सामग्री पर जाएँ

पृष्ठम्:वाल्मीकिरामायणम्-अरण्यकाण्डम्.djvu/६५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सर्गः १६ ] ४ श्रीमद्भोविन्दराजीयव्याख्यासमलंकृतम् । ६१ जराजैझेरितैः पदैः शीर्णकेसरकर्णिकैः ॥ नालशेषेहिंमध्वस्तैर्न भांन्तिं कंमलाकराः ।। २६ ।। असिंस्तु पुरुषव्याघ्रः काले दुःखसमन्वितः ॥ तपश्चरंति धर्मात्मा - त्वद्भक्त्या भरतः पुरे ॥ २७ ॥ त्यक्त्वा राज्यं च मानं च भोगांश्च विविधान्बहून्। तपस्वी नियताहारः शेते शीते महीतले॥२८॥ सोपि वेलामिमां नूनमभिषेकार्थमुद्यतः । वृतः प्रकृतिभिर्नित्यं प्रेयाति सैरयूनदीम् ॥ २९ ॥ अत्यन्तसुखसंवृद्धः सुकुमारः सुखोचितः । कथं न्वपररात्रेषु सरयूमवगाहते ।। ३० ।। पद्मपत्रेक्षणो वीरः श्यामो निरुदरो महान् । धर्मज्ञः सत्यवादी च हीनिषेधो जितेन्द्रियः ॥३१॥ प्रियाभिभाषी मधुरो दीर्घबाहुररिंदमः ।। संत्यज्य विविधान्भोगार्नर्य सर्वात्मना श्रितः ॥ ३२ ॥ जितः स्वर्गस्तव भ्रात्रा भरतेन महात्मना । वनस्थमपि तापस्ये यस्त्वामनुविधीयते ।। ३३ ।। न पित्र्यमनुवर्तन्ते मातृकै द्विपदा इति ।। ख्यातो लोकप्रवादोऽयं भरतेनान्यथा कृतः ॥ ३४ ॥ पराक्रमे ?’ इतिबाणः । शैत्यातिशयेन विषवदनुपा- | त्वद्वियोगार्हः । कथं नु आत्मौपम्येन मन्यते स्वस्य देयं भवतीत्यर्थः । एतेन राक्षसप्रकोपात् भवतश्चानु- |रामविरहाभावेन शैत्यानुभवः तस्य रामतापात् द्योगान्मुनिमनो दुःखितं भवतीति द्योत्यते । २५ ॥ |* उपतप्तोदका नद्यः ? इत्युक्तरीत्या नदीनामपि जरया चिरप्ररूढतया जईरितै: विवणै: । जीर्णकेसर- | रामविरहेणोष्णत्वाच शैत्यप्रसक्तिरेव नास्ति । अपर कर्णिकैः शिथिलकिरञ्जल्ककर्णिकैः । पौर्न भान्ति । |रात्रेषु यथा नववैधव्याः स्त्रियः मनुष्यसंचारात्पूर्वमेव स्पेष्टं व्यङ्गयं ।। २६ । एवमृषिपीडातिशयेपि रामस्य | मनुष्यमुखमनवलोकयन्त्यो गच्छन्ति । तथाऽयमपि । राक्षसवधानुद्यममुक्त्वा भरतस्य त्वदागमनव्यसनि- | कैकेयीपुत्रोयं । एतन्निमित्त एवानर्थे इति जना वक्ष्य त्वात्तद्दर्शनकालोपि संनिहेित इत्याशयेनाह-अस्मि-|न्तीति भीत्या अपररात्रेष्वेव गच्छति । सरयूमवगाहते न्नित्यादिना । दुःखसमन्वितः त्वद्विरहादिति शेषः | निर्वेदातिशयेनातित्वरितगामिनीमपि सरयूं निर्भयोव ॥२७॥ राज्यं राजत्वं प्रभुत्वमित्यर्थः । मानं राजपुत्रो- | गाहते । अवगाहते जलेनिमग्रश्चेन्मनुष्यादाव्यो भवति हमित्यभिमानं । भोगान् स्रक्चन्दनवनितादीन् । | ॥३०। निरुदरः अतुन्दिल: । ह्रीनिषेधः ह्निया लज्जया बहूनित्यपरित्याज्यत्वमुच्यते । तपस्वी तपखिचिहज- | निषेधः अकृत्येभ्यो निवर्तनं यस्य सः ।। ३१ । मधुरः टादिमान् । नियताहर: फलमूलाद्यशनः । शीत इत्यने- | मधुरवाक्सुन्द्रो वा। आर्य ज्येष्ठं त्वां सर्वात्मना करण नावरणराहित्यमुच्यते । महीतल इत्यनेन खट्टादिरा- | त्रयेण श्रितः॥३२॥खर्ग: रामप्रास्यन्तरायभूतः स्वर्ग:। हित्यं ।। २८ । वेलां प्राप्येति शेषः । प्रकृतिभिरिति | जित: तिरस्कृतः । वनस्थमपि त्वांतापस्ये तापसकर्म उपभोतुं व्यवस्यन्ति पौरा वै धर्मवत्सलं ?” इति | विषये । अनुविधीयते अनुकरोति इयन्नार्षः ॥ ३३ ॥ वक्ष्यमाणरीत्या भरतभत्त्या त्वद्भक्त्या च भरतमनुस- | एवं प्रतिज्ञातरराक्षसवधे विलंब: कृत: भरतछेशेन तत्रा रन्तीभिरित्यर्थः ।। २९ । अंत्यन्तसुखसंवृद्धः राज्ञा |पि शीघ्र गन्तव्यं । अंतःकिमत्र कृत्यमिति सूचयित्वा उपलालितत्वात् सुखसंवृद्धः त्वयापि लालितत्वादत्य-|सर्वस्यानर्थस्य मूलभूता कैकेयीत्याशयेनाह--न न्तसुखसंवृद्धः । सुकुमारः भवतोपिछष्टयवेक्षणासह- | पित्र्यमित्यादिश्लोकद्वयेन । पित्र्यं पितृस्वभावं । द्वे पदे सौकुमार्यः । सुखोचितः त्वया सह वस्तुं याग्यः नतु | येषां ते द्विपदाः मनुष्याः । अन्यथाकृतः पितृस्वभाव रसवत् रुचिकरं ॥ २५ ॥ स० निरुदरः अल्पाहारखात्कृशोदरः । निस्संदेहोवा । अभिधानंतूक्त । हिया:निषेधोयस्यस । राजपुत्रोऽहं कथंस्थण्डिलशायीभविष्यामीति हीप्रतियोगिकनिषेधवानित्यर्थ ॥ ३१ ॥ ती० आर्य ज्येष्ठंखां । वस्तुतस्तु सर्वा त्मना श्रवणादिरूपनवविधभक्तया । आर्य ब्रह्मादीनामपिपूज्यंत्वामेवाश्रितः ॥ ३२ ॥ ति० अनुविधीयते अनुकरोति सेवत [ पा० ] १ ड. कर्करितैः. ज. मर्मरितैः. २ क. ड. . ट. पत्रैः. ख. पणै ३ क. च. छ. ज. केसरपाण्डुभिः. ४ ड झ. ट. नालशेषाहिमध्वस्ताः. ५ क. ज. संयातेि. छ. सयाति. ६ क-ट. सरयूनदीं. ७ क -ट.'सुकुमारोहिमार्दितः ८ च. ज. चापररात्रेषु. ग. घ. ड. झ. ज. ट. स्पररात्रेषु. छ. धापररात्रेषु. ९ क. ख. घ. च. छ. ज. अ. पत्रेक्षणःश्रीमान् ग. ड. झ. ट. पत्रेक्षणःश्यामःश्रीमान्निरुदरो. १० ग. ड. झ. ट. विविधान्सौख्यान्. ११ ख. नार्यः. १२ क. विधास्यते