सामग्री पर जाएँ

पृष्ठम्:वाल्मीकिरामायणम्-अरण्यकाण्डम्.djvu/२०९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सर्गः ६२ ] श्रीमद्भोविन्दराजीयव्याख्यासमलंकृतम् । ९ प्राप्स्यसि त्वं महाप्राज्ञ मैथिलीं जनकात्मजाम् । यथा विष्णुर्महाबाहुर्वलिं बद्वा महीमिमाम् ॥२५॥ एवमुक्तस्तु सौहार्दालुक्ष्मणेन स राघवः । उवाच दीनया वाचा दुःखाभिहतचेतनः ।। २६ ।। वनं सैर्व सुविचितं पझिन्यः फुलुपङ्कजाः ॥ गिरिश्चायं महाप्राज्ञ बहुकन्दरनिरः ॥ २७ ॥ न हि पश्यामि वैदेहीं प्राणेभ्योपि गरीयसीम् ।। २८ ।। एवं स विलपत्रामः सीताहरणकर्शितः । दीनः शोकसमाविष्टो मुहूर्त विह्वलोऽभवत् ।। २९ ।। संतप्तो ह्यवसन्नाङ्गो गतबुद्धिर्विचेतनः ॥ निषसादातुरो दीनो निश्वस्याशीतमयतम् ॥ ३० ॥ बहुलं स तु निश्श्वस्य रामो राजीवलोचनः ॥ हा प्रियेति विचुक्रोश बहुशो बाष्पगद्भदूः ॥३१॥ तं ततः सान्त्वयामास लक्ष्मणः प्रियैबान्धवः । बहुप्रकारं धर्मज्ञः प्रैश्रितं प्रश्रिताञ्जलिः ॥३२॥ अनादृत्य तु तद्वाक्यं लक्ष्मणोष्ठपुंटाच्युतम् ॥ अपश्यंस्तां प्रियां सीतां प्राक्रोशत्स पुनःपुनः ॥३३॥ इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये आरण्यकाण्डे एकषष्टितमः सर्गः ॥ ६१ ।। द्विषष्टितमः सर्गः ॥ ६२ ॥ सीतामपश्यतारामेणलक्ष्मणंप्रतिसंबोधनेनबहुधाविलापः ॥ १ ॥ २०७ सीतामपश्यन्धर्मात्मा कींमोपहतचेतनः ॥ विललाप महाबाहू रामः कमललोचनः ॥ १ ॥ पश्यन्निव स तां सीतामपश्यन्दनार्दितः ॥ उवाच राघवो वाक्यं विलापाश्रयदुर्वचम् ।। २ ।। ॥२४॥ प्राप्स्यसीति । सीताहर्तारं बद्धेति शेषः॥२५ ॥ |मेखलाख्याने आरण्यकाण्डव्याख्याने एकषष्टितमः दुःखाभिहतचेतनः दुःखोपहतहृदय इत्यर्थः॥२६॥ प -|सर्गः ।। ६१ ।। विन्य इत्यादौ सुविचिता: सुविचित इति विपरिणाम कार्यः ॥२७॥ न हीत्यर्धमेकं वाक्यं ॥२८॥ विह्वलः | अथ रामस्य “ठङ्मनःसङ्गसङ्कल्पा जागरः कृश परवशः ।। २९ । अवसन्नाङ्गः कृशाङ्गः । गतबुद्धिः |ताऽरतिः । हीत्यागोन्मादमूच्छन्ता इत्यनङ्गदशा निस्संज्ञः । विचेतनः निश्चेष्टः । अशीतं उष्णं |दश” इत्युक्तावस्थासु रतिं नाम षष्ठीमवस्थां प्रदर्शयति आयतं दीर्घमितिनिश्वासक्रियाविशेषणं ।। ३० । |द्विषष्टितमे । धर्मात्मा कामोपहतचेतन इत्याभ्यां विचुक्रोश उचैस्वरेणाहूतवान् ।। ३१ । प्रश्रितं |धर्माविरुद्धकामस्यानिन्द्यत्वमुक्तं । महाबाहुरित्यूध्र्व सविनयमिति क्रियाविशेषणं । प्रश्रिताञ्जलिः बद्धा- | बाहुत्वमुच्यते । कमललोचन इत्यनेन समधुपद्मसा जलिः ।। ३२ । लक्ष्मणोष्टपुटाच्युतं लक्ष्मणो- | म्याद्श्रुकालुष्यमुच्यते । कामेन सीताविप्रलम्भजनि क्तमित्यर्थः । पुनः प्राक्रोशत् उद्धोषेणाहूतवान् ॥३३॥ |तव्यामोहेन उपहता अप्रकृतिस्था चेतना चैतन्यं इति श्रीगोविन्दराजविरचिते श्रीमद्रामायणभूषणे रन्न- | यस्य स तथा ।। १ । पुरोवर्तित्वाभावेन सीतामप स० हाप्रिये अतीतिच्छेदः । तस्य विचुक्रोशेल्यनेनान्वयः । इतीतिशेषः ॥ २९ ॥ इत्येकषष्टितमस्सर्गः ॥ ६१ ॥ शि० मन्मथार्दितः खप्रेर्यशिवद्वारान्मन्मथार्दकोराघवः ॥ २ ॥ [पा० ] १ ड. झ. अ. ट. प्राप्स्यसे. २ ड. झ. ट. वीरेणलक्ष्मणेन . ३ ड. अ. ट. सुविचितैसर्वे. च. ज. सर्वतु विचितं . ४ संतप्तोह्यवसन्नाङ्गो. बहुलंसतुनिश्वस्य. इत्यनयोःश्लोकयोःपौर्वापर्य च. छ. ज. पाठेषुदृश्यते. ख. ड .-ट. सविह्व लितसवाङ्गो. ५ ड.-ट. विषसादातुरो. ६ ख. निश्वसंश्चमुहुर्मुहुः. क. निश्श्वस्याधिकं. ७ ड .-ज. मारुतं. घ. मारुत ८ क.-ट. बहुशः. ९ ड.-ट. तंसान्त्वयामासतो. ख. ग. तंसान्त्वयामासतदा. १० झ. प्रियबान्धर्व. ११ घ. ड. झ अ. ट. शोकार्तः. १२ क.-ड. झ. ज. ट. प्रश्रितः. १३ ङ. छ. झ. अ. ट. पुटच्युतं. १४ क. ड.-ट. शोकोपहतं. १५ क.-ट, पश्यन्निवच, १६ ड. झ. ट. न्मन्मथार्दितः. १७ घ. विरहाश्रय