सामग्री पर जाएँ

पृष्ठम्:वाल्मीकिरामायणम्-अरण्यकाण्डम्.djvu/६०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

श्रीमद्वाल्मीकिरामायणम् । यथाऽऽख्यातमगस्त्येन मुनिना भावितात्मना । इयं गोदावरी रम्या पुष्पितैस्तरुभिंवृता । हंसकारण्डवाकीर्णा चक्रवाकोपशोभिता ।। १२ नेातिदूरेण चासन्ने मृगयूथैनिपीडिताः मयूरनादिता रम्याः प्रांशवो बहुकन्दराः दृश्यन्ते गिरयः सौम्य फुलैस्तरुभिरावृताः ॥ १३ ।। सौवर्णे राजतैस्तात्रैर्देशे देशे च धातुभिः । गवाक्षिता इवाभान्ति गजाः परमभक्तिभिः १४ ।। सालैस्तालैस्तमालैश्च खजूरपनसाम्रकैः ॥ निवारैस्तिमिशैचैवै पुन्नागैश्चोपशोभिताः ।। १५ चूतैरशोकैस्तैिलकैश्चम्पकैः केतकैरपि । पुष्पगुल्मलतोपेतैस्तैस्तैस्तैरुभिरावृताः ॥ १६ चन्दनैः स्पन्दनैनींपैः पर्णासैर्लिकुचैरपि ॥ धवाश्वकर्णखदिरैः शमीकिंशुकपाटलैः ॥ १७ इदं पुण्यमिदं मेध्यमिदं बहुमृगद्विजम् ॥ इह वत्स्यामि सौमित्रे सार्धमेतेन पक्षिणा ॥ १८ ॥ एवमुक्तस्तु रामेण लक्ष्मणः परवीरहा । अचिरेणाश्रमं भ्रातुश्चकार सुमहाबलः ॥ १९ पर्णशालां सुविपुलां तत्र संखातमृत्तिकाम् ॥ सुस्तम्भां मस्करैदधैः कृतवंशां सुशोभनाम् ॥२० सुरभिगन्धिभिः सौम्यगन्धयुतैः । “गन्धस्येत् इत्यमरः । उपलक्षिताः गजाः परमभक्तिभि: उत्कृष्ट इत्यादिना इकारोन्तादेशः । * सुरभिर्मधुमासे स्याद्व-|रेंखालंकारैः । गवाक्षिताः संजातगवाक्षा इवाभान्ति सन्ततवपि त्रिषु । सौम्ये सुगन्धौ स्त्रीधेन्वाम् ? इति | गजानां हि गवाक्षाकाराः भक्तीः कुर्वन्ति ।। १४ दर्पणः ।“सर्वगन्ध: सर्वरसः” इत्युक्तरीत्या सुरभिंणा |प्रीत्यतिशयेन वनं वर्णयति–सालैरित्यादिना । सालै हरिणा गन्धिभिः गन्धवद्भिरिति वा । पद्मिनी गोदा- | सर्जकाख्यैर्तृक्षे तमालैः कालस्कन्धाख्यैः । खर्जुरै वरीसमीपस्था पुष्करिणी । पद्मया शोभिता पद्मशो-|खर्जुरवृझैः। पनसैः । आम्रकैः रसालभेदैः । निवारैः ज भिता । “ डब्यापो:संज्ञाछन्दसोर्बहुलं ? इति हृख लकदम्बैः । तिमिशैः नेमिद्रुमैः। पुन्नागैः । तिलकैः क्षुर हरिसांनिध्येन तन्नित्यानपायिन्या श्रिया च युक्तत्यर्थ कवृक्षः । गुल्मा: जातिप्रभृतय अनेन श्लोकेन वासयोग्यत्वमुक्तं ॥ ११ अगस्त्येन | य:। स्पन्दनै:तिमिशभेदैः । नीपैः स्थलकदम्बकैः । पर्णाः यथा ख्यातं तथेयं गोदावरी दृश्यत इत्यनुषङ्गः ॥१२॥ |सैः करिजराख्यैः । लिकुचै: धवैः अश्वकणैः खदिरै नातिदूरेण चासन्न इति । अस्य गोदावर्या गिरिभि-|शमीभि:। किंशुकैः पलाशैः । पाटलैः । अत्र श्धान्वयः । काकाक्षिन्यायात् । मृगेत्यादि गिरिविशे- | गिरयो दृश्यन्त इत्यनुषक्तपदाभ्यामन्वयः ।। १५ षणं । मयूरनादिताः'मयूरनाद्युक्ताः । इतच्प्रत्यय १७॥ पुण्यं पुण्यप्रदं । मेध्यं पवित्रं । एतेन अस्माभि प्रांशवः उन्नता: । बहुकन्दरा: विपुलगुहाः । * दरी | सहागतेन । पक्षिणा जटायुषा ।। १८ परवीरहेति तु कन्दरो वा स्री देवखातबिले गुहा ?' इत्यमर किप् छान्दसः । आश्रम अङ्गणादिविस्तारवदाश्रमप्र फुलैः विकसितपुष्पै अनुपसर्गात्फुलक्षीबकृशो दशा १९ तत्र आश्रमे । पर्णशालां उटजं लाघाः ? इति निपातित १३ । देशे देशे नाना- | संखातमृत्तिकां भित्तीकृतमृत्तिकामित्यर्थः । मस्करै देशे वर्तमानैः सुवर्णादिसदृशैः धातुभिः परिणतत्वद्-|वेणुभि स्करमस्करिणौ वेणुपरिव्राजकयो शासंक्रान्तै: गैरिकै धातवो गिरिसंभवा इति निपातनात्साधु कृतवंशां कृतगृहोध्र्वकाष्ठां ९ ॥ ती० परमभक्तिभिः नीलपीतादिवर्णरचनाभिः । गवाक्षिताः चित्रित्ता अलकृताइतियावत् ॥ १४ ती० खर्जुर कण्टकच्छदः । नीवारः स्थलकदंब १५ [ पा०] १ च, छ. ज. अ. सेविता. २ क.-च. ज. झ. . नातिदूरेनचासन्ने. ३ घ. यूथाभिपीडिताः, क. यूथावपीडि ता. ड. झ. अ. ट. यूथावपीडिताः. ४ घ. गिरिकन्दरा ५ ड. झ. ट. सौम्याः. ६ ग. पुष्पितैस्तरुभिर्तृताः. ७ ड. झ. ट स्तमालैस्तालैश्च. ९ ड. झ. ट. खर्जुरैःपनसैर्दूमैः. च. ज. अ. खर्गुरैःपनसाम्रकैः. १० झ तिनिशैचैव. ११ ड. झ. ट. स्तिलकैः केतकैरपि चंपकैः. १२ ख.फुछगुल्म. १३ घ. तैर्बहुभिरावृता ट, स्यन्दनै श्चन्दनैनींपैः. क. स्यन्दनैश्चन्दनैः. १५ ख ट. लंकुचेरपि. १६ ड. झ. रम्यमिदं. १७ ख. ग. ड-ट. संघात }} [ आरण्यकाण्डम् ३ ४८ लता १४ ड