सामग्री पर जाएँ

पृष्ठम्:वाल्मीकिरामायणम्-अरण्यकाण्डम्.djvu/१६७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सर्गः ४९] श्रीमद्भोविन्दराजीयव्याख्यासमलंकृतम् । एकोनपञ्चाशः सर्गः ॥ ४९ ॥ भिक्षुरूपपरित्यागेननिजरूपधारिणारावणेनसान्त्वोक्तयासीतायाः केशग्रहणेनरथारोपणपूर्वकंलङ्कांप्रतिप्रस्थानम् ॥ १ ॥ गिरितरुगोदावरीप्रभृतीन्प्रतिरामायस्ववृत्तान्तनिवेदनप्रार्थनापूर्वकंबहुधाक्रन्दन्त्यास्यन्दनस्थयासीतयामार्गदृष्टंजटायुषंप्रत्यु चैराक्रन्दनेनरामायस्ववृत्तान्तनिवेदनप्रार्थना ॥ २ ॥ सीताया वचनं श्रुत्वा दशग्रीवः प्रतापवान् । हस्ते हस्तं समाहत्य चकार सुमहद्वपुः ॥ १ ॥ स मैथिलीं पुनर्वाक्यं बभाषे च ततो भृशम् ॥ नोन्मत्तया श्रुतौ मन्ये मम वीर्यपराक्रमौ ॥ २ ॥ उद्वहेयं भुजाभ्यां तु मेदिनीमम्बरे स्थितः । आँपिबेयं समुद्रं च हन्यां मृत्युं रणे स्थितः ॥ ३ ॥ अर्क रुन्ध्यां शरैस्तीक्ष्णैर्विभिन्द्यां हि महीतलम् ॥ कामरूपिणमुन्मत्ते पश्य मां कामदं पतिम् ॥४॥ एवमुक्तवतस्तस्य सूर्यकल्पे शिखिप्रभे ॥ कुद्धस्य हरिपर्यन्ते रक्त नेत्रे बभूवतुः ॥ ५ ॥ सद्यः सौम्यं परित्यज्य भिक्षुरूपं सै रावणः ।। खंरूपं कैॉलरूपाभं भेजे वैश्रवणानुजः ॥ ६ ॥ संरक्तनयनः श्रीमांस्तप्तकाञ्चनकुण्डलः।। क्रोधेन महताऽविष्टो नीलजीमूतसन्निभः ॥ दशास्यः कार्मुकी बाणी बभूव क्षणदाचरः ॥ ७॥ यश्चिन्तनीयः सततमापत्सु परमासु च । नान्योस्ति | दिना । सूर्यकल्पे शिखिप्रभे इति तेजस्यौष्ण्ये चोप चिन्तनीयस्तं सीतापतिमुपास्महे । हस्ते हस्तं समा- |माद्वयं । हरिपर्यन्ते पिङ्गलवर्णपर्यन्ते । “यमानिलेन्द्र हत्य संयोज्य । अयं च कोपाकृतिविशेषः । १ । स | चन्द्रार्कविष्णुसिंहांशुवाजिषु । शुकाहिकपिभेकेषुहरि इत्यादिश्लोकत्रयमेकान्वयं । ततः रूपकरणानन्तरं । | नौकपिलेत्रिषु ?' इत्यमरः ।। ५ । स्वं स्वासाधारणं । उन्मत्तया त्वयेति शेषः । वीर्यपराक्रमौ पूर्वोक्ताविति | कालरूपाभं मृत्युशरीराभं । वैश्रवणानुज इत्यनेन शेषः। उद्वहेयं उद्धरेयं। विभिन्द्यां विदारयेयं । महद्व- | जन्मकारणे तुल्येपि हन्तान्यतरस्य क्रौर्यमित्युच्यते पुरित्युक्तं दर्शयति-कामेति । ॥ अथ | ।। ६ । सार्धश्लोक एकान्वयः । श्रीमान् विचित्रश २-४ सीतापहारोपयोगिरूपान्तरपरिग्रहमाह--एवमित्या- | क्तिसंपन्नः । क्षणदाचरः संरक्तनयनत्वादिविशिष्टो ती० महापुण्यस्यपरमभागवताग्रगण्यस्य श्रीहनुमतोपि रूपान्तरखीकरणसमये आग्रहपूर्वकत्वस्यश्रूयमाणत्वेनाग्रहंविना क्रूर रूपखीकारायोगाद्रावणोपि देवीनिकटेकपटमनुचितमितिमत्वा देव्यैखरूपंदर्शयितुं खसामथ्र्यप्रशंसापूर्वकंनिजरूपंखीकरोति सीतायाइत्यारभ्य वसनाभरणोपेतामिलयन्तस्यप्रकृतार्थस्पष्टः । वास्तवार्थस्तु-वीर्यपराक्रमौ वीर्यसमरेऽभीरुत्वं । पराक्रम पराभिभवनसामथ्र्य । उन्मत्तया मत्तजनानुद्रताउन्मत्ता उन्मत्तभिन्ना । तादृश्यापि नश्रुतौ । योऽहमेतादृग्विशेषणविशिष्टस्तं । कामरूपिणं कामदं। पतिं रक्षसामिति शेषः। मांपश्येतिबभाषेइतिपूर्वेणान्वयः ॥ ४ ॥ एवमिति । अस्मिञ्श्लोके पूर्वश्लोकस्थमुन्म त्तइतिपदमाकृष्य श्लोकोयोजनीयः । तथासत्येवयोजना । एवमुक्तवतोरावणस्य कुद्धस्य उन्मत्ते हरिपर्यन्ते हरिःपिङ्गलवर्ण पर्यन्तयोरुपान्तयोर्ययोस्ते । शिखिप्रभे अन्निसदृशे । नेत्रे बभूवतुः ॥७ ॥ ति० हस्तेहस्तं समाहृन्य समाहत्येत्यर्थः । विनिष्पीडये तियावत् । महिषादयः स्त्रियैवहताः तथा कदाचिदेषा हरणसमयेौर्यकुर्यादितिशङ्कया क्रूरखीयमहारूपाङ्गीकारः । यद्वा कपटे नापि शान्तखभावयतिवेषधारणात्तद्वेषखाभाव्येनहरणे खस्यप्रतिबद्धतांदृष्टा खरूपग्रहणं । ममरावणस्याप्ययंवेषः कौर्यप्रतिबन्धः कइत्यतश्च हस्तेहस्ताघातइतिबोध्यं ॥ १ ॥ शि० अ इत्यव्ययं । तदत्र त्वर्थे । एवंच रणेस्थितोऽहंतु मृत्युंहन्यां । स० अपिबेयमिति पाठे आर्षोंऽडागमः । वि० अपिबेयमिति । अ इतिपृथक् विस्मयार्थद्रष्टव्यं ॥३॥ ति० कामेन चित्तजेन रूपेणच । उन्मत्ते इत्यर्थः स० तुद्यां व्यथायुक्तंकरोमि । शि० कामरूपेण खेच्छाचारेण उपलक्षिते । अतएव हेउन्मत्ते कामरूपिणं खेच्छारूपधारिणं । [पा०]१ झ. समाहृन्य. २डः -ट. बभाषेवाक्यकोविदः.३ ख. ग. छ. अ. ट. अपिबेयं.४ क. ख. ग. ड.-ट. मृत्युहन्यां ५ झ.ट. तुद्यां. ६ घ. च. ज. अ. र्विनिर्भिन्ध्यांमहीतलं. ७ ड. झ. ट. कामरूपेणउन्मत्ते. ८ ड. झ. ट. कामरूपिणं. ९ क ग: ड.-ट. रावणस्यशिखि. १० ड. झ. तीक्ष्णरूपं. ११ क. ख. घ. च. संमतं. १२ क .-ज. ल. ट. खरूपं. १३ च. छ. ज अ. कालसंकाश. १४ ड. झ. ट. भूषणः. १५ ड. झ. ट