सामग्री पर जाएँ

पृष्ठम्:वाल्मीकिरामायणम्-अरण्यकाण्डम्.djvu/१६५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सर्गः ४८ ] श्रीमद्भोविन्दराजीयव्याख्यासमलंकृतम् यत्र तिष्ठाम्यहं तत्र मारुतो वाति शङ्कितः ॥ तीव्रांशुः शिशिरांशुश्च भयात्संपद्यते रेविः ।। ८ निष्कंपपत्रास्तरवो नद्यश्च स्तिमितोदकाः । भवन्ति यत्र यत्राहं तिष्ठामि विचरामि च ।। ९ मम पारे समुद्रस्य लङ्का नाम पुरी शुभा ॥ संपूर्णा राक्षसैघेरैर्यथेन्द्रस्यामरावती ।। १० । प्राकारेण परिक्षिप्ता पाण्डुरेण विराजता ॥ हेमकक्ष्या पुरी रम्या वैडूर्यमयतोरणा ॥ ११ ॥ हस्त्यश्वरथसंबाधा तूर्यनादविनादिता । [ शैतयोजनविस्तीर्णा त्रिंशद्योजनमायता ।। ] सर्वकालफलैवृक्षेः संकुलोद्यानशोभिता ।। १२ तत्र त्वं वसती सीते राजपुत्रि मया सह । न सरिष्यसि नारीणां मानुषीणां मनस्विनी ।। १३ भुञ्जाना मानुषान्भोगान्दिव्यांश्च वरवर्णिनि । न सरिष्यसि रामस्य मानुषस्य गतायुषः ॥ १४ ॥ स्थापयित्वा प्रियं पुत्रं राज्ञा दशरथेन यः । मन्दैवीर्यः सुतो ज्येष्ठस्ततः प्रस्थापितो ह्ययम् ॥ १५। यत्र देशे तीव्रांशुश्च ती ११-१२ । वसती वसन्ती । अनित्यमागमशा क्ष्णांशुरपि । रविः मद्भयात् शिशिरांशुः शीतलांशुः | सनमिति नुमभावः । नारीणामिति “अधीगर्थ संपद्यते ।। ८ निष्कंपति पत्राण्यपि न चलन्तीत्यर्थः |इति षष्ठी । मनस्विनी तत्समासत्तेत्यर्थ ९ ॥ पारे पारसदृशे त्रिकूटे । समुद्रस्य मध्य इति | मानुषान् मनुष्यलोकसंभवान् । दिव्यान् स्वर्गसंभ पूर्वमुक्तत्वात् । यथेन्द्रस्यामरावती तथा मम लङ्का | वान् । गतायुषः गतप्रायायुषः । अल्पायुष इत्यर्थ पुरी असाधारणेत्यर्थः । अस्तीति शेषः ।। १ ल- | अनेन “भुञ्जाना मानुषान्भोगान्’ इति पूर्व सीतो ङ्कां वर्णयति-प्राकारेणेति । रजतमयत्वात्पाण्डुरेण । |क्तस्य परिहार उक्त १४ अथ रामस्य स्वापे हेममय्य: कंक्ष्याः हस्र्याङ्गणादयो यस्याः सा । “क- | क्षया उक्तमतिशयं प्रतिवक्ति-स्थापयित्वेत्यादिना । क्ष्या प्रकोष्ठ हम्यादेः काभ्यां मध्येभबन्धने? इत्य- | श्लोकद्वयमेकान् वयं । प्रियं पुत्रं भरतं । राज्ये स्थाप मरः । तोरणो बहिद्वरं । संबाधा संकुला । तूर्यना-|यित्वा ततो राज्यात् प्रव्राजितः । ज्येष्ठत्वेपि प्रव्रा देन वाद्यशब्देन विनोदिता । सर्वः कालो येषां तानि | जनान्मन्द्वीर्यत्वं सिद्धमित्याह--तेनेति । तेन मन्द् सर्वकालानि संर्वकालसंभवानीय तादृशानि | वीर्येण । गतचेतसा फलानि येषां तै: सर्वकालफलैः । संकुलोद्यानै या- | सन “भग्रा: कृषेर्भागवता भवन्ति ? इति न्यायेन प्तोद्यानैः शोभिता एतादृशी सा पुरी रम्येत्यन्वयः । अश्शूरेण । तपस्विना शोच्येन । “तपस्वी तापस ६ ॥ ती० तत्रखंवसंतीसीतेत्यारभ्य तवभाग्येनसंप्राप्तभजस्खवरवर्णिनीत्यन्तस्यग्रन्थसंदर्भस्य प्रातीतिकार्थस्पष्ट वसुतुतसुतु तत्र लङ्कायां वसती खं मयाभृत्येन समर्पितानितिशेषः । मानुषान्दिव्यांश्वभोगान् सह एकदैव भुञ्जानासती । मानुषीणांनारी णामिति द्वितीयार्थे षष्ठी । नरसंरिष्यसि । किंच मानुषस्य मनुष्यखेनावतीर्णस्य । गतायुषः गतंप्राप्तमङ्गीकृतं एकादशसहस्रवत्सरा युर्येन तस्यरामस्य भगवतः श्रीमन्नारायणस्य संबन्धिनइतिशेष नः अस्मान् स्मरिष्यसि । स्थापयिखेति । यः मन्दवीर्य तमप्रियमपिपुत्रंभरतं अन्तर्यामिप्रेरितेनराज्ञा स्थापयित्वा । राज्यइतिशेषः । ततस्तेनैवप्रेरितेनराज्ञा । ज्येष्ठः श्रीमन्नारायणश्श्रीरा “ज्येष्ठश्श्रेष्ठः प्रजापतिः' इतिसहस्रनामोत्क्तः । सर्वराक्षससंहाराय वनंप्रस्थापितः । तेनेति । भ्रष्टराज्येन भ्रष्टमरीणांराज्यंये नतेन । गतचेतसा मायोपाधिकेश्वरस्यश्रीरामस्यान्तःकरणाभावाद्वतचेतस्कखं नतस्यकार्यकरणंचविद्यते' इतिश्रुतेः । तापसे नतपखिना तापसानामिनस्तापसेनः सचासैौतपखीच तेनश्रीरामेणसह करिष्यसिकिं । अयमस्मदीयइति विज्ञापनामितिशेष सर्वेति । सर्वराक्षसभर्तारं । प्रतिशब्दइव र्थे । कामात् तवभृत्योभविष्यामीतिमनोरथात् । आगतंमांमन्मथशराविष्टंजनंमिव खयं ममेष्टदेवताखमेवमाख्यातुंवतुंनार्हसीत्यर्थः । प्रत्याख्यायेति । कामुकंपुरूरवसमुर्वशी चरणेनाभिहत्य पश्चात्तापमगम दिति यत्तद्युक्तं । अकामुकंभृत्यंमां मममातृरूपात्वं चरणेनाभिहत्य तिरस्कृत्येत्यर्थ परितापंगमिष्यसीत्येतदयुक्तमित्यर्थ उर्वशीपुरूरवंसंचरणेनाभिहत्यपश्चात्तापंगतेतिपुराणेषुयथाप्रसिद्धं तथापश्चात्तापंगमिष्यसि रामंविनालङ्कांप्रत्यागन्तुमनिच्छन्तीं प्रत्याह-अङ्गुल्येति । युद्धेयस्याङ्गुल्यासम:कोपिनास्ति । कुतः यस्सरामः श्रीमन्नारायणएव मानुषः मनुष्यरूपेणावतीर्णः । तं मम [ पा० ] १ क. ख. घ. तीत्रांशुरमृतांशुश्च २ ड. झ. ट. दिवि. ३ क ट. तत्राहं. ४ क-ट. तिष्ठामिचवरामिच ५ इदमधे घ. च. छ. ज. पाठेषुदृश्यते. ६ क. ग. ड- ट. कामफलै ७ ड. झ. ट. भूषिता ८ ग. झ. वसहेसीते ९ ग. झ. राज्ये. १० ग. च. ज-ट, वीर्यस्ततोज्येष्ठस्सुतः. ११ क.-ट. वनं ४४