सामग्री पर जाएँ

पृष्ठम्:वाल्मीकिरामायणम्-अरण्यकाण्डम्.djvu/५९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सर्गः १५] श्रीमदोविन्दराजीयव्याख्यासमलंकृतम् । {{ रमते यत्र वैदेही त्वमहं चैव लक्ष्मण । तादृशो दृश्यतां देशः सन्निकृष्टजलाशयः ।। ४ ।। वनरामण्यकं यत्र स्थलरामण्यकं तथा ।। सन्निकृष्टं च यैत्र स्यात्समित्पुष्पकुशोदकम् ॥ ५ ॥ एवमुक्तस्तु रामेण लक्ष्मणः संयताञ्जलिः ।। सीतासमक्षं काकुत्स्थमिदं वचनमब्रवीत् ।। ६ ।। परवानसि काकुत्स्थ त्वयि वर्षशतं स्थिते ।। स्वयं तु रुचिरे देशे क्रियतामिति मां वद ।। ७ ।। सुग्रीतस्तेन वाक्येन लक्ष्मणस्य मैहात्मनः । विमृशत्रोचयामास देशं सर्वगुणान्वितम् ॥ ८ ॥ स तं रुचिरमाक्रम्य देशमाश्रमकर्मणि । हँस्तौ गृहीत्वा हस्तेन रामः सौमित्रिमब्रवीत् ।। ९ ।। अयं देशः समः श्रीमान्पुष्पितैस्तरुभिर्तृतः । इहाश्रमपदं सौम्य यथावत्कर्तुमर्हसि ।। १० ।। इयमादित्यसंकाशैः पदैः सुरभिगन्धिभिः । अदूरे दृश्यते रैम्या पद्मिनी पंद्मशोभिता ॥ ११ ॥ ५५ तौ । असीति त्वमित्यर्थे निपात: । यस्मात्त्वमाश्रमो- | ममास्मिता तवास्मितावन्न भवति पारतन्यैकवेषा चितस्थलपरिज्ञाने निपुण: तस्मात्कतरस्मिन्प्रदेशे | ममास्मितेति भावः । काकुत्स्थ इदं च पारतन्त्र्यं न सर्वेषां नूः संमत आश्रमो भवतीति सर्वत्र कानने | परत्वावस्थायामेव किंत्ववतारावस्थायामपीत्यर्थः । दृष्टिश्चार्यतामित्यर्थः ।। ३ । सर्वसंमतत्वमुपपादयति | इदं च पारतन्यं केियत्कालं तत्राह-त्वयि वर्षेशतं –रमत इति । त्वं रमस इति शेषः । सर्वरतिहेतुमाह | स्थित इति । शतशब्द आनन्त्यवचनः । सार्वकालिकं सन्निकृष्टेति ।। ४ । तदेवविवृणोति-वनेति । | मम पारतन्यमिति भावः । एवं पारतन्यस्यैव मत्स्व रामण्यकं रमणीयता । ' योपधादुरूपोत्तमादुज्य .' | रूपत्वेन तदनुकूलतया त्वया आज्ञापनं कर्तव्यमि इति वुञ् । इंकारलोपश्छान्दस इति बोध्यं । वनस्य | त्याह-स्वयमिति । स्वयं रुचिरे देशे तवैव रमणीये रमणीयता चूतपुन्नागादिमिश्रत्वं । स्थलस्य रमणीयता |प्रदेशे । आश्रमः क्रियतामिति मां वद् ॥ ७ ॥ निम्रोन्नतत्वरहितकोमलसिकतामयत्वं । समिदिति | विमृशन् पर्यालोचयन् । देशं कंचिदितिशेषः ॥ ८ ॥ जातिरप्राणिनां ? इत्येकवद्भावः । वनरामण्यकं | आक्रम्य स्वीयत्वेनाभिमन्य । आश्रमकर्मणि आश्रमं कुसुमाभिलाषिण्याः सीताया रतिहेतुः । -| निमित्तं । हस्तौ कृताञ्जलिकौ । स्वहस्तेन गृहीत्वाअ स्थलराम ण्यकं सुखशयनादिकाङ्गिणो रामस्य । सन्निकृष्टसमि- | ब्रवीत् । स्नेहातिशयकृतानुभावो हस्तग्रहणं ।। ९ ।। दादिमत्वं शुश्रूषमाणस्य सौमित्रे ।। ५ । एवं स्वसौ- | सम: समतलः । पुष्पितैः संजातपुष्पैः । यथावत् ख्यमप्युक्तवतो रामस्य वचनमसहमानःसौमित्रिः | यथायोग्यं ॥ १० ॥ आदित्यसंकाशैः आदित्यविक सीतायास्तव च यः प्रदेशो रमणीय: स एवाज्ञप्तव्य: |सितैः तद्वदुज्ज्वलैर्वा । * तुलसीकाननं यत्र यंत्र न तु मे सौकर्यावह इत्याह--एवमिति । सीतासमक्ष- पद्मवनानि च । वसन्ति वैष्णवा यत्र तत्र सन्निहिती मिति पुरुषकारसांनिध्योक्तिः ॥ ६ ॥ परवानस्मि | हरिः ? इत्युक्तरीत्या नित्यसंनिहितहरिभिरिति वा । तनि० एवमुक्तः खमहँचैव लक्ष्मणेति तवापि सौख्यकारिणि कमिश्चिद्दशे पर्णशालांकुर्विति लक्ष्मणे खातन्त्र्यं निक्षिप्य श्रीरामेणोक्त मयि खातन्त्रयनिक्षेपकालएव रामो मां त्यक्तवान् । एतावत्पर्यन्तं ममाज्ञानेन खरूपहानिः कृता । इतःपरं ममखरूपं नाम कश्चनपदार्थोस्ति किमिलेयवमवस्थान्तरं प्राप्तवॉछक्ष्मणः पारतन्त्रयैकलक्षणः संयताञ्जलिः इदानीं श्रीरामं प्रत्यञ्जलिः रेव मद्रक्षकः । अञ्जलेस्सर्वाभिमतसाधनखादितिमखा कृताञ्जलिस्सन् । सीतासमक्षं पुरुषकारभूतायाःश्रियस्संनिधौ काकुत्स्थं प्रति वचनमब्रवीत् । । एतादृशमुक्तवानिति ऋषिःस्तौति । सीतासमक्षमित्यनेनकैकङ्कर्यप्रतिसंबन्धिखं द्वयोत्तरखण्डोत्तं लक्ष्मीवि शिष्टस्यैवेति व्यञ्जितं । परवानस्मि ममास्मिता तवास्मितावन्न भवति । तच्च पारतन्त्र्यं न केनाप्याकांक्षितं । अतएव भवता न दीयते । लोकस्य भिन्नरुचित्वात् । मयोऽपेक्षितमेव वर्षशतं । अत्र शतशब्द आनन्यवाची । तेन सार्वकालिकखोक्तिः । परवानस्मीति सर्वदा परवत्वप्रतीत्या सर्वावस्थोक्तिः । क्रियतामिति मां वदेति निरुपपदक्रियापदयोगात्सर्वविधकैङ्कयोपलक्षणे । एवंकैङ्कर्यरूपफलप्रार्थना द्वयोत्तरखण्डोक्ता व्यञ्जिता ॥ ७ ॥ ति० हस्तेन खहस्तन । हस्ते लक्ष्मणस्यहस्ते । लक्ष्मणंगृहीखेत्यर्थ [ पा० ] १ क.-ट. जलरामण्यकं. २ क. ड .-ट. संनिकृष्टं च यमितु. ग. संनिकृष्टं वनस्यास्य इध्मपुष्पकुशाजिनं ३ क.-ट. महाद्युतिः, ४ ग. सदृशंरोचयामास. ५ ख. ड: .-झ. ट. हस्ते. क. अ. हस्तं. ६ ड. झ. ट. रम्यं. ७ ग. पुण्याः ८ ग. घ. च. छ, ज. अ. पद्मसेविता