सामग्री पर जाएँ

पृष्ठम्:वाल्मीकिरामायणम्-अरण्यकाण्डम्.djvu/१६४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

श्रीमद्वाल्मीकिरामायणम् । इतीव तद्वाक्यमदुष्टभावा सुधृष्टमुक्त्वा रजनीचरं तम् ।। गात्रप्रेकम्पव्यथिता बभूव वातोद्धता सा कदलीव तन्वी ॥ ४८ ।। तां वेपमानामुपलक्ष्य सीतां स रावणो मृत्युसमप्रभावः । कुलं बलं नाम च कैर्म च खं समाचचक्षे भयकारणार्थम् ॥ ४९ ॥ इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये आरण्यकाण्डे सप्तचत्वारिंशः सर्गः ॥ ४७ ।। अष्टचत्वारिंशः सर्गः ॥ ४८ ॥ [ आरण्यकाण्डम् ३ सीतयानिन्दितेनरावणेनपुनस्तांप्रतिस्वकुलप्रतापसंपत्प्रशंसनेनसहरामेदोषारोपपूर्वकै स्वभजनप्रार्थना ॥ १ ॥ सीतयातं प्रतिसक्रोधगर्हर्णस्वकामनाया आत्मविनाशहेतुत्वोक्तिः ॥ २ ॥ एवं बुवन्त्यां सीतायां संरब्धः परुषं वचः ॥ ललाटे ध्रुकुटीं कृत्वा रावणः प्रत्युवाच ह ॥ १ ॥ भ्राता वैश्रवणस्याहं. सैापत्यो वरवर्णिनि ।। रावणो नाम भद्रं ते दशग्रीवः प्रतापवान् ॥ २ ॥ यस्य देवाः सगन्धर्वाः पिशाचपतगोरगाः । विद्रवन्ति भयाद्भीता मृत्योरिव सदा प्रजाः ।। ३ ।। येन वैश्रवणो राजा द्वैमात्रः कारणान्तरे ।। द्वन्द्वमासादितः क्रोधाद्रणे विक्रम्य निर्जितः ॥ ४ ॥ यद्रयार्तः परित्यज्य स्खमधिष्ठानमृद्धिमत् ॥ कैलासं पर्वतश्रेष्ठमध्यास्ते नरवाहनः ।। ५ ।। यस्य तत्पुष्पकं नाम विमानं कामगं शुभम् । 'वीर्यादेवार्जितं भद्रे येन यामि विहायसम् ॥ ६ ॥ मम सञ्जातरोषस्य मुखं द्वैव मैथिलि । विद्रवन्ति परित्रस्ताः सुराः शक्रपुरोगमाः ।। ७ ।। प्रत्युत तवैव मरणं प्रापयिष्यामीत्यर्थः ॥४७॥ इतीव वैश्रवणस्य सपत्या मातुरपत्यं पुमान् सापत्र: सापत्र उक्तप्रकारसदृशं तद्वाक्यं । सुधृष्टं यथा तथा उक्त्वा |एव सापत्र्य: । स्वार्थे ष्यञ् ।। २ । यस्य संबन्धिनो सा सीता वातोद्धता वाताहता कदलीव गात्रप्रकम्पव्य- | भयात् देवादय: मृत्योभताः प्रजा इव विद्रवन्ति थिता. शरीरकम्पेन पीडिता बभूव ॥४८॥। वेपमानां |॥ ३ । । द्वयोर्मात्रोरपत्यं द्वैमात्रः सपत्रीमातृपुत्र इ कम्पमानां । उपलक्ष्य तत्कम्पंन तद्भयमुपलक्ष्य | त्यर्थः । कारणान्तरे कमिश्चित्कारणावकाशे । द्वन्द्वं भूयो भयजननेन एषा स्ववशीकर्तु शक्येति मत्वा भय- |युद्धं । * द्वन्द्वं . कलह्युग्मयोः' इत्यमरः ।। ४ ।। कारणार्थ भयोत्पादनार्थ । स्वं स्वकीयं कुलादिकमा- | स्वमधिष्ठानं स्वां पुरीं । कैलासमध्यास्ते 'प्रबलावष्ट चचक्षे । कर्म पौरुषं ॥ ४९ ॥ इति श्रीगोविन्दराज- | म्भार्थमिति भावः । “अधेिशीङ्स्थासां कर्म ? इत्य विरचिते श्रीमद्रामायणभूषणे रत्रमेखलाख्याने आर- |धिकरणस्य कर्मसंज्ञा । नरवाहनः कुबेरः ॥५॥ तत् ण्यकाण्डव्याख्याने सप्तचत्वारिंशः सर्गः ॥ ४७ ॥ |प्रसिद्धं कामेन गच्छतीति कामगं अधिष्ठातृकामानु रूपं गच्छतीत्यर्थः । यन्न पुष्पकन विहायसं आकाशं । एवं ब्रुवन्तीं सीतां रावणो भत्र्सयति--एवमित्या- | एतादृशविशेषणविशिष्टो यो रावणो नाम रावण दिना । संरब्धः कुपितः ससंभ्रमाविष्टो वा ॥ १ ॥ | इति प्रसिद्धः सोहमितिपूर्वेणान्वयः ।। ६। विद्रवन्ति ति० परुषं क्रोधावेशेन वर्णानां चर्वणेनैवोच्चारणाच्छुतिकटुक्षरमित्यर्थ ॥ १ ॥ स० द्वितीयामाता द्विमाता तस्या अयं द्वैमात्रः । आर्षमनुत्वं । यद्वा पूरणार्थकतीयप्रत्ययान्तार्थबोधकत्वाद्विशब्दस्य केवलसंख्यार्थत्वाभावान्नोखमितिकेचित् । वैमात्रइ तिपाठोवा ॥ कारणान्तरे मन्मातृवाक्यपरिपालनरूपकारणान्तरे ॥ ४ ॥ ति० वीर्यादावर्जितं आच्छिद्यगृहीतं । मयेतिशेषः । [ पा० ] १ क. घ-ट. सुदुष्टं. ग. सुदुःखं. २ ग-च. ज. ट. प्रर्कपाद्वयथिता. ३ क-ट. कर्मचात्मनः. ४ ग. ज संरब्धपरुषाक्षरै. च. छ. ज. संरब्धःपरुषाक्षरं. ५ छ. ध्रुकुटीकृत्य. ६ ङ, झ. अ. सापत्नो. ७ च. छ. ज. अ. पिशाचाः पन्नगोरगा ८ ड. झ. ट. सदाभीता १० क–ड. झ. ज. ट. सद्रयार्तः, च, छ, ज मद्भयात्तत्परि. ११ ग, वीर्यादपिजितं. ख. वीर्येणचार्जितं. ड, छ. झ. अ. ट. वीर्यादावर्जितं, १२ ख. दृष्ट्राथ भ्राता