सामग्री पर जाएँ

पृष्ठम्:वाल्मीकिरामायणम्-अरण्यकाण्डम्.djvu/१३०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१२८ श्रीमद्वाल्मीकिरामायणम् । [ आरण्यकाण्डम् ३ इंत्येवमुक्तः स मुनी राजानमिदमब्रवीत् ।। रामान्नान्यद्धलं लोके पर्याप्तं तस्य रक्षसः ।। ८ ।। देवतानामपि भवान्समरेष्वभिपालकः ॥ आसीत्तव कृतं कर्म त्रिलोके विदितं नृप ॥ ९ ॥ काममस्तु महत्सैन्यं तिष्ठत्विह परंतप ॥ १० ॥ बंलोप्येष महातेजाः समर्थस्तस्य निग्रहे । गमिष्ये राममादाय स्खति तेस्तु परंतप ।। ११ ।। एवमुक्त्वा तु स मुनिस्तमादाय नृपात्मजम् । जगाम परमप्रीतो विश्वामित्रः खमाश्रमम् ।। १२ ।। तं तैदा दण्डकारण्ये यज्ञमुद्दिश्य दीक्षितम् ॥ बैभूवोपस्थितो रैमश्चित्रं विस्फारयन्धनुः ॥ १३ ॥ अजातव्यञ्जनः श्रीमन्पद्मपत्रनिभेक्षणः । एकवस्त्रधरो धन्वी शिखी कनकमालया ॥ १४ ॥ शोभयन्दण्डकारण्यं दीप्सेन स्खेन तेजसा । अदृश्यत तैतो रामो बालचन्द्र इवोदितः ।। १५ ।। ततोऽहं मेघसंकाशस्तप्तकाञ्चनकुण्डल ॥ बली दत्तवरो दपर्दैॉजगाम तदाश्रमम् ॥ १६ ॥ तेन दृष्टः प्रविष्टोऽहं सहसैवोद्यतायुधः ॥ मां तु दृष्टा धनुः सज्यमसंभ्रान्तश्चकार सः ॥ १७ ॥ अँवजानन्नहं मोहाद्धालोऽयमिति राघवम् ॥ विश्वामित्रस्य तां वेदिर्भभ्यधावं कृतत्वरः ।। १८ ।। तेन मुक्तस्ततो बाणः शितः शत्रुनिबर्हणः ॥ तेनाहं त्वाहतः क्षिप्तः समुद्रे शतयोजने ॥ १९ ॥ नेच्छता तात मां हन्तुं तदा वीरेण रक्षितः ।। रामस्य शरवेगेन निरंस्तोऽहमचेतनः ॥ २० ॥ पातितोर्ह तदा तेन गम्भीरे सागराम्भसि ॥ प्राप्य संज्ञां चिरात्तात लङ्कां प्रतेि गतः पुरीम्॥२१॥ तदित्यध्याहार्य ।। ६-७ । रामादन्यत् बलं सैन्यं | इत्यर्थः । शिखी कुलोचितशिखायुक्तः । व्रीह्यादित्वा तस्य न पर्याप्त न समर्थ ।। ८ । दशरथस्य कोपो | दिनिः । कनकमालयेत्युपलक्षणे तृतीया ।। १४ ।। माभूदिति सान्त्वयति-देवतानामिति ! तव कृतं | शोभयम् मयूरकण्ठच्छायया व्याप्तं कुवंॉन्नेत्यर्थः । त्वया कृतं कर्म । त्रिलोके लोकत्रये । आर्षत्वान्न डीप् । |उदितचन्द्रौपम्येन विरोधिनिरसनोद्युक्तत्वं गम्यते । विदितं प्रसिद्धं । यद्यपि महत्सैन्यमप्यस्तु तथापि | शत्रोरपि विग्रहवर्णनमाकर्षकतया ।। १५ । अाजगा तत्सर्वमिह तिष्ठतु । प्रकृतकार्यासामथ्र्यादितिभावः |मेत्युत्तमपुरुषः ।। १६-१७ । मोहात् अवजानन् ॥ ९-१२॥ रामः चित्रं धनुः विस्फारयन् नयन्सन् | तिरस्कुर्वन् ।। १८ । तेन रामेण । बाणो मुक्तः मयि उपस्थितः रक्षणाय समीपं प्राप्तो बभूवेत्यर्थः ।। १३॥ |क्षिप्त इत्यर्थः ।। १९ । नेच्छता अनिच्छता । नश अजातेत्यादिश्लोकद्वयमेकान्वयं । अजातव्यञ्जनः |ब्दस्य * सुप्सुपा ? इति समासः । अनिच्छाहेतुने अनुत्पन्नयौवनलक्षण:। एकवस्रधरः ब्रह्मचर्यव्रते स्थित | ज्ञायते स्वयं हन्तुं समर्थ एवेति भावः । अचेतन वषमेइतिपद्येनिरूषितं । अतएवाकृतार्थः अस्राभ्यासरहितोस्तीतिशेषः ॥ ६ ॥ ति० रामादन्यद्वलं तस्यरक्षसोनपर्याप्तं । अत कामं तवबलं यदस्ति तदत्रैवतिष्ठतु । तदुपयोगाभावात् । अतएव बालोपियतस्तन्निग्रहसमर्थः अतोदेयएवेतिशेषः ॥१०-११ ।। तनि० श्रीमान् अनपायश्रीकः । पश्मपत्रनिभेक्षणः रविकरविकसितपुण्डरीकदलायतेक्षण । धन्वी बाल्योचितप्रशस्तधनु ॥ १४ ॥ तनि० शोभयन्निति । खेन खासाधारणेनतेजसा दण्डकारण्यंशोभयन्निति । मयूरग्रीवासदृशखकान्त्या श्यामारुणका न्तिवर्धयन्नित्याचार्याः । तादृशतेजोवत्वेप्यनुद्वेगदायिखमाह-बालचन्द्रइति ॥ १५ ॥ ति० आजगामेत्युत्तमपुरुषः । अत्र पारोक्ष्यार्थकलिटा दैवपारवश्यादेवाहमागतो नतु तदागमनं ममप्रत्यक्षमितिध्वनयति । यद्वा बहुकालिकत्वेनविस्मृतखाद्वा तला रोपः । आषेवालिट् आश्रमान्तरं आश्रममध्यं । स० आजगामेति रामभयायल्यासः ॥ १६ ॥ ति० नेच्छतेति । एतचरक्षणं केवलंकृपाजन्यमिति मारीचाशयः । भाविकार्यार्थमिति वस्तुतखं ॥ शि० अर्हनिरस्तएव । “ सर्ववाक्यंसावधारणभवति ?' इति [ पा० ] १ ड. झ. ट. एवमुक्तस्सतुमुनिः. २ क. ग. च. छ. ज. राजानंपुनरब्रवीतू, ३ क. ग -ट. त्रिलोकविदितं ४ ड. झं. ट. काममस्ति. च. छ. ज. अ. ममश्रीमान्पद्मपत्रनिभेक्षणः. ५ ख. रामोहेद्यष. क. बालोप्ययं. ६ ड-ट. इत्येव मुक्त्वासमुनि ७ ङ. झ. ट. . ८ ख. रक्षितुं. ९ क. ग. घ. च. छ. ज. ल. बभूवावस्थितो. १० च. छ. ज. अ. राम तथा सज्यं. ११ ड-ट. श्रीमान्बालःश्यामःशुभेक्षणः. १२ क. ग. ड-ट, तदा. १३ ख. भूषणः.. १४ च. छ. ज. दागतोस्मि ड. झ. ट. दाजगामाश्रमान्तरं. न.दाजगामापराश्रमं. १५ ड. झ. ट. श्धकारह. १६ ख. च. छ. ज. अवज्ञानादहं. १७ घ मभ्यधावमतित्वर १८ व. छ. ज.ज. ‘स्तदा. १९ ख. ग. डः ट, ताडितः. २० ड, झ. ट. निरस्तोभ्रान्तचेतन