सामग्री पर जाएँ

पृष्ठम्:वाल्मीकिरामायणम्-अरण्यकाण्डम्.djvu/२२०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

श्रीमद्वाल्मीकिरामायणम् । [ आरण्यकाण्डम् ३ नैव यक्षा न गन्धर्वा न पिशाचान राक्षसाः ॥ किन्नरा वा मनुष्या वा सुखं प्राप्स्यन्ति लक्ष्मण॥६०॥ ममास्रबाणसंपूर्णमाकाशं पश्य लक्ष्मण ॥ 'निःसंपातं करिष्यामि ह्यद्य त्रैलोक्यचारिणाम् ॥ ६१॥ सन्निरुद्धग्रहगणमावारितनिशाकरम् ॥ विप्रनष्टानलमरुद्भास्करद्युतिसंवृतम् ॥ ६२ ॥ विनिर्मथितशैलाग्रं शुष्यमाणजलाशयम् । ध्वस्तदुमलतागुल्मं विप्रणाशितसागरम् । त्रैलोक्यं तु करिष्यामि संयुक्तं कालधेर्मणा ॥ ६३ ॥ नै तां कुशलिनीं सीतां प्रदास्यन्ति ममेश्वराः । अस्मिन्मुहूर्ते सौमित्रे मम द्रक्ष्यन्ति विक्रमम् ॥६४॥ नाकाशमुत्पतिष्यन्ति सर्वभूतानि लक्ष्मण । मम चाँपगुणोन्मुतैर्वाणजालैर्निरन्तरम् ॥ ६५ ।। और्दितं मम नाराचैध्र्वस्तभ्रान्तमृगद्विजम् । समाकुलममर्यादं जगत्पश्यार्य लक्ष्मण ॥ ६६ ॥ आकर्णपूणैरिषुभिजीवलोकं दुरावरैः ।। करिष्ये मैथिलीहेतोरपिशाचमराक्षसम् ॥ ६७ ॥ मम रोषप्रयुक्तानां संयकानां बलं सुराः ॥ द्रयिन्यद्य विमुक्तानामतिदूरातिगामिनाम् ।। ६८ ।। नैव देवा नै दैतेया न पिशाचा न राक्षसाः ॥ भविष्यन्ति मम क्रोधात्रैलोक्ये विप्रणाशिते ॥६९॥ देवदानवयक्षाणां लोका ये रक्षसामपि । बहुधा नैभविष्यन्ति बाणौधैः शकलीकृताः ।। ७० ।। निर्मर्यादार्निमाँलोकान्करिष्याम्यद्य सायकैः ॥ हृतां मृतां वा सौमित्रे न दास्यन्ति मैमेश्वराः॥७१॥ तैथारूपां हि वैदेहीं न दास्यन्ति यदि प्रियाम् । नाशयामि जगत्सर्वं त्रैलोक्यं सचराचरम् ॥ ॥ ५९ । देवविषयःकोपस्तत्संबन्धिष्वपि प्रवर्ततामि- | अक्षतामित्यर्थः ।। ६४ । गुणो मौर्वी ।। ६५ ॥ अ त्याह--नैवेति ।। ६० । अस्राणि ब्रह्मास्त्रादीनि । |र्दितं हिंसितं । समाकुलं सम्यग्व्यग्रं । अमर्यादं त्यक्त पश्य उत्तरक्षणइतिशेष । त्रैलोक्यचारिणां नि:संपा-| स्वखप्रकृत्यवस्थानं ।। ६६।। दुरावरैः दुर्वीरैः । तं बाणप्रचारतोऽशक्यसंचारं ।। ६१ । सन्निरुद्धेत्या - | जीवलोकं ब्रह्माण्डं ॥ ६७ ॥ रोषप्रयुक्तानां रोषसंप्र दिसार्धश्लोकद्वयमेकान्वयं । सन्निरुद्धः ग्रहगणः प्रह- |युक्तानां । ममेति शेषः । अतिदूरातिगामिनां अति गणसंचारः यस्य । आवारितः आच्छादितः । विप्रन- | दूरातिपातिनां ॥ ६८ । नभविष्यन्ति नशिष्यन्ती ष्टानलमरुत् नष्टान्निवातं । भास्करशुतिसंवृतं संवृ- | त्यर्थः । पूर्वं दुःखप्राप्तिरेवोक्ता ॥ ६९ ॥ बहुधा शक तभास्करद्युति । आहिताश्यादित्वान्निष्ठाया:परनिपा-|लीकृता इत्यन्वयः ॥ ७० । निर्मर्यादान् स्वस्वव्यव त: । कालसाध्योधर्मः कालधर्मः विनाशः तेन का- | स्थारहितान् । न दास्यन्ति न दास्यन्ति यदि ।॥७१॥ लधर्मणा । अनिजार्षः ।। ६२-६३ । न तामिति । | हृतां मृतां वेत्यत्र सूचितमाह--तथारूपामिति । तस्मादस्मिन्मुहूर्त इत्युपस्कार्य । कुशलिनीं क्षेमयुक्तां। ! जगत्सर्व सर्व जनमित्यर्थः । अन्यथा त्रैलोक्यमित्य शते तद्वन्ममतेजः सकलवस्तुगुणान् संहृत्यप्रकाशते ॥ ५९ ॥ ती० ‘विप्रनष्टाखिलभहृद्रास्करद्युति’ इत्यपिपाठः । तस्यायमर्थ । विप्रनष्टाः अखिलमहतां भास्करस्यचद्युतयोयस्मिस्तत्। अतएवसंवृतं । तमसेतिशेषः । कालकर्मणा विनाशेन । संयुक्तकरिष्या मीत्यन्वयः ॥ ६२ ॥ शि० अमर्षात् राक्षसकृतबहुदुष्कृतासहनाद्धेतोः । रोषप्रयुक्तानां क्रोधात्यक्तानां । विमुक्तानां विशेषेण मुक्तसंसारान्मोक्षोयैस्तेषां । दूरगामिनां विशिखानांबाणानांबलं सुराद्रक्ष्यन्ति । एतेन सुरकार्यार्थमेवायमुद्योगइतिध्वनितं ॥ ६८ ॥ ति० अत्रनदास्यन्तीतिपौनरुक्तयं क्रोधातिशयान्नदोषाय ॥ ७१ ॥ ७२ ॥ [पा०] १ ड. झ. ट. असंपातं. २ ख. द्युतिवर्जितं. ३ ख. संप्रणाशित. ४ ड. ज. झ. ट. कालकर्मणा. ५ ड. झ. ट. नते. ६ क. ग. यदीश्वराः. ख. महेश्वराः ७ ड.-ट. चापमुखान्मुतैः. क. ख. घ. ज. चापगुणान्मुक्तैः. च. चापगुणैर्मुक्तैः ८ ख.-ज. आ. ट. मर्दितं. ९ क. ख. ग. डः -ट. पश्याद्य. १० ड. छ.-ट, लोकदुरावारैः, ११ ख. ग. रोषप्रमुक्तानां १२ ड. झ. ट. विशिखानां. १३ क. च. छ. ज. अ. द्रक्ष्यन्तिज्याविमुक्तानां. १४ क. च. छ.ज. अ. ममर्षाडूरपातिनां. ख ग. ड. झ. ट. ममर्षाडूरगामिनां. १५ क. नगन्धर्वाः. १६ क. ख. ड. छ.-ट. निपतिष्यन्ति, १७ क. ख. ग. च. छ १८ क. च. छ. ज. अ. करिष्येमम. १९ ख. यदीश्वराः, २० क. ग. घ. च. छ. अ. यथारूपां }