सामग्री पर जाएँ

पृष्ठम्:वाल्मीकिरामायणम्-अरण्यकाण्डम्.djvu/२१०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२००८ श्रीमद्वाल्मीकिरामायणम् । [ आरण्यकाण्डम् ३ त्वमशोकस्य शाखाभिः पुष्पप्रियैतया प्रिये। आवृणोषि शरीरं ते मम शोकविवर्धनी ॥ ३ ॥ कदलीकाण्डसदृशौ कदल्या संवृतावुभौ ॥ ऊरू पश्यामि ते देवि नासि शक्ता निगूहितुम् ॥ ४ ॥ कर्णिकारवनं भद्रे हसन्ती देवि सेवसे ॥ अलं ते परिहासेन मम बाधावहेन परिहासेन किं सीते परिश्रान्तस्य मे प्रिये । अयं स परिहासोपि साधु देवि न रोचते ॥ ६ ॥ विशेषेणाश्रमस्थाने हासोऽयं न प्रशस्यते । अवगच्छामि ते' शीलं परिहासप्रियं प्रिये ।। ७ ।। आगच्छ त्वं विशालाक्षि शून्योऽयमुटजस्तव ॥ ८ ॥ सुव्यक्तं राक्षसैः सीता भक्षिता वा हृताऽपि वा । नहि सा विलपन्तं मामुपसंप्रैति लक्ष्मण ॥ ९ ॥ एतानि मृगयूथानि साश्रुनेत्राणि लक्ष्मण । शंसन्तीव हि वैदेहीं भक्षितां रजनीचरैः ॥ १० ॥ हा ममायें क यातासिहा साध्वि वरवर्णिनि । हा संकामा त्वया देवी कैकेयी सा भविष्यति॥११॥ सीतया सह निर्यातो विना सीतामुपागतः । कथं नाम प्रवेक्ष्यामि शून्यमन्तःपुरं पुनः ॥ १२ ।। निर्वीर्य इति 'लोको मां निर्दयश्चेति वक्ष्यति । कातरत्वं प्रकाशं हि सीतापनयनेन मे ।। १३ ।। निवृत्तवनवासश्च जनकं मिथिलाधिपम् । कुशलं परिपृच्छन्तं कथं शक्ष्ये निरीक्षितुम् ।। १४ ।। विदेहराजो नूनं मां दृष्टा विरहितं तैया । सुंतान्नेहेन संतप्तो मोहस्य वशमेष्यति । [ तत एव कृतार्थः स तत्रैव वसतादतः ।। १५ ।।] श्यन्नपि मदनार्दितो मदनपरवश: तां पश्यन्निव संबो- |प्रयोजनं । हि यस्मात् परिश्रान्तस्य मे मह्य । स ध्योवाच । तद्वाक्यं विलापाश्रयत्वेन दुर्वचं गद्द-|पूर्व प्रियः । अयं परिहासः साधु सम्यक् । न रोच कण्ठत्वादिति भावः । यद्वा विलापसंबन्धादस्माभिः - | ते ।। ६ । शीलं स्वभावः । परिहासेन प्रीणातीति वेंचुकुमशक्यं अनुवदितुमशक्यमित्यर्थः ।। २ । पश्य- | परिहासप्रियं । “इगुपधज्ञाप्रीकेिरः कः? इति क न्निवेत्युक्तमुपपादयति-सार्धस्त्वमित्यादेिपञ्चभि ८ । हिर्हतौ त्वं अशोकस्य शाखाभिः पुष्पिततया स्वर्णसदृशीभिः | उपसंप्रैति उपेक्षत इत्यर्थः । ९ । शासनप्रकार: सा स्वयं पुष्पप्रियतया स्खशरीरं मम शोकविवर्धनी | श्रुनेत्राणीति ।। १० । मम मदीये । आर्ये पूज्ये । सती आवृणोषि । किंतेनावरणेन । मया दृष्टत्वादिति | लोकैरिति शेषः । सकामा स्वाभीष्टास्मन्मरणसिद्धे भावः ।। ३ । कदलीकाण्डसदृशौ कदलीद्ण्डतुल्य- | रिति भावः ।। ११ । सीतां विनाऽऽगतत्वाच्छून्यं त्वेन कदल्यासंवृतावपि ते ऊरू पश्यामि तेन तौ | ।। १२ । कातरत्वं अधीरत्वं । जीवितधारणाशत्ते निगूहितुं आच्छादितुं । नशक्तासि दृष्टस्याच्छादनासं- |रिति भावः ।। १३ । निवृत्तवनवासः समाप्तवन भवादिति भावः ।। ४ । हसन्ती हासाथै कर्णिका-| वासः । “समाप्तौ वृत्त इत्यदः” इति शब्दार्णवे । रवनं सवसे ।। ५ । हे सीते परिहासेन किं किं | निरीक्षितुं प्रतिवतुं सुतरामिति भावः ।। १४ ॥ तया शि० हेप्रिये यद्यपिपरिहासप्रियंतेशीलं खभावै । अवगच्छामि जानामि । तथापि आश्रमस्थाने विशेषश्रमस्थित्यर्थे विशेषे णायंतेपरिहासः नप्रशस्यते । यद्यपीत्यध्याहृतं ॥ ७ ॥ ति० उपसंप्रैति हासरसेनोपेक्षते ॥ ९ ॥ शि० मेदेवी माता । अद्यस कामा तदीप्सितराक्षसवधस्यसंनिहितखात्प्राप्तमनोरथाभविष्यति । स० अममायेंइतिपदं । निर्ममाधिके ॥ ११ ॥ स० कातरत्वं अवीरखं । प्रकाशं प्रकाशतइतिथा । प्रकटं अभूदिति शेषः ॥ १३ ॥ ति० “ततू एवकृतार्थः सतत्रैववसतादिति इत्यर्धमधिकं कतकपाठे । ततोदशरथएवकृतार्थः । वसतादितिलोडूव्यत्ययेन । यतस्तत्रैवखर्गएववसति । नतुजीवन्तीकैौसल्ये [पा०] १ ड. झ. प्रियतरा. २ ग. च. छ. ज. अ. स्कन्धसदृशौ. क. स्तंभसदृशौ. ३ ख. अलंतेबाधयाभीरुपश्याम्य सितलोचने. ४ क . अलंतेपरिहासेन. ५ क. शीलंते. ६ ड.-ट, मेदेवीं . ७ क. ख. सकामाद्यकैकेयीदेवीमेसा. च. छ. ज सकामाद्यकैकेयीदेवीसाद्य. ग. सकामायकैकेयीसापिदेवी. ड. झ. ट. सकामाद्यकैकेयीदेवीमेऽद्य. अ. सकामाथकैकेयीदेवीसाद्य ८ घ. सीते. ९ ड. झ. ट. म. १० घ. च. छ. ज. लोकोयं. क. मांलोको. ११ ख. ममपृच्छन्तं . १२ ख. ". च. छ। त्वया. १३ क, ख. ग. च. छ. ज. दुहितृलेहसंतप्तो. ड. झ. ट. सुताविनाशसंतप्तो. १४ इदमधे ख. पाठेदृश्यते