सामग्री पर जाएँ

पृष्ठम्:वाल्मीकिरामायणम्-अरण्यकाण्डम्.djvu/१६९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सर्गः ४९] ४४ श्रीमद्भोविन्दराजीयव्याख्यासमलंकृतम् । १६७ वामेन सीतां पद्माक्षीं मूर्धजेषु करेण सः ॥ ऊर्वोस्तु दक्षिणेनैव परिजग्राह पाणिना ॥ १७ ॥ तं दृष्टा मृत्युसंकाशं तीक्ष्णदंष्ट्र महाभुजम् । प्राद्रवन्गैिरिसंकाशं भयार्ता वनदेवताः ॥ १८ ॥ स च मायामयो दिव्यः खरयुक्तः खरखनः । प्रत्यदृश्यत हेमाङ्गो रावणस्य महारथः ।। १९ ।। ततस्तां परुषैर्वाकैयैर्भत्र्सयन्स महास्वनः । अङ्कनादाय वैदेहीं रथमारोपयत्तदा ।। २० ।। सा गृहीता बिचुक्रोश रावणेन यशस्विनी ।। रामेति सीता दुःखार्ता रामं दूरगतं वने ॥ २१ ॥ तैामकामां स कामार्तः पन्नगेन्द्रवधूमिव । विवेष्टमानामादाय उत्पपाताथ रावणः ।। २२ ।। ततः सा राक्षसेन्द्रेण हियमाणा विहायसा । भृशं चुक्रोश मत्तेव भ्रान्तचित्ता यथाऽऽतुरा ॥ २३॥ हा लक्ष्मण महाबाहो गुरुचित्तप्रसादक । हियमाणां न जानीषे रक्षसा माममर्षिणा ।। २४ ।। जीवितं सुखमर्थाश्च धर्महेतोः परित्यजन् ॥ ह्रियमाणामधर्मेण मां राघव न पश्यसि । २५ ॥ ननु नामाविनीतानां विनेताऽसि परंतप ।। कथमेवंविधं पापं न त्वं शैस्सि हि रावणम् ।। २६ ।। नतु सद्यो ऽविनीतस्य दृश्यते कर्मणः फलम् ॥ कालोप्यङ्गीभवत्यत्र सस्यानामिव पक्तये प्रियार्हत्वे हेतुः-प्रियवादिनीमिति । अत्र मुहूर्ते | आह्वाने रोदने च ।। २१ । अकामां विरागिणीं । तिष्ठ भूयः सत्करिष्यामीति प्रियभाषिणीं मैथिलीं । |विवेष्टमानां रथोपरिस्थले लुठन्तीं । आदाय पुनरङ्के इत्युक्त्वा एवं परुषमुक्त्वा । तत्र हेतुः--सुदुष्टात्मेति। | नादाय । उत्पपात रथेन सहित इति शेषः ।। २२ ।। बुधः खे रोहिणीमिवेत्यभूतोपमा । बुधः स्वपितृपत्री- | आतुरा सा मत्तेव मद्युक्तव । भ्रान्तचित्ता यथा त्वेन मातरं खे आकाशे सुखेनसंचरन्तींरोहिणींयदि | भ्रान्तचित्तव च चुक्रोश ।। २३ । अमर्षिणा खरव गृहीयात् ततुल्यमिदं पापमित्यर्थः ।। १६ । शापकृ- | धकृतामर्षवता ।। २४ । धर्महेतोः आश्रितसंरक्षणरू तदोषो भविष्यतीति मूर्धजेपूर्वोश्च ग्रहणं ।। १७ ॥ | पधर्महेतोः । जीवितं सुखमर्थाश्च परित्यजन् जीवि तमिति गृहन्तमित्यर्थः ।। १८ । सः पूर्वं गुप्तः । | तादिपरित्यागशील ।। २५ । ननु नामेति प्रसिद्वै । मायामयः अन्तर्धानाद्यर्हतया आश्चर्यमयः । खरयुक्तः | अविनीतानां दुर्जनानां । विनेता शिक्षक : । पापं अश्वतरयुक्तः । हेमाङ्गः स्वर्णमयचक्रः । चत्रं हि र |पापिष्टं । कथं न शास्सि न शिक्ष्यसि ।। २६ थाङ्गमित्युच्यते ।। १९ । अङ्कन ऊरुभागेन ॥ २०॥ | अशासने स्वयमेव हेतुमुन्नयति--नत्विति । अविनी : वनेदूरगतं राममुद्दिश्य रामेति विचुक्रोश । कुश । तस्य दुर्जनस्य । कर्मणः पापस्य । सद्यः फलं न हाय ॥ स० प्रियः खप्रियोरामः तस्यैवाहों । अतएव तमेववदतीति प्रियवादिनी तां ॥ १६ ॥ ती० मूर्धजेषुकरेण मूर्धजा श्रेष्ठाः इषवःयस्मिस्तनकरेण दक्षिणेन वामेनच्च ऊर्वोः पादयोः परिजग्राह । पादौगृहीत्वा लङ्कांप्रत्यागन्तव्यमितिप्रार्थितवानिति भावः ॥ स० अत्रानुत्तं मायासीताकृतिनिर्माणमित्यादिकं पुराणान्तरादवगन्तव्यं । तथाचोत्तं कूर्मपुराणेचतुस्त्रिंशेऽध्याये सृष्टामायामयींसीतां सरावणवधेच्छया । सीतामादायरामेष्टां पावकोन्तरधीयत । ' इत्यादि । तथा आझेयपुराणे षट्सप्तति तमाध्याये “इत्युक्त्वाखप्रभावेन प्रतिबिंबंमनोमयं । यथारूपंयथावेषं कल्पयित्वातिसुन्दरम् । वहावाच्छादयन्ती खमझावेव समास्थिता । अथमायामयीसीता' इत्याद्युक्त । एतच्च द्वारप्रदर्शनपरं महाभारतात्पर्यनिर्णयादौ कैलासगमनोक्तः । ति० व नेति अननुरक्ततया शापदानभिया खवामाङ्गासनखनिवारणायैवंग्रहणमित्याहुः ॥ १७ ॥ स० दिव्यः आकाशगामी ॥१९॥ ती० वस्तुतस्तु-परुषैर्वाक्यैः यदिमां भृत्यखेननाङ्गीकरोषि तर्हि तवाग्रतःप्राणांस्त्यक्ष्यामीत्यादिवाक्यैः । भत्र्सयन् भीतिमुत्पा दयन् रथमारोपयत् ॥ २० ॥ ती० सागृहीतेत्यादीनांवास्तवार्थेसीतायादैन्यवत्प्रतीयमानानिवाक्यानिसर्वाणि सीतया लौकिक रीतिमनुसृत्योक्तानीति द्रष्टव्यानि । ति० अतिचुक्रोशेत्यादि तच्छायाया अपि मनुष्यभावनाट्यं ॥ २१ ॥ ति० अत्र इवयथा भ्यां सर्वचेष्टानांनाट्यखंसूचितं ॥ २३ ॥ ति० नशाधि प्राप्तकालंशासनं नकरोषि । हिर्वाक्यालङ्कारे । शोकातुरत्वाद्वाऽधिकपदं [पा० | १ च. छ. ज. अ. गिरिसंकाशं. क. ग. ड. झ. ट. गिरिशुङ्गाभं. २ क. ग. ड-ट. न्मृत्युसंकाशै. घ. गिरिशू ङ्गाभं. ३ क. ड. झ. ट. वाक्यैरभितज्यै. च. छ. ज. अ. वाक्यैस्तर्जयित्वा. ४ ग. डः ज. अ. अङ्केनोद्यम्य ५ क.-घ. च अ. मारोहयत्. ६ ख. त्ततः. ७ च. छ. ज. अ. रामकामां. ट. तामकामांच. ८ क. ड ट. कामरूपिणा. ९ ख. डः ट. मर्थेच. १० झ, शाधि