सामग्री पर जाएँ

पृष्ठम्:वाल्मीकिरामायणम्-अरण्यकाण्डम्.djvu/१४५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सर्गः ४३ ] श्रीमद्रोविन्दराजीयव्याख्यासमलंकृतम् । १४३ तत्सारमखिलं नृणां धनं निचयवर्धनम् । मनसा चिन्तितं सर्वं यथा शुक्रस्य लक्ष्मण ॥ ३२ ॥ अथ येनार्थकृत्येन संव्रजत्यविचारयन् ॥ तमर्थमर्थशास्त्रज्ञाः प्राहुरथ्र्याश्च लक्ष्मण ॥ ३३ ॥ एतस्य मृगरलस्य पराध्यें काञ्चनत्वचि ॥ उपवेक्ष्यति वैदेही मया सह सुमध्यमा ॥ ३४ ॥ न कादली न प्रियकी न प्रवेणी न चाविकी । भवेदेतस्य सदृशी स्पर्शनेनेति मे मतिः ।। ३५ ।। एष चैव मृगः श्रीमान्यश्च दिव्यो नभश्चरः । उभावेतौ मृगौ दिव्यौ तारामृगमहीमृगौ ॥ ३६ ॥ यदि वाऽयं तथा यन्मां भैवेद्वदसि लक्ष्मण ॥ मायैषा राक्षसस्येति कर्तव्योस्य वधो मया ॥ ३७ ॥ एतेन हि नृशंसेन मैरीचेनाकृतात्मना ॥ वने विचरता पूर्व हिंसिता मुनिपुङ्गवाः ॥ ३८ ॥ धनसंग्रहप्रसक्तिरित्यत्राह-धातव इति । यस्मादुक्त- | श्ध। * अथ्यभिज्ञाथैशालिनोः ? इत्यजयः । “धर्मप रूपा विविधा धातवः सन्ति तस्मादित्यर्थः ।। ३१ ॥ | थ्यर्थन्यायादनपेते? इतियत्प्रत्ययः । यस्य गुणप्रीत तेषां धनानां सारं श्रेष्ठभूतं । अखिलं धनं नृणां निचय-|पुरुषः अभिनिविशते सएवार्थ इति नीतिशास्रज्ञा वर्धनं कोशवर्धनं भवेत् । किमिव शुक्रस्य मनसा | अर्थवन्तश्चाहुः । अयंच तथाविधइतिभावः ।॥ ३३ ॥ चिन्तितं संकल्पितंवस्तुजातम् । तथैवाविर्भूयनिचयव-| एवं प्रयत्रसंपाद्य वस्त्वयमेव मृग इत्यभिप्रायेणाह र्धनंयथा । तद्वदित्यर्थः । यद्वा नृणां मनसा चिन्तितं | एतस्येति । मृगरन्नस्य मृगश्रेष्ठस्य । पराध्यें श्लाध्ये । वृथामनोरथकल्पितं सर्वं धनं यथा शुक्रस्य कोशं पूर-| काञ्चनत्वचि काभ्चनसदृशत्वचि । पुंलिङ्गत्वमार्ष यति तथेत्यर्थः । तदुक्तमुद्योगपर्वणि । * मनुष्येभ्यः |॥ ३४ ॥ पराध्र्यत्वं विवृणोति-नेति । कदल्येव समादत्त शुक्रश्चिन्ताजितं धनं ? इति । यद्वा नृणां | काद्ली मृगविशेषः । तलक्षणमुक्त वैजयन्त्यां * क राजादिधनिनां । कोशवर्धनं तत् वन्यं धनं । सारं | दली तु बिले शेते मृदुसूक्ष्मोचकर्तुरैः । नीलाप्रैल भवति । जानपद्धनादपि वन्यं धनं सारं अति- |मभिर्युक्ता सा विंशत्यङ्गुलायता । प्रियकी लोमभिर्यु प्रशस्तंभवति । अपूर्वत्वात् । अतोनिवृत्तवनवा-|क्ता मृदुश्च मसृणैर्घनैः ? इति । प्रवेणी आस्तरणवि सैरस्माभिर्वनादपूर्वधनंतया पुरीं नेतुमयं ग्रहीतव्य | शेषः मृगविशेषो वा । अविरेव अविक: * अवेः क इति भावः ।। ३२ ॥ः अस्त्विदं अथापिविचार्य | इति स्वार्थे कप्रत्ययः । तस्येयमाविकी तलोमनिर्मि कार्यमिति चेत्तत्राह--अर्थति । अर्थी असन्नि- | ताशाटीत्यर्थः । स्पर्शनेन मार्दवेन ।। ३५ । दिव्य हितार्थपेक्षी ।“अर्थाचासन्निहिते” इति इनिप्रत्ययः। | श्लाध्यः । नभश्चरो मृग: मृगशीर्ष: । दिव्यौ शोभ सः येन अर्थकृत्येन अर्थकार्येणहेतुना । अविचारयन् | मानौ ॥ ३६ ॥ एवं सीतामतमङ्गीकृत्य प्रवृत्तिरुक्ता । संव्रजति सम्यग्गच्छति यद्वस्तुसौन्दर्यजातोपकारलो-| अथ लक्ष्मणमतमङ्गीकृत्याह--यदि वेति । मायैषा भेन पुरुषस्तत्साधनेव्यग्रःप्रवर्तते तमेवार्थ प्राहुः । | राक्षसस्येति यन्मां वदसि तथाऽयं यदि वा भवेत् । अर्थशास्रज्ञाः नीतिशास्रज्ञाः । अथ्र्याः अर्थादनपेता- | एवमप्यस्य वधो मया कार्यः ॥ ३७ । हनने हेतुत्वेन ति० तत् वन्यंधनं नृणांसारं अतिप्रशस्तंभवति । शुकं ब्रह्म । “ सपर्यंगाच्छुक्रमकायमत्रणं ?' इतिश्रुतेः । एवंच शुकस्य ब्रह्मलोकंप्राप्तस्य तद्वपमापन्नस्य मनसाचिन्तितंसर्व संकल्पमात्रसिद्धंसर्वभोग्यवतु यथा सर्वस्मात्सारतरं तद्वत् । स० तत वन्यंधनं नृणां सारं वरेण्यं । तत्रदृष्टान्तमाचष्ट । मनसाचिन्तितं सर्वं तत्वन्यंशुक्रस्यउशनसःयथासारं तथेत्यर्थ वन्यरसेनैवकूपंनिमय मृतजीवनकर्तृत्वाच्छुक्रस्येतिभाव ३२ ॥ ति० अथअर्थापेक्षःपुमान् । येनार्थकृत्येन अर्थनिमि तेनकर्तव्येन कर्मणा । तत्सौन्दर्यादाक्षिप्तहृदयः अविवारयन्नेवसंत्रजति तत्संपादनार्थपारवश्येनव्रजतीत्यर्थः । तमेव अथ्र्याः अर्थसंपादनचतुराः । अर्थशास्रज्ञाः अर्थ अर्थपदवाच्यमाहुः ॥ ३३ ॥ ति० अतोऽविचारितैवात्रप्रवृत्तिरित्याह-एतस्येति । अत्रविचारोनकर्तव्यः । एतन्मूलेन महतोर्थस्यसिद्धिरितिगूढतात्पर्यम् ॥ ३४ ॥ ति० कदल्याइयंत्वकादली । प्रियकस्येयंत्व विप्रयकी । प्रवेणी अजविशेषसंबन्धिनी । आविकी अवित्वक् । प्रत्येकंनझुक्तिः सर्वथा सादृश्याभावबोधनाय । अनेन एतदीयत्वचा ॥ शि० एतस्य मृगत्वचः । कादली मृगविशेषत्वक् सदृशीन । एतस्येतिसामान्येनपुंसकं । एतच्छब्दे नमृगयैवपरामर्श कादल्यादिशब्दैमृगीविशेषाणामेवप्रहणेच एतच्छब्दस्यपुंलिङ्गत्वमितिदिक् ॥ ३५ ॥ शि० उभावेतौ सारामहीमृगौ दिव्यौ क्रीडायोग्यैौ । एतेनतयोर्द्धयोरेवपरस्परमुपमानोपमेयभावस्सूचितः ॥ ३६ ॥ [ पा०] १ ख. ग. शुक्रमतंतथा. २ . ख. भवान्वदति. ३. घ. मारीचेनदुरात्मना