सामग्री पर जाएँ

पृष्ठम्:वाल्मीकिरामायणम्-अरण्यकाण्डम्.djvu/८५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सर्गः २३ ] {{ श्रीमद्भोविन्दराजीयव्याख्यासमलंकृतम् । प्रैवाति मारुतः शीघ्र निष्प्रभोऽभूद्दिवाकरः । उत्पेतुश्च विना रात्रिं ताराः खद्योतसैप्रभाः ।।१३।। संलीनमीनविहगा नलिन्यः शुष्कपङ्कजाः ॥ तस्मिन्क्षणे बभूवुश्च विना पुष्पफलैर्दूमाः ।। १४ ।। उदूतश्च विना वातं रेणुर्जलधरारुणः । वीचीकूचीति वैश्यन्त्यो बभूवुस्तत्र शारिकाः ।। १५ ॥ उल्काश्चापि सैनिर्धाता निपेतुघोरदर्शनाः ॥ प्रचचाल मही सवां सशैलवनकानना ।। १६ ॥ खरस्य च रथस्थस्य नर्देमानस्य धीमतः । प्राकम्पत भुजः सव्यः स्वरश्चास्यावसज्जत ।। १७ ।। सास्रा संपद्यते दृष्टिः पश्यमानस्य सर्वतः ॥ ललाटे च रुजा जाता न च मोहान्यवर्तत ।। १८ ।। तान्समीक्ष्य महोत्पातानुत्थिताम्रोमहर्षणान् । अब्रवीद्राक्षसान्सर्वान्प्रहँसन्स खरस्तदा ।। १९ ।। महोत्पातानिमान्सर्वार्नुत्थितान्घोरदर्शनान् ॥ न चिन्तयाम्यहं वीर्याद्धलवान्दुर्बलानिव ॥ २० ॥ तारा अपि शरैस्तीक्ष्णैः पैतयामि नभःस्थलात् । मृत्युं मरणधर्मेण संकुद्धो योजयाम्यहम् ॥२१॥ राघवं तं बलोत्सिक्त भ्रातरं चास्य लक्ष्मणम् । अहत्वा सायकैस्तीक्ष्णैनपावर्तितुमुत्सहे ॥ २२ ॥ सकामा भगिनी मेऽस्तु पीत्वा तु रुधिरं तयोः ॥ यन्निमित्तस्तु रैमस्य लक्ष्मणस्य विपर्ययः॥२३॥ दाभासत इति परिघाभासः कबन्धः शिरःशून्यमनु- | च यदा समापतति । भवति तदा निघत: स च पापो ष्यकायः । भास्करान्तिके सूर्यस्य समीपे । दृश्यते | दीर्घखगविरुतः? इति ।। १६ । अवसज्जत अवास अदृश्यत । तथोक्तं कामन्दकीये । * सूर्यदृष्टकबन्धाः |जत । गद्दकण्ठतया प्रतिबद्धोभूदित्यर्थः ।। १७ ।। दिरकस्मान्मूढवाहन ? इति । कबन्धाकारमेघखण्ड | रुजा पीडा । * स्रीरुयुजाचोपतापरोगव्याधिगदाम इतियावत् । महानाग्रहो “यस्य स महाग्रहः स्वर्भानुः |या: इत्यमरः । मोहात् अज्ञानात् । न न्यवर्तत राहुः । अपर्वणि प्रतिपद्दर्शसंधिः पर्व तस्मादन्यस्मि-|एवमनेकदुनिमित्तदर्शनेपियुद्धगमनान्न न्यवर्ततेत्यर्थ न्नपि काले सूर्य जग्राह । तदाह वराहमिहिरः । |।॥ १८ ॥ उत्थितान् उद्भदूतान्। रोमहर्षणान् रोमाञ्च अपर्वणि तथा राहुग्रहणं चन्द्रसूर्ययोः ? इति | करान् भयजनकानित्यर्थः । तदुक्तं साहित्यचिन्ता ॥ १२ ॥ प्रवाति प्रतिकूलो वाति । उत्पेतुः प्रचका- | मणौ * उल्कानिपातनिघतव्यालव्याघ्रादिदर्शनै शिरे । खद्योतसप्रभा: ज्योतिरिङ्गणसमानकान्तय : | उत्पन्न: सहसा चित्तविक्षोभस्रास इष्यते । नेत्रसंमी । १३ । संलीनाः जलान्तरगताः । पुष्पफलै-|लनोत्कम्पगात्रसंकोचगद्रदैः । वैवण्र्यखेद्रोमाश्वस्त र्विना बभूवुः गलितपुष्पादिका बभूवुरित्यर्थः ।।१४ ॥ |म्भाचैरनुभाव्यते ?’ इति । प्रहसन्नित्यनेन गर्वःसू उद्वत: उत्क्षिप्तः । मेघवद्भदूसर: । | च्यतं ।। १९ । तत्कार्यप्रतिज्ञामाह-महोत्पातानि जलधरारुणः वीचीकूचीति शब्दनुकारः । वाइयन्त्यः शब्दं कुर्व-|ति । तथाचोक्तं चिन्तामणौ । * कुलरूपवयोविद्याबलै त्यः ॥ १५ ॥ उल्कानिघतौ ज्योतिर्वायुविशेषौ । |श्वर्यधनादिभिः । या भवेदात्मनः श्लाघा स गर्व इति अत्रवराहमिहेिर: * उल्का शिरसि विशाला निपत -| कथ्यते । उद्रीवावेक्षणावज्ञाप्रतिज्ञातिर्भवेदिह न्ती वर्धते तनुप्रभया । पवनाभिहता गगनाद्वनौ | इति । दुर्बलानिव पुरुषान् ।। २०-२१ । उत्सिक्तं ति० खद्योतसप्रभखंनिस्तेजस्कत्वेनचाञ्चल्येनच ॥१३॥ ति० वाश्यन्त: । आर्षे ॥१५॥ शि० वनकाननयोर्निबिडानिबिडत्वे नभेदान्नपौन रुक्तयं ॥१६॥ स० मरणधर्मेण मरणाख्यधर्मेण ॥२१॥ टीका० ननुरामस्यामानुषचरित्रंज्ञाखा युद्धागमनवेलायां खस्यदुर्निमित्तानिदृष्टाचखरोनिभकःप्रहृष्टःकिमर्थमभूदित्याशङ्कायामुच्यते । खस्यशिवशापविमुक्तिर्भविष्यतीतिद्वासनावशात्प्रमोदी जातइत्यविरोधः ॥ ती० वस्तुतस्तु अहखानो पावर्तितुमुत्सहइत्यनेन हखैवोपावर्तितुमुत्सहइत्यभिप्रायः । हन्तुमसमर्थः अतोनोपा वर्ततइतिव्यज्यते ॥२२॥ ती० वस्तुतस्तु रामस्यलक्ष्मणस्यचजयइतिशेषः । मेममविपर्ययः नाशश्च यन्निमित्तः याशूर्पणखानिमित्तं [पा० ] १ ग. विवाति. २ क. ख. च. छ. अ. संनिभाः. ३ घ. च. छ. ज. ज. पुष्पै:फलैः. ४ झ. चीचीकूचीति ५ झ. वाश्यन्तो. घ. शंसन्त्यो. ६ ड. छ.-ट. सारिकाः. ७ ड. झ. अ. ट. सनिघॉषाः. ८ क.-ट. चापि, ९ घ. सास्र १० ड. ट. नुदितान्. ११ क. ख. ग. च. छ. ज. अ. प्रहसन्वाहिनीपतिः. १२ ड. ट. नुदितान्. १३ क. ग. ड.- ट पातयेयं. १४ ट, चापि. १५ एतच्छोकार्धयोः:पौवपर्ये. क. ड ट. पुस्तकेषुदृश्यते. १६ ख. ग. पीत्वाव. छ. ज. अ. पीखेयंशोणितं. १७ क. ग.-ट. यन्निमित्तंतु. १८ ख. रामश्चलक्ष्मणश्चविपत्स्यते वा. रा. ९८