सामग्री पर जाएँ

पृष्ठम्:वाल्मीकिरामायणम्-अरण्यकाण्डम्.djvu/१३५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सर्गः ४०] श्रीमद्रोविन्दराजीयव्याख्यासमलंकृतम् । १३३ यस्त्यक्त्वा सुहृदो राज्यं मातरं पितरं तथा ।। स्त्रीवाक्यं प्राकृतं श्रुत्वा वनमेकपदे गतः ।। ५ ।। अवश्यं तु मया तस्य संयुगे खरघातिनः । प्राणैः प्रियतरा सीता हर्तव्या तव सन्निधौ ।। ६ ।। एवं मे निश्चिता बुद्धिर्हदि मारीच वैर्तते । न व्यावर्तयितुं शक्या सेन्द्वैरपि सुरासुरैः ॥ ७ ॥ दोषं गुणं वा संपृष्टस्त्वमेवं वतुमर्हसि । अपायं वैाऽप्युपायं वा कार्यस्यास्य विनिश्चये ॥ ८ ॥ संपृष्टेन तु वक्तव्यं सचिवेन विपश्चिता । उद्यताञ्जलिना रॉज्ञे य इच्छेतिमात्मनः ॥ ९ ॥ वाक्यमतिकूलं तु मृदुपूर्व हितं शुभम् । उपचारेण युक्तं च वक्तव्यो वसुधाधिपः ॥ १० ॥ सैावमर्द तु यद्वाक्यं मारीच हितमुच्यते । नाभिनन्दति तद्राजा मैनाहीं मैनवर्जितम् ॥ ११ ॥ पञ्च रूपाणि राजानो धारयन्त्यमितौजसः । अग्रेरिन्द्रस्य सोमस्य वरुणस्य यमस्य च ॥ १२ ॥ औष्ण्यं तथा विक्रमं च सौम्यं दण्डं प्रसन्नताम् । धारयन्ति महात्मानो राजानः क्षणदाचर ।। तस्मात्सवास्ववस्थासु मान्याः पूज्याश्च पार्थिवाः ।। १३ ।। त्वं तु धर्ममविज्ञाय केवलं मोहमास्थितः ॥ अभ्यागतं मां दौरात्म्यात्परुषं चर्तुमिच्छसि ।। १४ ॥ मां प्रवर्तयितुं । त्वद्वाक्यैर्न शक्यं । तत्र हेतुत्रयं- | त्यर्थः ।। ८ । प्रसङ्गाद्राजसन्निधौ विज्ञापनप्रक्रियां पापेत्यादि । पापशीलत्वान्मूर्खत्वाद्विशेषतो मानुषत्वाच | दर्शयति-संपृष्टनेत्यादिना । विपश्चिता विदुषा राज तेन नाहं योदुमर्हः किन्तु तद्भार्यापहरणमेव तद्पका- | सेवाप्रकारज्ञेनेति यावत् । भूतिं ऐश्वर्यं ।। ९ । एवं राय प्रतिक्रियेति भावः ।। ४ । मूर्खत्वमुपपाद्यति– | वकृगुणा उक्ता: अथ वचनप्रकारमाह-वाक्यमिति । यदिति । प्राकृतं असारं । स्त्रीवाक्यं कैकेयीवाक्यं । | उपचारेण युक्तं बहुमानेन पुरस्कृतं । हितमप्युपचार एकपदे उत्तरक्षणे । प्राणैः प्राणेभ्थः । प्रियतरा त- | पूर्व वक्तव्यमित्यर्थः ।। १० । प्रकारान्तरेण न वक्त त्प्राणापहरणादपि वरं तत्स्रियाअपहरणमिति भावः । | व्यमेित्याह-सावमर्दमिति । सावमर्द तिरस्कारस तव सन्निधौ सति हर्तव्या त्वत्सन्निधिमुखेन हर्तव्ये- | हितं ।। ११ । पञ्चव रूपाणि अश्यादिपञ्चकस्या त्यर्थः ।। ५-६ । निश्चिता निश्चयरूपा । सेन्द्रेः किं | निरूपाणि तानि धारयन्तीत्यर्थः ।॥१२॥ तान्येवाह पुनस्त्वयेति भावः ।। ७ । अपिचापृष्टोत्तरप्रलापस्त. | औष्ण्यमिति । औष्ण्यं तैक्ष्ण्यं । सैौम्यं आह्माद्करत्वं । वासंगत इत्याह--दोषमिति । कार्यनिश्चये विषये कौ | दण्डं दुष्टनिग्रहं । मान्याः मनसा पूज्याः । पूज्याः गुणदोषौ तत्साधने काचुपायावितिपृष्टश्चेदुत्तरं वक्तु- | वाचा बहुमन्तव्याः ।। १३ । सामान्यत उक्तमर्थ मर्हसि नास्माकं तजिज्ञासा ततो नैवं वक्तुं युक्तमि-] प्रकृते संगमयति-त्वं त्विति । धर्म राजधर्म । मोहं ती० मारीचेनेत्यादेः हर्तव्यातवसंनिधावित्यन्तस्यग्रन्थस्यवास्तवार्थेऽयमर्थः । तद्वाक्यं सीतांनाहरेतिवाक्यं । नजग्राह । तंप्रतिपरुषवाक्यंचाब्रवीत् । तदेवाह--यदिति । हेमारीच मयि सीताहरणकामेइत्यर्थः । अयुक्तार्थ अयोग्यार्थ। वाक्यंनिष्फलं । इदंचेद्युक्तमित्याह-त्वदिति । मानुषस्यमूर्खस्य विशेषतःपापशीलस्य । द्वितीयार्थेषष्ठी। भेत्तुंशक्यं । रामस्य रामंतु मयाभेतुंनश क्यमितियदुक्तं खद्वाक्यैः तत्सत्यमेवकरुणाशालितयाप्राकृतस्रीवाक्यमपिश्रुखा राज्यादिकंत्यक्त्वावनंगतः तस्यसीताभार्या खवश्यमया आहर्तव्येतिसंबन्धः । सीतापहरणाभावे खस्यरामहस्तान्मरणंनभविष्यतीतिहृदतः ॥ शि० प्राणैःप्रियतरेत्यनेन तदुःखार्थमेव सीताहरणमितिसूचितं ॥ ६ ॥ ति० अथवेति यद्यप्यर्थे । यद्यपिहितं तथापि नाभिनन्देत । त्वंखपृष्टएवममाहित मवमर्दसहितं मानहीनंवदसीत्यनुचितमितिभावः ॥ ११ ॥ शि० धारयन्तीति. । एतेन राजा द्रोहिणोऽवश्यंविनाशयतीतिसू चितं ॥ १३ ॥ इतिचत्वारिंशस्सर्ग ॥ ४० ॥ [ पा० ] १ च. छ. ज. अ. बुद्धिर्मारीचहृदि. २ ड. झ. ट. विद्यते. ३ ड. झ. ट. वाउपायंवा. ४ क. ख. ड. झ. ट राज्ञो. ५ घ. द्र.ि ६ क. ख. ड. ट. शुभंहितं. ७ झ. वक्तव्योयुक्तंच. ८ क. घ. च. छ. ज. अ. सोपमर्द. ग. सावमानं. ९ ड. झ. अ. ट. वाक्यमथवाहितं. ख. वाक्यंमानहारीदं. ग. वाक्यंमानहानंनिशाचर, १० ड-ट. नन्देत. ११ ड, झ. अ. ट मानार्थी. १२ क्र. ग. घ. मानवर्जितः. १३ क. ख. ड-ट. यमस्यवरुणस्यचं. १४ ङ. झ. नित्यदा. १५ क. ग. ड-ट वदसीदृशं