सामग्री पर जाएँ

पृष्ठम्:वाल्मीकिरामायणम्-अरण्यकाण्डम्.djvu/८६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

श्रीमद्वाल्मीकिरामायणम् । वाक्य [ आरण्यकाण्डम् ३ न कचित्प्रप्तपूर्वो मे संयुगेषु पराजयः । युष्माकमेतत्प्रत्यक्षं नानृतं कथयाम्यहम् ।। २४ ।। देवराजमपि कुद्धो मतैरावतयायिनम् ॥ वज्रहस्तं रणे हन्यां किं पुनस्तौ कुमानुषौ ॥ २५ ॥ सा तस्य गर्जितं श्रुत्वा रौक्षसस्य महाचमूः ॥ प्रहर्षमतुलं लेभे मृत्युपशावंपाशिता ।। २६ ।। सैमीयुश्च महात्मानो युद्धदर्शनकाङ्गिणः ।। ऋषयो देवगन्धर्वाः सिद्धाश्च सह चारणैः । समेत्य चोचुः सहितास्तेऽन्योन्यं पुण्यकर्मणः ।। २७ ।। स्वस्ति गोब्राह्मणेभ्योस्तु लोकानां येऽभिसंगताः ॥ जयतां रौघवः संख्ये पौलस्त्यात्रजनीचरान् । चक्रहस्तो यथा युद्धे सर्वानसुरपुंङ्गवान् ॥ २८ ॥ एतचान्यच बहुशो बुवाणाः परमर्षयः ॥ जातकौतूहलास्तत्र विमानस्थाश्च देवताः ।। ददृशुवाहिनीं तेषां राक्षसानां गतायुषाम् ॥ २९ ॥ रथेन तु खरो वेगदुग्रसैन्यो विनिःसृतः ॥ तं दृष्टा रॉक्षसं भूयो राक्षसाश्च विनिःसृताः ॥ ३० ॥ श्येनगामी पृथुग्रीवो यज्ञशैत्रुर्विहङ्गमः ।। दुर्जयः कैरवीराक्षः परुषः कालकार्मुकः ॥ ३१ ॥ मेघमाली महामाली संपस्यो रुधिराशनः । द्वादशैते महावीर्याः प्रतस्थुरभितः खरम् ॥ ३२ ॥ महाकपालः स्थूलाक्षः प्रेमाथी त्रिशिरास्तथा ॥ चत्वार एते सेनैन्यो दूषणं पूँष्ठतो ययुः ॥ ३३ ॥ सा भीमवेगा समरार्भिकामा महाबला राक्षसवीरसेना ॥ तौ राजपुत्रौ सहसाऽभ्युपेता माला ग्रहाणामिव चन्द्रसूयौ ॥.३४ ॥ इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये आरण्यकाण्डे त्रयोविंशः सर्गः ॥ २३ ॥ गुर्वितं ॥-२६ । समीयुः सङ्गताः । सहिताः | जातकौतूहलाः सन्तः । राक्षसानां वाहिनीं ददृशुरिति २२। लोकहितपरा: । पुण्यकर्मणः पुण्यकर्माणः। दीर्घभाव | संबन्धः ।। २८-२९ । वेगात् रथवेगात् । विनि आर्षः ॥ २७ ॥ ोकानामभिसङ्गता इति ये लोकानां | स्मृतः गतः ।। ३० । इयेनगाम्याद्यो द्वादशखरामा अभिसङ्गताः अनुकूलाः तेभ्योपि स्वस्यस्त्वित्यर्थः । | त्याः ॥३१-३३॥ समराभिकामा युद्धेप्सुः । ग्रहाणां जयतां जयतु। आर्षमात्मनेपदं । संख्ये युद्धे। चक्रहस्तो | अङ्गारकादीनां ।। ३४ ॥ इति श्रीगोविन्दराजविर विष्णु: । वाहिनीं सेनां । गतायुषां गन्तुमुद्युक्तायुषां । | चिते श्रीमद्रामायणभूषणे रत्रमेखलाख्याने आरण्य एतत् स्वस्तीत्यादिवाक्यं । अन्यञ्च राघवजयविषयकं |काण्डव्याख्याने त्रयोविंशः सर्गः ।। २३ ।। यस्यसः । साभगिनी तयोः ताभ्यां मृतस्यममेतिशेषः । रुधिरंपीलखासकामाऽस्तु ॥ २३ ॥ ती० कुमानुषौ कैौ भूमौ मनुष्यरूपे णावतीर्णावित्यवगन्तव्यं ॥ २५ ॥ ति० सैन्यस्याग्राद्विनिस्सृतः पूर्वसैन्यसंबद्धएवतदग्रभागेस्थित । इदानींतुसेनांबहुदूरेपृष्ठत स्त्यक्त्वाखयमेवाग्रेगतइत्यर्थः ॥ ३० ॥ इतित्रयोविंशस्सर्गः ॥ २३ ॥ [ पा० ] १च. छ.ज. उ.प्राप्तपूर्वस्तु. २ ख. संग्रामेषु. ३ ख. ड. च.झ. ट. गामिनं. ४ ख. ग.छ. स्तैौतुमानुषौ. ड. झ ट. स्तोतुमानवी. ५ ड. झ. ट. राक्षसानां. ६ ख. पाशवशंगता. ७ क .-च. आ. ट. समेयुश्च . ८ ड. झ. अ. ट. ब्राह्मणेभ्यस्तु ९ ङ. झ. . . येचसंमताः. ख. येहितैषिणः. १० क. ख. ग. ड. झ. ज. ट. राघवायुद्ध. ११ सवानसुरसत्तमान्, १२ ड झ. अ. ट. यथाविष्णुः. १३ क. ग. ड. झ. अ. ट. सत्तमानू. १४ ड. झ. ट. वेगात्सैन्याग्राद्विनिस्सृतः. १५ च. छ. ज. ज निस्सृतंभूमौ. १६ घ. श्चापिनिस्सृताः. परवीराक्षः. २० ख १७ ड. ट. पृथुश्यामो. १८ क. ख. शत्रुर्महाविषः. १९ ट. महाबाहुः. २१ ड. ट. वरास्यो. २२ ड. ट. प्रमाथित्रिशिराः. झ. प्रमाथत्रिशिराः. सेनाम्याः २३ घ. च. छ. ज. अ. क. ग. ड. झ. ट, . २४ -ट, . २५ ड. झ. . २६ क. ग. ड.-ट. सुदारुणा सेनाग्रेडः पृष्ठतोन्वयुः. टकांक्षिणी |