सामग्री पर जाएँ

पृष्ठम्:वाल्मीकिरामायणम्-अरण्यकाण्डम्.djvu/१२९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सर्गः ३८ ] श्रीमद्वैोविन्दराजीयव्याख्यासमलंकृतम् । सै सवैः सचिवैः सार्ध विभीषणपुरोगमैः ॥ मंत्रयित्वा तु धर्मिष्ठः कृत्वा निश्चयमात्मनः ॥ २३ ॥ दोषाणां च गुणानां च संप्रधार्य बलाबलम् । आत्मनश्च बलं ज्ञात्वा राघवस्य च तत्त्वतः । हिताहितं विनिश्चित्य क्षमं त्वं कर्तुमर्हसि ।। २४ ।। अहं तु मन्ये तव न क्षमं रणे सैमागमं कोसलराजसूनुना । इदं हि भूयः शृणु वाक्यमुत्तमं क्षमं च युक्तं च निशाचरेश्वर ॥ २५ ॥ इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये आरण्यकाण्डे सप्तत्रिंशः सर्गः ।। ३७ ।। अष्टत्रिंशः सर्गः ।। ३८ ।। १२७ मारीचेनरावर्णप्रतियज्ञभङ्गादिरूपस्वकृतपीडामसहमानेनविश्वामित्रेणयज्ञरक्षणायस्वाश्रमंप्रतिरामानयनादिवृत्तान्तनिवे दनपूर्वकंरामेणैकशरेणसुदूरतरसागराम्भसिस्वस्यप्रक्षेपादिनिवेदनम् ॥ १ ॥ तथासीताहरणस्यैहेिकपारत्रिकमहानर्थहेतुत्वो क्याततोनिवर्तनोपदेशः ॥ २ ॥ कदाचिदप्यहं वीर्यात्पर्यटन्पृथिवीमिमाम् । बलं नागसहस्रस्य धारयन्पर्वतोपमः ॥ १ ॥ नीलजीमूतसंकाशस्तप्तकाञ्चनकुण्डलः । भयं लोकस्य जनयन्किरीटी परिघायुधः । व्यचरं दण्डकारण्ये ऋषिमांसानि भक्षयन् ।। २ ।। विश्वामित्रोथ धर्मात्मा मद्वित्रस्तो महामुनिः ।। स्वयं गत्वा दशरथं नरेन्द्रमिदमब्रवीत ॥ ३ ॥ अंद्य रक्षतु मां रामः पर्वकाले समाहितः । मारीचान्मे भयं घोरं समुत्पन्न नरेश्वर ॥ ४ ॥ इत्येवमुक्तो धर्मात्मा राजा दशरथस्तदा । प्रत्युवाच महाभागं विश्वामित्रं महामुनिम् ॥ ५ ॥ बैलो द्वादशवर्षोंऽयमकृतास्रश्च राघवः । कामं तु मम यैत्सैन्यं मया सह गमिष्यति ।। ६ ।। बलेन चतुरङ्गेण स्वयमेत्य निशाचरान् ॥ वधिष्यामि मुनिश्रेष्ठ शैस्ते मनसेप्सितान् ।। ७ ।। चेति ।। २२ । स इत्यादि सार्धश्लोकद्वयमेकान्वयं । महाप्रीत्या परिस्फुरतु सर्वतः । तदुणजातं नयुक्तयाक सत्वमित्यन्वयः । क्षमं साधु ।। २३-२४ । अधुना | ल्पयित्वोच्यते किंत्वनुभवसिद्धमित्याह-कदाचिदि स्वबुद्धिं दर्शयति-अहं त्विति । युक्तं युक्तिसहितं |त्यादिना । सार्धश्लोकद्वयमेकान्वयं । अहंव्यचरमित्य ॥ २५ ॥ इति श्रीगोविन्दराजविरचिते श्रीमद्रामाय- | न्वयः। नागो गजः । भयजनने हेतुमाह-नीलेल्या णभूषणे रत्रमेखलाख्याने आरण्यकाण्डव्याख्याने | दिना ॥ १-२ ॥ मदिति पञ्चमी ।। ३ । पर्वकाले सप्तत्रिंशः सर्ग ॥ ३७ ॥ यज्ञसुल्याकाल ॥ ४-५ । द्वादशवषः द्वादशवषव यस्क: । केचित्तु इदं रावणबिभीषयोत्तं वस्तुत ऊन आबाल्यसिद्धसहजशैौर्यादिगुणशेवधि: । रघुनाथो | षोडशवर्षे इत्युक्तमित्यूचु : । कार्मभृशं । यत्सैन्यं ति० पञ्चदशवर्षेपि तथादशरथेनानूदितोप्यत्यन्तबाल्यद्योतनायातिबालेनापीदृशंकृतं किमधुनावाच्यमिति रावणस्यात्यन्तभयाय मारीचेन तथा दशरथेनोक्तइत्यूनद्वादशवर्षइत्युक्तं । ऊनषोडंवर्षोंयमितिपाठान्तरं । स० ऊनषोडशवर्षइत्येवपाठः । शि० ऊनद्वा दशवर्षः किंविन्मासोनषोडशवार्षिकइत्यर्थः । अयमर्थः द्वौचद्वैौचद्वैौचेत्येकशेषेणलब्धः । अत्रबीजंतु बालकाण्डघटकीभूतोनषोडश [ पा०]१ व. छ. ज. . सर्वेश्व. २ क. ग. ड. झ. . ट. पुरस्कृतैः. ३ क. ख. ग. च. छ. ज. अ. . ४ घ धर्मिष्ठं कार्यविनिश्चयं. ५ क. च-ट. हेितंहितव. ड. हिताहितंच. ६ ग. समागतं. ७ क. ग. ड-ट . निशाचराधिप. ८ क. ग. ड-झ. ट. दण्डकारण्यै. ९ ख. गः विश्वामित्रोपि. १० ग. ड. झ. ट. अयं. ११ ड. झ. ट. ऊनद्वादश. १२ ड. झ. ट तत्सैन्यं. १३ ड-ट. निशाचरं. १४ ड-ट, शत्रुतवयथेप्सितं