सामग्री पर जाएँ

पृष्ठम्:वाल्मीकिरामायणम्-अरण्यकाण्डम्.djvu/२२१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सर्गः ६५] श्रीमद्वोविन्दराजीयव्याख्यासमलंकृतम् । २१९ इत्युक्त्वा रोषताम्राक्षो रामो निष्पीड्य कार्मुकम् ॥ शरमादाय संदीप्त घोरमाशीविषोपमम् ॥७३॥ सन्धाय धनुषि श्रीमात्रामः परपुरञ्जयः ॥ युगान्तान्निरिव कुद्ध इदं वचनमब्रवीत् ॥ ७४ ॥ यथा जरा यथा मृत्युर्यथा कालो यथा विधिः । नित्यं न प्रतिहन्यन्ते सर्वभूतेषु लक्ष्मण ।। तथाऽहं क्रोधसंयुक्तो न निवार्योमि सर्वथा ॥ ७५ ॥ पुरेव मे चारुदतीमनिन्दितां दिशन्ति सीतां यदि नाद्य मैथिलीम् ।। सदेवगन्धर्वमनुष्यपन्नगं जगत्सशैलं परिवर्तयाम्यहम् ॥ ७६ ॥ इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये आरण्यकाण्डे चतुःषष्टितमः सर्गः ॥ ६४ ॥ पञ्चषष्टितमः सर्गः ॥ ६५ ॥ सीताहरणकोपेन सकललोकसंहरणसमुद्युक्तरामंप्रति लक्ष्मणेन सयुक्तिकवचनोपन्यासेनपरिसान्त्वनम् ॥ १ ॥ तप्यमानं तथा रामं सीताहरणकर्शितम् ।। लोकानामंभवे युक्त संवर्तकमिवानलम् ॥ १ ॥ वीक्षमाणं धनुः सज्यं निःश्वसन्तं पुनःपुनः ।। दग्धुकामं जगत्सर्वं युगान्ते तु यथा हरम् ।। २ ।। नेन पुनरुक्तिः । सचराचरमित्यनुवादः ॥७२॥ इत्यु- | इति सूत्रेण दन्तशब्दस्य दत्रादेश । * अग्रान्त-' क्त्वेतिश्तोकद्वयमेकान्वयं । निष्पीड्य दृढमुष्टिबलेन | इति सूत्रस्थचकारेण वा दत्रादेशः । सीतां अयोनिज गृहीत्वा ।। ७३-७४ ॥ यथेत्यादि:सार्धश्लोकः । | तया मत्तोप्यतिशयितां । मैथिलीं वीरश्रेष्ठजनकचक्र विधिः अंदृष्टं । जराद्यो यथा न प्रतिहन्यन्ते तथाहं | वर्तिपुत्रीत्वेन मत्सदृशीं । सदेवेत्यादि सर्वलोकस्य सं न निवार्यः । अन्ये यथाशब्दाः पादपूरणार्थाः । |भूतमरणमेव करिष्यामीति भावः । परिवतर्यामि यद्वा बहुवचनमविवक्षितं । प्रतिहन्यत इति प्रत्येकम - | नाशयामि अन्यथाकरिष्यामीति वा । अस्मिन्सर्गे न्वयः ॥ ७५ ॥ पुरेव मे चारुदतीं मायामृगंप्रतिगम- | सार्धपञ्चसप्ततिश्लोकाः ॥७६॥ इति श्रीगोविन्दराज नात्पूर्व कान्तंमांप्रति इमंमृगं गृहीत्वामह्य देहीतिहर्षेण |विरचिते श्रीमद्रामायणभूषणे रत्रमेखलाख्याने यत् स्मितं कृतवती । तेन सहैव न दास्यन्ति चेत् | आरण्यकाण्डव्याख्याने चतुःषष्टितमः सर्गः ॥६४॥ अनिन्दितां तामलब्ध्वा जगदुपसंहारंकरिष्यामि चे | दपि इदंनिन्दितमिति न केपि वक्ष्यन्तीति भावः । एवं जगदुपसंहारक्रोधकलुषं रामं लक्ष्मण:सन्धुक्ष वक्ष्यते हि “यदि रामः समुद्रान्तांमेदिनीं परिवर्तयेत् । |(सान्त्व)यति पश्चषष्टितमे । तप्यमानमित्यादिश्लोकत्र अस्या हेतोर्विशालाक्ष्या युक्तमित्येव मे मतिः ? इति | यमेकान्वयं । तप्यमानं तपन्तं । तथातप्यमानमित्य सर्वज्ञेन हनुमता । चारुदतीमित्यत्र * छन्दसि ? |नेन पूर्वोक्तजगदुपसंहारवाचस्तप्तत्वकृताः नतुसंकल्प तनि० अनेनाप्रतिहतसंकल्पत्वंपरैरनभिभवनीयत्वंचकथितं । अत्रयथेतिपदावृत्यानप्रतिहन्यन्तइत्यप्रतिक्रिया खरूपावृत्तिः । दीपकालङ्कारः ॥ ति० नन्वेवंविधःक्रोधः कथमस्य किमर्थचेतिचेच्छ्णु-मनुष्यदेहधारणेनतव्यवहारनटनमेवैतत् । किंचई दृशदुःखकालेऽस्यक्रोधाभावेरावणोमनुष्यबुद्धिंकुर्यात् । तथाचतद्वधोशक्यःस्यादित्येतदर्थचसः । मृत्युमरणधर्मेणयोजयामीत्या दिवचोपिरावणवचोवदेव ॥ आरोपितक्रोधमूलकत्वात् । अतएवशरैर्विधमिष्यामीत्युक्तिः। लक्ष्मणस्तुतत्वज्ञोपितद्वदेवातत्वज्ञइवत न्मायामोहितोवाप्रलयकालिकरौद्रशक्तयावेशंसंभाव्यानुनयतिस्म । किंचास्यक्रोधस्यारोपितत्वाभावेऽद्यसीतायाअलाभेसर्वजगत्प रिवर्तनंप्रतिज्ञायकथं लक्ष्मणप्रार्थनयापितामन्यथयेत् । अन्यथाकैकेय्यग्रेकृतां वनवासप्रतिज्ञांकथंकौसल्यावचसानल्यक्तवान् । तस्मात्सायथार्था । इयंत्वारोपितेत्येवसारं । अनेनव्यवहारेणक्रोधादिकालेकृतायाअयुक्तायाअपिप्रतिज्ञायाअपालनेऽत्यन्तदो षाभावइत्यपिसूचितं ॥ ७५ ॥ इतिचतुष्षष्टितमःसर्गः ॥ ६४ ॥ [ पा० 1 १ क. ग. ड.-ट. संदधे. २ घ. युगान्तान्निसमः. ३ घ. ननिलयं. ४ ड. छ. ज. झ. ट, निवार्योस्म्यसंशयं ग. निवार्योस्मिसंयुगे. ५ घ. महिते. ६ अ. ट. सांवर्तक. घ. संवर्तइवचानलं. ७ क. ग . मुहुर्मुहुः. ८ क. ख. ग. च. छ ज, हन्तुकामंपशृंरुद्रंकुद्धंदक्षक्रतौयथा ९ ङ. झ. अ. ट. युगान्तेच वा. रा. ११५ .