सामग्री पर जाएँ

पृष्ठम्:वाल्मीकिरामायणम्-अरण्यकाण्डम्.djvu/१२७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सर्गः ३७ ] श्रीमद्भोविन्दराजीयव्याख्यासमलंकृतम् । सप्तत्रिंशः सर्गः ॥ ३७ ॥ मारीचेनरावणंप्रतिसीतारामयोःप्रभावातिशयानुवर्णनपूर्वकंसीताहरणस्यस्वमरणकारणत्वोक्यातोनिवृत्तिरूपहेितो १२५ तच्छ्त्वा राक्षसेन्द्रस्य वाक्यं वाक्यविशारदः । प्रत्युवाच महाप्राज्ञो मारीचो राक्षसेश्वरम् ॥ १ ॥ सुलभाः पुरुषा राजन्सततं प्रियवादिनः । अप्रियस्य तु पथ्यस्य वक्ता श्रोतै च दुर्लभः ॥ २ ॥ न नूनं बुध्यसे रामं महावीर्य गुणोन्नतम् ॥ अयुक्तचारश्चपलो महेन्द्रवरुणोपमम् ।। ३ ।। अपि स्वस्ति भवेत्तात सैर्वेषां भुवि रक्षसाम् । अपि रामो न संक्रुद्धः कुर्याउँोकमराक्षसम् ॥ ४ ॥ अपि ते जीवितान्ताय नोत्पन्ना जनकात्मजा । अपि सीतानिमित्तं च न भवेद्वयसनं मम ॥ ५ ॥ अपि त्वामीश्वरं प्राप्य कामवृत्तं निरङ्कशम् । न विनश्येत्पुरी लङ्का त्वया सह सराक्षसा ॥ ६ ॥ त्वद्विधः कामवृत्तो हि दुःशीलः पापमैचितः । आत्मानं स्वजनं राष्ट्र स राजा हन्ति दुर्मतिः ॥७॥ नं च पित्रा परित्यक्तो नामर्यादः कथंचन । न लुब्धो न च दुःशीलो न च क्षत्रियपांसनः ॥८॥ न च धर्मगुणैहीनः कौसल्यानन्दिवर्धनः । नै तीक्ष्णो न च भूतानां सर्वेषामहिते रतः ॥ ९ ॥ रामपराक्रमज्ञइति । पूर्वं दण्डकारण्ये यो रामपराक्रम |मानमप्रियमिवस्थितमपि परमहितमिति गृहाणेति आसीत् तज्ज्ञ इत्यर्थः । तसैमै रावणाय । हेितं अन- |भावः ।। २ । पथ्यवचनमेवाह-ननूनमित्यादिना । पायं । “हितयोगे च' इति वार्तिकेन चतुर्थी ।॥२४॥ | अयुक्तचारः अनियोजितचारः । चपलतया अयुक्त इति श्रीगोविन्दराजविरचिते श्रीमद्रामायणभूषणे |चारत्वाद्वा तद्वीर्य सम्यङ्ग जानासीत्यर्थः ।। ३ । अः रत्रमेखलाख्याने आरण्यकाण्डव्याख्याने षट्रत्रिंशः | चैव निर्गत्यपुनरागमनालूनं नमे वचनंश्रोष्यतीतिनि ३६ श्चित्य रावणचापलेन संभाविताननर्थानाह-अपी त्यादिना । अपि: संभावनायां । काकुस्खरो द्रष्टव्यः । सीतापतित्वसंभूतमप्रमेयं वहन्महः । समस्तापाय- |एवमुत्तरवाक्येष्वपि खरपर्यवसानेनार्थपरिच्छेदः का रहितो रामो जयतु मे धनम् । तच्छुत्वेत्यादि । १ ।॥ | यैः । रक्षसां सजातीयानां । स्वस्ति भवेदपि । आर्षी सततं आपत्प्राप्तावपि । प्रियवादिनः स्वामिहिताहित-|षष्ठी । अकार्यनिवृत्त्यर्थं तातेति संबोधनं ॥४-५॥ विमर्शमुपेक्ष्य केवलं स्वप्रयोजनाय यथेच्छावादशीला ईश्वरं स्वामिनं । कामवृत्तं यथेच्छव्यापारं । निरङ्कशं पुरुषाः सुलभाः । राज्ञः अप्रियस्य तु अप्रियस्यापि तत्काले श्रवणकटुतया प्रतीयमानस्यापि । कालान्तरे अमर्यादं ।। ६। य इत्यध्याहार्य । पापं दुष्टं मश्रितं पथ्यस्य हितस्य शुभोदर्कस्येत्यर्थः । वचनस्य वक्ता |विचारो यस्य सः ॥ ७॥ पित्रा निरस्त इत्यादिनापूर्व भृत्यः तथाविधवचनस्य श्रोता च पथ्यभक्षणवन्ममेदं | रावणोक्तदूषणानि परिहरति--न चेत्यादिना ।। ८ ।। हिंतमिति ग्रहीता राजा च दुर्लभ: । अतो मयोच्य- | कौसल्यानन्दिवर्धन इति । आनन्दिरानन्दः “सर्व स० अप्रियस्य तत्कालंतथाऽवभासमानस्य वचसःत्रिकटुकादेश्च वत्तेव भोक्तापिदुर्लभः । ति० भोक्ताअहितवत्प्रतिभास मानमपीदंपथ्यमेवेतिग्रहीता राजाविवेकीदुर्लभ ॥ २ ॥ स० सर्वेषांरक्षसांखस्तीतिषष्ठया नखस्तिभवतिरक्षोभ्यइत्यभिप्रैति ॥४॥ स० निरङ्कुशंगजमिवविद्यमानं निरङ्कुशं निषेधकबुद्धिमत्पुरुषशून्यं ॥ ६ ॥ ति० तैक्ष्ण्याभावेहेतुः सर्वभूतहितेरतत्वं [ पा० ] १ ड ट. महातेजाः. २ घ. ड ट. अप्रियस्यच. ३ ड. झ. भोक्ताच. ४ च-अ. वीर्यगुणोन्नतं. ख. घ वीर्यगुणान्वितं ५ ड.-ट. सर्वेषामपि. क. सर्वेषांरक्षसांभुवि. ६ ग. ड. झ. ट. छोकानरराक्षसान् . ७ च. छ. ज. ज निमित्तंते. ८ क. ग. डः --ट. महत्. ९ क. ख. च. छ. ज. यन्त्रितः. १० क. ख. घ. च. छ. ज. अ. नस. ११ क घ-ट. नन्दवर्धनः. १२ क. ख. ग. ड.-झ. ट. नचतीक्ष्णोहिभूतानां. १३ ड. झ. ट. सर्वभूतहिते. क. ख. ग. च. छ ज. सर्वेषांचहेिते -