून्वन्सायकाञ्शितान् ॥ ९ ॥ स संग्रहारस्तुमुलो रामत्रिशिरसोर्महान् । बभूवातीव बलिनोः सिंहकुञ्जरयोरिव ॥ १० ॥ त्रिशिरशिरसां छेददृष्टान्तेन स्वसेविनाम् । दुःख-|मृत्युलोभात् मृत्युना कृतो लोभो युद्धलोभस्तस्मात् । त्रयनिहन्तारं लक्ष्मणाग्रजमाश्रये । वाहिनीपतिः |प्रसादित: निवर्तित इति यावत् । युध्य युद्धं कुरु । सेनापतिः । संनिपत्य समीपमागत्येत्यर्थः ।। १ । | अनुज्ञातः खरेणेति शेषः । त्रिशिरा इति सिद्धं साहसात् युद्धाभिमुख्यलक्षणात् । विनिपातितमिति |।। ६ । त्रिशिराश्चेति चकारो न समुच्चयार्थ ।। ७ ।। मयेतिशेष ।। २ ॥ आलभे स्पृशामि । प्रतिज्ञाप्र - | शरा एव धाराः आसाराः तासां समूहान् । दुन्दु कारमाह--यथेति । सर्वरक्षसां सर्वरक्षोभिः ।। ३ ॥ |भिशब्दः पुंलिङ्ग । “भेरी स्री दुन्दुभिः पुमान् मृत्युः मारयिता । प्राक्षिक: जयापजयनिर्णायकः |इत्युक्तः । दुन्दुभेः दुन्दुभन्नाद्स्य । जलाद्रस्येत्यने ॥४॥ प्रहृष्ट गवैिष्ठ । संयुगाय युद्धं कर्तु । “क्रिया- | नास्य हीनस्वरत्वमुक्तं ।। ८ । धनुषा सायकान् र्थोपपदस्य च कर्मणि स्थानिनः” इति चतुर्थी ॥५॥ |विधून्वन् कम्पयन् मुश्चन्निति यावत् ।। ९ । संप्र ती० सप्तविंशेसर्गेमांनियोजयेत्यादिसार्धश्लोकस्यचतुष्टयस्यवास्तवार्थस्तु-हेखर संयुगेरामंच तेन विनिपातितंसैन्यं चेतिशेषः । पश्य । अतस्त्वंसाहसान्निवर्तख । मांनियोजय। तर्हित्वं तंहनिष्यसिकिं तत्राह-प्रतिजानामीत्यादि । सर्वरक्षसांवधार्ह सर्वरक्ष सांहन्तारमित्यर्थः । रामं यथा यथावत् । अहंप्रतिजानामि सम्यग्जानामीत्यर्थः । अतस्तं वधिष्यामीति सर्वमायुधमालभे ग्र हिष्यामिकेवलमित्यर्थः । हन्तुमशक्यश्चेदनेनाकिं तत्राह--अहमिति । अस्यरामस्य अहं वा रणेमृत्युः किंतु एषवा एषरामएव समरेमममृत्युः । अतस्त्वं महोत्साहाद्विनिवर्तख । मुहूर्तप्राश्रिकोभवेतिसंबन्धः । प्रहृष्टोवाहतइत्यत्र अहतइतिच्छेदः । रामे अ हतेसति मे मयिच निहतेसति प्रहृष्टस्त्वं रामंप्रति संयुगायोपयास्यसि अथवा जनस्थानंवा प्रयास्यसीतिसंबन्धः । प्रसादितः प्रा र्थितः ॥ २-६ ॥ स० सर्वरक्षसांवधार्ह सर्वराक्षसकर्मकवधयोग्यं वधकर्तारमितियावत् ॥ ३ ॥ ति० अहंवासमरे इतिपाठे मृत्युरित्यस्यास्येतिशेषः ॥ ४ ॥ ति० मृत्युलोभात् मृत्युकृतेयुद्धलोभात् । मृत्युसमये रक्ष:प्रकृतिविपर्ययात्तस्यभगवत्तत्वंज्ञात्वा तद्धस्तमृत्युलोभादित्यर्थश्च ॥६॥ ति० जलार्दस्येति । अनेन नादवैपरीत्येनमृत्युसांनिध्यंसूचितं । स० मेघपक्षे शरशब्दउदक [ पा० ] १ च. छ. ज. ल. वाहिनीपतिं. २ क. ख. संनिवत्येंद. ३ च. छ. ज. ल. संग्रामे. घ. ड. झ. विक्रान्तं. ४ ड झ. ट. त्वंनिवर्तख.५ क. सर्व. ६ क. च. समालभे. ७ ख. हितार्थ.८ घ. प्रहृष्टोनिहते. क. ख. ग. ड -ट. प्रहृष्टोवाहते ९ ड.-ट. संयुगायप्रयास्यसि। १० क. ग. युद्धेऽभ्यनुज्ञातः. ११ घ. ड. झ. ट. त्रिशिरासुतु. १२ च. छ. ज. अ . व्यसृजद्वैरवं. १३ क.-ट. जलायेव. १४ ड. झ. ट. त्रिशिरसोस्तदा. १५ ड -ट. संबभूवाति